________________
दायमागः-संसृष्टिविभागः, सतापुत्रसंसृष्टिधनाधिकारश्च विभागे सति, गौरवात् । पृथग्धनत्वं तु निसर्गतो वा | सोदराः। अत एव बृहस्पतिः-संसृष्टौं यौ इति । गौतमोऽपि विभागतो वेत्यन्यदेतत् । संसर्गे तु संसृजतोरनुमतिर्मूलम् । - ससंष्टिनि प्रेते संसृष्टी रिक्थभागि'ति । संसृष्टिनि प्रेते सा च निसर्गतः पृथग्धनयोरपि न दण्डवारिता। अन्यथा | अपुत्र इत्यनुषङ्गः।
रत्न.१५८ पित्रा विभक्तः तदुत्तरजेन भ्रात्रा संसृष्टो न स्यात् । । (३) अत्रायं निर्गलितोऽर्थः । पुत्रः पिता संसृष्टोऽसंबाढमिति चेत् । न । दृश्यन्ते हि तथा संसृष्टा अपीति। सृष्टो वा कृत्स्नं पित्र्यमंशं गृह्णीयात् । पुत्रत्वस्यैवांशबाले तु भागिनि मात्राद्यनुमत्यैव विभागवत्संसर्गोऽपि ग्रहणाधिकारितावच्छेदकत्वात् । पुत्रेष्वप्येकः संसृष्टः व्यवहारसंवादात् ।
+विचि.२४५ परो न चेत्संसृष्ट एव । संसृष्टिनस्तु संसृष्टीत्युक्तेः । संसृष्ट। (८) अत्र पितृभ्रातृपितृव्यैरेव सह संसृष्टता नान्येन । | पुत्रापुत्रसमवाये पुत्र एव । 'दद्याच्चापहरेच्चांशमि'वचनेऽनुपादानादिति मिताक्षरादिषु । विभाग- त्यत्र व्याख्यातत्वात् । पुत्रमिन्नसंसृष्टपितृभ्रातृपितृव्यादीकर्तसामानाधिकरण्येनैव सेति युक्तम् । पित्रादिपदानि | नां समवाये पितरावेव । तत्राप्यादी माता ततः पितेति तु विभागकर्तुमात्रोपलक्षकाणि । 'अर्धमन्तर्वेदि मिनोत्यर्ध मदनः। भ्रातृपितृव्यादयस्तु विभज्यैव गृह्णीयुः। सर्वेषु बहिर्वेदि'इतिवत् । अन्यथा वाक्यभेदात् । तेन पत्नी- | संसृष्टत्वरूपग्रहणाधिकारितावच्छेदकसद्भावात् । असंसृष्टपितामहभ्रातृपौत्रपितृव्यपुत्रादिभिरपि सह संसृष्टता भव- भ्रातुः संसृष्टपितृव्यसापलभ्रात्रादीनां च समवायेऽपि ति । विभक्तो य एकत्र स्थितः स संसृष्ट इति सामानाघि- विभज्यैव । 'असंसृष्टयपि चादद्यात्संसृष्टो नान्यमातकरण्याद्विभक्तभ्रात्रोः पुत्रादीनां न संसर्गः । विद्यमानं | जः' 'संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः' इत्युक्तेः । भावि वा धनमावयोः पुनर्विभागावधि साधारणमित्या- | केवलायाः पल्या एव संसृष्टत्वे सैव गृह्णीयात् । 'संस. कारिका बुद्धिरिच्छा वा संसर्गः। व्यम.६५ ष्टिनस्तु संसृष्टी' इत्युक्तेः । संसृष्टयाऽपि तया सहान्येषां
(९) यत्तु संसृष्टिपदं विभागकर्तृकमात्रपरं पित्रादि- संसृष्टिनां समवाये त एव, न सा । तथा च संसृष्टित्रिकपरत्वे वाक्यभेदादिति। तन्न। वाशब्दादेव पिता प्रक्रमे शंखनारदौ 'भ्रातृणामप्रजाः प्रेयात्कश्चित्' इत्यादि पितामहो वेतिवद्वाक्यभेदेऽप्यदोषात् । तेन त्रिभिरेव (श्लोकत्रयं)। अथ 'यथा यस्य हविर्निरुतं पुरसह संसृष्टी, नान्येन वणिगादिना धनसंसर्गमात्रेणेत्यर्थः। स्ताच्चन्द्रमा अभ्युदियात्स त्रेधा तण्डुलान्विभजेत्' इत्यत्र तत्र तु संभूयसमुत्थानादि ज्ञेयम् । भ्रात्रा सापत्नेनापि। हविरभि उदियादित्यनेनैव हविःप्रवृत्त्यवगमान्निर्वाअन्यथाऽन्योदर्यस्तु संसृष्टीत्ययोगात् । तेन मातुः सपत्न- पाविवक्षा तथा प्रक्रमादेव मरणप्रव्रज्याविभागादिषु मातुर्वा संसर्गात्तद्धनं दुहित्रभावे सोदरास्तदभावे संसृष्टिनां कर्तृत्वावगमाद्भातृणामित्यविवक्षितम् । सापत्नाः सर्वे भ्रातरो गृह्णन्तीति सिद्धम् । विता.४१५
. व्यम.६७-८ 'संसृष्टौ यौ पुनः प्रीत्या तौ परस्परभागिनौ ॥
संसृष्टिधनविभागः सम एव । अनपत्याभार्यापितृकसंसृष्टिनः (१) यदा तु शेषेषु सोदराभावस्तदा भिन्नोदराः
विभागानधिकारप्राप्ती मरणे वा तदीयांशविभागः । तदीय
___ भगिन्या अंशः । संसृष्टिना उत्थाता दुर्थशभाक् । । , संसृष्टा विभजेयुः। अत्र भिन्नमातृजाविति पौनरुक्त्य
'विभक्ता भ्रातरो ये च संप्रीत्यैकत्र संस्थिताः । परिहारायावगम्यते ।
स्मृच.३०४
पुनर्विभागकरणे तेषां ज्यैष्ठ्यं न विद्यते ॥ (२)यत्र तु सोदरेष्वपि केचित्संसृष्टिनः केचिदसंसृष्टिनः तत्र धनग्रहणकारणयोः सोदरत्वसंसृष्टित्वयोरुभयोरपि
* 'विभक्ता'इत्यादिश्लोकानां बाल. व्याख्यानं 'पत्नी दुहितरः'
इति याज्ञवल्क्यवचने (पृ.१५०६) द्रष्टव्यम् ।... सद्भावात् संसृष्टिनः सोदराः गृह्णीयुः न त्वसंसृष्टिनः
| (१) दा.१५५ ष्ठयं (८): २१९ च (तु); व्यक.१६१ +प्रकाशमतं मितागतम् ।।...
तेषां ज्यैष्ठयं (ज्यैष्ठं तेषां); स्मृच.३०३ छ्यं (); विर.६०२ (१) व्यक.१६१७ स्मृच.३०४,३०७ विर.६०२ च (तु) तेषां ज्यैष्ठयं (ज्यैष्ठं तेषां); स्मृसा.१३९ च (तु) व्यं स्मृसा.१३९,१४६, रत्न.१५० व्यम.६७ विता.४२२ () : १४५:१४६ च () तेषां ज्यैष्ठयं (ज्यैष्ठवं तत्र); विचि. समु.१४४.
....... २४६ पुनर्वि (तत्पुनः) तेषां ज्येष्ठ (ज्यध्वं तेषां) दात.९९१