Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1050
________________ यंदा कश्चित्प्रमीयेत प्रब्रजेद्वा कथंचन । ......: (१) अत्रः केचिदविभक्तसंसृष्टगोचरो भ्रात्रधिकारः न लुप्यते तस्य भागः सोदरस्य विधीयते ॥ प्रथमं विभक्तासंसृष्टगोचरश्च पल्यधिकार इति समादया तस्य भगिनी सा तु ततोऽशं लब्धुमर्हति । धति । अत्रोपक्रमोपसंहारयोः संसृष्टत्वकीर्तनात् तत्संदंशअनपत्यस्य धर्मोऽयमभार्यापितृकस्य च ।। पतितं, 'न लुप्यते तस्य भागः सोदरस्य विधीयते' इति सा च दत्ताऽप्यदत्ता वा सोदरे तु मृते सति । वचनं संसृष्टविषयं वाच्यम् । अत्र च 'अनपत्यस्य धर्मोऽतस्यांशं तु हरेत्सैव द्वयोर्व्यक्तं हि कारणम् ।। यमभार्यापितृकस्य चेति पुत्रदुहितृपत्नीपितॄणामभावे संसृष्टानां तु यः कश्चिद्विद्याशौर्यादिनाऽधिकम् । संसृष्टस्य सोदरस्य भ्रातुरधिकारं बोधयतीति कथं तस्य प्रामोति तस्य दातव्यो व्यंशः शेषाः समाशिनः।। पत्नीबाधकत्वम् । किं च न लुप्यते इति अविभक्तत्वे स्मृचवत् ; व्यप्र.५०६-७, व्यउ.१५९ तेषां ज्यैष्ठ्यं संसृष्टत्वे च भ्रात्रन्तरीयद्रव्यमिश्रीभूतस्य द्रव्यस्य पृथग(ज्यैष्ठयं तत्र); विता.३९१ तेषां ज्यैष्ठ्यं (ज्यैष्ठयं तेषां):४१५ प्रतीतौ लोपाशङ्कायां न लुप्यते इति वचनमुपपद्यते, रो (रौ) ये च (चैव) पू. बाल.२।१३५(पृ.२००) :२।१३८ विभक्तस्यासंसृष्टस्य तु धने विभक्तत्वप्रतीतौ का लोपा. व्यउवत् ; सेतु.८०; समु.१४३ च (तु); विच.१०१. शङ्का, तस्मात् संसृष्टविषयत्वमेवामीषां वचनानाम् । । (१) दा.१५५, अप.२११३८(-); ब्यक.१६१ स्मृच. .. *दा.१५५-६ ३०३ विर.६०२ यदा कश्चित् (कदाचिद्वा); स्मृसा.७८, (२) तेषां मध्यादपुत्रस्य संसृष्टिनोंऽशः सोदरेण संसृ१३९ यदा (यदि):१४५,१४६ यदा (यदि) द्वा (च्च): ष्टिना ग्राह्य इति यदुच्यते तत्किं मृतस्य पत्न्यादिसद्भावे १४८; दीक.४६ यदा (यदि); विचि.२४६ विरवत् व्यनि. तद्विपर्यये चेति जिज्ञासायामाह-'यदा कश्चित्प्रमीयेत' यदा (कदा) दर (दर्य); दात.१९३ दीकवत् ; चन्द्र.९८ इत्यादि । अतश्च संसष्टिनोऽपि यदि पल्यादयः सन्ति उत्त.; व्यप्र.५०७ दर (दर्य); व्यउ.१५९ यदा (यदि) दर तदा पत्नी दुहितर इत्ययमेव क्रमः । यत्र भ्रातृणां रिक्थ. (दर्य); विता.३९१ कथंचन (ऽपि कश्चन) दर (दर्य):४१५; ग्राहित्वे प्राते संसृष्टिसोदरत्वतंभवे तद्विशिष्टस्यैव भ्रातुबाल.२११३५ (पृ.२००),२।१३८समु.१४३ उत्तराधे(लुप्यते नास्य भागस्तु सोदरस्य विधीयते); विच.१२९ दीकवत्. र्धनभाक्त्वं नियम्यते । भगिन्याः सोदरभ्रात्रभावेऽधिका- (२) दा.१५५, अप.२।१३८ र्या (य); ब्यक.१६२ । रिता मन्तव्या । अन्यथा 'तस्मानिरिन्द्रियाः स्त्रियोऽतोऽशं(तोऽन्यं); स्मृच.३०६ विर.६०२, स्मृसा.७६ उत्त.: दायादाः' इति श्रुतिविरोधः स्यादिति । अप.२।१३८ १३९ सा तु (सा च):१४५,१४६,१४८ उत्त.; पमा.५४१; । (३) यथा प्रथमविभागात्पूर्व प्रमीतस्यापुत्रस्य प्रव्रदीक. ४६ उत्त.; रत्न.१६०; विचि.२४६; व्यनि. दात. जितस्य वा भागो लुप्यते विभागाभावेन विभागहेतु१९३; चन्द्र.९८ पू., ९७ उत्त.; व्यप्र.५०७,५३९:५१३ काया इयत्ताया अभावात्तेन सर्वे रिक्थं सहवासिन एव उत्त.; व्यउ.१५९; व्यम.६८;विता.३९१ तोऽशं (तोऽर्थ) : तत्र सर्वे गहन्ति न तथाऽत्र विभागहेतुकाया इयत्ताया ४१५,४२६, बाल.२।१३५(पृ.२००) सा तु (मातुः): अभावः । प्रथमविभागेनैवेयत्तायाः कृतत्वात् । न च २।१३८समु.१४४, विच.१२९ तु (च). संसर्गादपैति तस्येदंतामात्रापनोदकत्वात् । तेन सर्व रिक्थं (३) स्मृच.३०६ समु.१४४. संसृष्टिन एव सर्वे गहीयुः। किन्तु विभागकाले तद्भागः (४) दा.१५५-६ऽधिकम् (धनम् ); अप.२।१३८ दावत् ; व्यक.१६२, स्मृच.३०३; विर.६०२ प्राप्नो... | चन्द्र. दावद्भावः । विच. दागतम् । . व्यो (धनं प्राप्नोति तत्रास्य); स्मृसा.७६,१३२ ष्टा (ष्टि): दात.१९३ दांवत् ; चन्द्र.९९ यः (यत्) शेषं विरवत् ; १३९ था (ष्टि) शिनः (शकाः): १४५ संसृ...यः (संसृष्टो दानि.६ ष्टा (ष्टि) नाऽधिकम् (भिर्धनम् ); व्यप्र.५०७ दावत: बान्धवः) शिनः (शका:): १४६ ष्टा (ष्टि) शिनः (शकाः); ५३३; व्यम.६६ दानिवत् ; विता.३९१ दावत् : ४२० पमा.५३७ स्य (त्र); मपा.६८०; दीक.४६ ष्टा(ष्टि)व्यो वंशः बाल.२।१३५(पृ.२००) मा (आ) २२।१३८सेतु.८० दावत्; शेषाः (व्योंऽशः शेषास्ते); रत्न.१५५ विचि.२४६ विरवत् ; समु.१४३ नाऽधिकम् (भिर्धनम् ) व्यो यशः (व्यं बंशं); व्यनिष्ट (छि) शेषं दावत् । नृप्र.४२ वा (टि) स्य (); विच.१०२ दावत्.

Loading...

Page Navigation
1 ... 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084