________________
व्यवहारकाण्डम्
।।
इत्यादेरयमर्थः । संसृष्टापुत्रस्य ये भ्रातृमातृव्यतिरिक्ताः | संसर्गमात्रेण पूर्वोक्तप्रीतिपूर्वकामिसंधानं विना । सपिण्डाः भ्रातुः पुत्रादयस्ते सर्वे स्वधनं पूर्वमपुत्रधनेन
दा.१६० सह स्वपित्रादीनां संसृष्टं तदुर्ध्व तत्पत्नीभिः सह यथा- परिगणितव्यतिरिक्तेषु संसर्गकृतो विशेषो नादरणीयः शतो भ्रातपुत्राणां भ्रात्रंशः भ्रातभार्याणां भत्रंशः इत्ये- | परिगणनानर्थक्यात् ।
+दा.२२०. वमंशादिक्रमेण विभजेयुरिति । पत्नीनाममावे तु संसृ- (३) अनेन त्रिविधाः संसृष्टिनोऽनूयन्ते । टापुत्रांशं तद्भगिनी लभेत । स्मृच.३०६
अप.२।१३८ बृहस्पतिः
(४) यः पुत्रादिः पित्रादिना सह विभक्तः सन् संसर्गाः
पुनः प्रीत्यादिनिमित्तेन विभक्तेनैव येन पित्रादिना सह'विभक्तो यः पुनः पित्रा मात्रा चैकत्र संस्थितः। वासमापन्नः स तेन संसृष्ट उच्यत इत्यर्थः । इदं चात्रार्थापितव्येणाथवा प्रीत्या स तु संसृष्ट उच्यते ॥
दवगम्यते। पितभ्रातृपितृव्यव्यतिरिक्तभ्रातृपितृव्यपुत्रा- (१) संसृष्टत्वं च न येन केनापि किं तु पित्रा भ्रात्रा
दिना सह संसर्गो न विद्यते इति । सहवासे पुरुषाणापितृव्येण वा।
_*मिता.२।१३८
माहत्य संसर्गाभावाद्धनद्वारेण संसर्गो वाच्य इति तनि' (२) अनेनैतदर्शयति, येषामेव हि पितभ्रातपितव्या. मित्तभूतावच्छेदकापनोदेन विभक्तानां धनादीनां पूर्ववदीनां पितृपितामहार्जितद्रव्येणाविभक्तत्वमुत्पत्तितः संभ
देकराशीकरणपर्यन्तः ससंर्गो न पुनः सहवासमात्रमिति .. वति त एव विभक्ताः सन्तः परस्परप्रीत्या यदि पूर्वकृत
मन्तव्यम् ।
स्मृच.३०२ विभागध्वंसेन यत्तव धनं तन्मम धनं यन्मम धनं तत्त
(५) अनास्थायां वाकारः, तेन पितव्यजेनाप्यंशिना वापीति एकत्र गृहे एकगृहिरूपतया संस्थिताः संसृ- | कतविभाग एकत्र स्थित: संसृष्टः सर्वलोके परिगृहीतो ज्यन्ते । न पुनरनेवरूपाणां द्रव्यसंसर्गमात्रेण संभूय.
| लभ्यते । प्रकाशे तु वचनबलेन नियम एवात्रेत्युक्तम् । कारिणां वणिजामपि संसर्गित्वं, नापि विभक्तानां द्रव्य
विर.६०५-६
(६) अत्र संसृष्टत्वे विभागानन्तरमेकीकृतधनत्वमेवोxपमा., व्यप्र. स्मृचगतम् ।
पयुज्यते । न तु पित्राद्यादरः परस्परव्यभिचारात् । अतो * मपा., रत्न., व्यनि., सवि., मच., बाल. मितागतम् ।
मात्रा सापत्नभ्रात्रादिनापि संसृष्टो भवत्येव । आवृत्ति(१) मिता.२।१३८ चै (वै) तु (तत्); दा.१६०, २२०; अप.२।१३८ स तु संसृष्ट (तत् संसृष्टः स); व्यक.
वाचिपुनःपदादेव विभागपूर्वदशातुल्यत्वार्थमिति तेन १६२ स्थितः (स्थितिः)तु (तत्); स्मृच.३०२ तु (वै); विर.
भूतभवत्भावि स्वं तव ममापि मम स्वं तवापीत्यनुमतिः ६०५ चै (वै) णा (ना); स्मृसा.७५, १४०, १४५,१४७
संसर्गः, विभागेन पार्थक्यम् । बाले तु विभागवत् संसर्गो... पमा.५३७ अपवत् मपा.६७७ तु (च); दीक.४५, रत्न. | ऽपि ।
' स्मृसा.७५ १५७ मितावत् विचि.२४४-५, व्यनि. पित्रा भात्रा (भ्रात्रा (७) अस्माकमेकतमस्यापि स्वं सर्वेषामस्माकं स्वमिपित्रा) चै (वै) थवा प्रीत्या (पि वा चापि); स्मृचि.३५ तु त्युपगमस्तावत्संसर्गः। स च व्याहारादिवानन्यथासिद्धा(तत्); नृप्र.४१ स्मृचिवतः दात.१६२, १९२, सवि.४३१ ह्यवहारादपि गम्यते । तेषां भूतभाविभवद्धनेष्वेकैकाथवा (पि वा) तु(तत्); मच.९।२११ णा(ना); चन्द्र.९४ स्मृचि
र्जितेष्वपि सर्वेषां स्वत्वानि जनयति । नव्यास्तु पृथवत्। दानि.६ स्थितः (स्थितिः) उत्तरार्धे (पितद्रव्येणाथवा
ग्धनानां धनमेलनमेव संसर्गः, लाघवात् । न तु प्राग्प्रीत्या तत्संसृष्टः स उच्यते); वीमि.२।१३८ स्मृचिवत; व्यप्र. ४३०:५०९ स्मृचिवत् : ५३३ प्रथमपादः व्यठ.१५७.८
___+ दात. दागतम् । पमा. स्मृचगतम् । । स्मृचिव, ब्यम.६५. सविवद; बिता.४१५ स्मृचिव
* व्यवहारप्रकाशकाराणां स्वमतं विरगतं विचिगतं च ।
शेष 'पत्नी दुहितरः' इति याज्ञवल्क्यक्चने (पृ.१४९४) द्रष्टव्यम्। राकी.४५७ मितावत् बाल.२।१३५ (पृ.२२२) मितावत्। सेत. विरगतम् , स्वमतं मितागतं च । सेतु.७९; समु.१४३ चै(ब) स्थितः (स्थिति:) तु(तत्); विच, पारिजातमतं विवादरत्नाकरकाराणां स्वमते गतम् । चन्द्र,
स्मृसागतं विचिगतं च।