Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
दायमागः-संसृष्टिविभागः, सतापुत्रसंसृष्टिधनाधिकारश्च विभागे सति, गौरवात् । पृथग्धनत्वं तु निसर्गतो वा | सोदराः। अत एव बृहस्पतिः-संसृष्टौं यौ इति । गौतमोऽपि विभागतो वेत्यन्यदेतत् । संसर्गे तु संसृजतोरनुमतिर्मूलम् । - ससंष्टिनि प्रेते संसृष्टी रिक्थभागि'ति । संसृष्टिनि प्रेते सा च निसर्गतः पृथग्धनयोरपि न दण्डवारिता। अन्यथा | अपुत्र इत्यनुषङ्गः।
रत्न.१५८ पित्रा विभक्तः तदुत्तरजेन भ्रात्रा संसृष्टो न स्यात् । । (३) अत्रायं निर्गलितोऽर्थः । पुत्रः पिता संसृष्टोऽसंबाढमिति चेत् । न । दृश्यन्ते हि तथा संसृष्टा अपीति। सृष्टो वा कृत्स्नं पित्र्यमंशं गृह्णीयात् । पुत्रत्वस्यैवांशबाले तु भागिनि मात्राद्यनुमत्यैव विभागवत्संसर्गोऽपि ग्रहणाधिकारितावच्छेदकत्वात् । पुत्रेष्वप्येकः संसृष्टः व्यवहारसंवादात् ।
+विचि.२४५ परो न चेत्संसृष्ट एव । संसृष्टिनस्तु संसृष्टीत्युक्तेः । संसृष्ट। (८) अत्र पितृभ्रातृपितृव्यैरेव सह संसृष्टता नान्येन । | पुत्रापुत्रसमवाये पुत्र एव । 'दद्याच्चापहरेच्चांशमि'वचनेऽनुपादानादिति मिताक्षरादिषु । विभाग- त्यत्र व्याख्यातत्वात् । पुत्रमिन्नसंसृष्टपितृभ्रातृपितृव्यादीकर्तसामानाधिकरण्येनैव सेति युक्तम् । पित्रादिपदानि | नां समवाये पितरावेव । तत्राप्यादी माता ततः पितेति तु विभागकर्तुमात्रोपलक्षकाणि । 'अर्धमन्तर्वेदि मिनोत्यर्ध मदनः। भ्रातृपितृव्यादयस्तु विभज्यैव गृह्णीयुः। सर्वेषु बहिर्वेदि'इतिवत् । अन्यथा वाक्यभेदात् । तेन पत्नी- | संसृष्टत्वरूपग्रहणाधिकारितावच्छेदकसद्भावात् । असंसृष्टपितामहभ्रातृपौत्रपितृव्यपुत्रादिभिरपि सह संसृष्टता भव- भ्रातुः संसृष्टपितृव्यसापलभ्रात्रादीनां च समवायेऽपि ति । विभक्तो य एकत्र स्थितः स संसृष्ट इति सामानाघि- विभज्यैव । 'असंसृष्टयपि चादद्यात्संसृष्टो नान्यमातकरण्याद्विभक्तभ्रात्रोः पुत्रादीनां न संसर्गः । विद्यमानं | जः' 'संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः' इत्युक्तेः । भावि वा धनमावयोः पुनर्विभागावधि साधारणमित्या- | केवलायाः पल्या एव संसृष्टत्वे सैव गृह्णीयात् । 'संस. कारिका बुद्धिरिच्छा वा संसर्गः। व्यम.६५ ष्टिनस्तु संसृष्टी' इत्युक्तेः । संसृष्टयाऽपि तया सहान्येषां
(९) यत्तु संसृष्टिपदं विभागकर्तृकमात्रपरं पित्रादि- संसृष्टिनां समवाये त एव, न सा । तथा च संसृष्टित्रिकपरत्वे वाक्यभेदादिति। तन्न। वाशब्दादेव पिता प्रक्रमे शंखनारदौ 'भ्रातृणामप्रजाः प्रेयात्कश्चित्' इत्यादि पितामहो वेतिवद्वाक्यभेदेऽप्यदोषात् । तेन त्रिभिरेव (श्लोकत्रयं)। अथ 'यथा यस्य हविर्निरुतं पुरसह संसृष्टी, नान्येन वणिगादिना धनसंसर्गमात्रेणेत्यर्थः। स्ताच्चन्द्रमा अभ्युदियात्स त्रेधा तण्डुलान्विभजेत्' इत्यत्र तत्र तु संभूयसमुत्थानादि ज्ञेयम् । भ्रात्रा सापत्नेनापि। हविरभि उदियादित्यनेनैव हविःप्रवृत्त्यवगमान्निर्वाअन्यथाऽन्योदर्यस्तु संसृष्टीत्ययोगात् । तेन मातुः सपत्न- पाविवक्षा तथा प्रक्रमादेव मरणप्रव्रज्याविभागादिषु मातुर्वा संसर्गात्तद्धनं दुहित्रभावे सोदरास्तदभावे संसृष्टिनां कर्तृत्वावगमाद्भातृणामित्यविवक्षितम् । सापत्नाः सर्वे भ्रातरो गृह्णन्तीति सिद्धम् । विता.४१५
. व्यम.६७-८ 'संसृष्टौ यौ पुनः प्रीत्या तौ परस्परभागिनौ ॥
संसृष्टिधनविभागः सम एव । अनपत्याभार्यापितृकसंसृष्टिनः (१) यदा तु शेषेषु सोदराभावस्तदा भिन्नोदराः
विभागानधिकारप्राप्ती मरणे वा तदीयांशविभागः । तदीय
___ भगिन्या अंशः । संसृष्टिना उत्थाता दुर्थशभाक् । । , संसृष्टा विभजेयुः। अत्र भिन्नमातृजाविति पौनरुक्त्य
'विभक्ता भ्रातरो ये च संप्रीत्यैकत्र संस्थिताः । परिहारायावगम्यते ।
स्मृच.३०४
पुनर्विभागकरणे तेषां ज्यैष्ठ्यं न विद्यते ॥ (२)यत्र तु सोदरेष्वपि केचित्संसृष्टिनः केचिदसंसृष्टिनः तत्र धनग्रहणकारणयोः सोदरत्वसंसृष्टित्वयोरुभयोरपि
* 'विभक्ता'इत्यादिश्लोकानां बाल. व्याख्यानं 'पत्नी दुहितरः'
इति याज्ञवल्क्यवचने (पृ.१५०६) द्रष्टव्यम् ।... सद्भावात् संसृष्टिनः सोदराः गृह्णीयुः न त्वसंसृष्टिनः
| (१) दा.१५५ ष्ठयं (८): २१९ च (तु); व्यक.१६१ +प्रकाशमतं मितागतम् ।।...
तेषां ज्यैष्ठयं (ज्यैष्ठं तेषां); स्मृच.३०३ छ्यं (); विर.६०२ (१) व्यक.१६१७ स्मृच.३०४,३०७ विर.६०२ च (तु) तेषां ज्यैष्ठयं (ज्यैष्ठं तेषां); स्मृसा.१३९ च (तु) व्यं स्मृसा.१३९,१४६, रत्न.१५० व्यम.६७ विता.४२२ () : १४५:१४६ च () तेषां ज्यैष्ठयं (ज्यैष्ठवं तत्र); विचि. समु.१४४.
....... २४६ पुनर्वि (तत्पुनः) तेषां ज्येष्ठ (ज्यध्वं तेषां) दात.९९१

Page Navigation
1 ... 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084