________________
दायभागः-संसृष्टिविभागा, मवापुत्रसंसृष्टिधनाधिकारश्च (१०) शेषाः संसर्गिणः । तत् स्त्रीधनम् । तेन (१) विनियोगे दानादौ । पतिपुत्राभावे भर्तकुलपरव्यभिचारिणीनां भरणं न कार्यम् । स्त्रीधनमपि प्रत्युत तन्त्रता तस्याः।
दा.१७४ ग्राह्यम् । दुहिताऽत्र कुमारी । तेन तस्या भरणमारभ्य (२) मृते इति । पत्यौ मृतेऽपुत्रायाः। मृत इति विवाहपर्यन्तं कार्यमित्यर्थः।
विचि.२५० | वचनात् जीवन् स एव पतिः। अपुत्राया इति वच(११) तत् भरणं । एवं स्त्रीणां यद्भरणप्रति- | नात् सपुत्रायाः पुत्र एव । पतिपक्षः श्वशुरादिः, न पादकं वचनजातं तदविभक्तपत्नीविषयं च वेदितव्यम् । पित्रादिः प्रभवति । विनियोगे क्षेत्रजाथै, तस्या रक्षायां
सवि.४११ ।। भरणे च स एव पतिपक्ष ईष्टे, न पितृपक्षः। पितृविनि(१२) विभक्तेष्वसंसृष्टेषु कश्चिदनपत्यः प्रेयात् प्रव्र- | योगादि पितृपक्षण कारयितव्यं, व्यवहार इत्येवमर्थ उपजेद्वा, शेषा भ्रातरो विभजेयुस्तदीयं धनम् । स्त्रीधनाद् न्यासः । परिक्षीण इति । असति पतिपक्षे भरणसमर्थे, यथोक्तादृते । न स्त्रीधनं रूढमेव गृह्यते, स्व्यर्थ धनं त-निर्मनुष्ये, तत्सपिण्डः प्रभुः। तदभावे पितृपक्ष एव द्भाया जीवनं मुक्त्वा । तस्यां मृतायां तदपि विभा- भरणं दाप्य इति । पक्षेति । उभयपक्षाभावे राजा ज्यम् ।
+नाभा.१४।२४ बिभृयाद् रक्षेच्च । न स्वतन्त्रा कार्या । (१३) तत् प्राग्विभक्तसंसष्टस्त्रीपराणि । अवरुद्धासु
नाभा.१४।२७-९ रादिविवाहोदासवर्णास्त्रीपरं चेति विज्ञानेश्वरप्राच्यादयः।
स्वातन्त्र्याद्विप्रणश्यन्ति कुले जाता अपि स्त्रियः। _ विता.३८५
अस्वातन्त्र्यमतस्तासां प्रजापतिरकल्पयत् ।। . मृतापुत्रपस्न्याः पतिपक्षः पितृपक्षो राजा वा प्रभुः
पिता रक्षति कौमारे भर्ता रक्षति यौवने । मृते भर्तर्यपुत्रायाः पतिपक्षः प्रभुः स्त्रियाः ।
रक्षन्ति वार्धके पुत्रा न स्त्री स्वातन्त्र्यमर्हति ॥ विनियोगात्मरक्षासु भरणे च स ईश्वरः ।।
मृतापुत्रभ्रातृपितृमातृकधनमाजः पत्न्यः सपिण्डाश्च । परिक्षीणे पतिकुले निर्मनुष्ये निराश्रये। .
मृते भर्तरि भार्यास्तु अभ्रातृपितृमातृकाः । तत्सपिण्डेषु चासत्सु पितृपक्षः प्रभुः स्त्रियाः॥
सर्वे सपिण्डाः स्वधनं विभजेरन् यथांशतः॥ पक्षद्वयावसाने तु राजा भर्ता स्मृतः स्त्रियाः॥
भार्याः पल्यः । अभ्रातृपितृमातृका याः पत्युः पितृ• 'स तस्या भरणं कुर्यान्निगृहीयात्पथश्च्युताम्॥
| मातृभ्रातृणामभावविशिष्टा इत्यर्थः । अनेन द्वन्द्वसमा___ + शेषं यथाश्रुतं व्याख्यानम् ।
सेन भ्रात्रपेक्षया अभ्यर्हितपित्रादिपदस्य पूर्वनिपातनं (१) नासं.१४॥२७; नास्मृ.१६:२८, मेधा.८.२८ परित्यज्य वैपरीत्येन समासवचनं कुर्वता नारदेन संसगात्म (गोऽस्ति) उत्त. दा.१७३.४ गात्म (गेऽर्थ); टापुत्रद्रव्यं प्रथमं भ्रातृमातृपितृगामि तदभावे सर्वत्र व्यक.१२९ पू., स्मृच.२४०; विर.४११, रत्न.१३३ । वृत्तस्थपन्यभिगामीति दर्शितम् । एवं च संसृष्टविषये स्त्रियाः (स्त्रियाम् ) च स (षु च); व्यनि. स्मृत्यन्तरम् मच. पत्नीनां न गौणपुत्राभावे दायहरत्वं किन्तु भिन्नोदरसंसृष्ट८१२८ मेधावत्, उत्त.; ब्यप्र.४०६,४९१च स (षु च);
४९१च स (षु च); | भ्रातृपितृमातृणामभाव इति मन्तव्यम् । सर्वे सपिण्डा व्यउ.१४० व्यप्रवत; विता.८२१ स्त्रियाः (स्त्रियः) प. सेतु.
* व्याख्यासंग्रहः स्थलादिनिर्देशश्च स्त्रीपुंधर्मप्रकरणे (पृ. ४३ गात्म...च (गेऽर्थरक्षायां भरणे तु): २८१ गात्म (गार्थ); | १०९८-९) द्रष्टव्यः । विभः३; समु.१२० पू.
रत्न.१३३; व्यप्र.४०६, व्यउ.१४०, विता.८२१ वसाने (२) नासं.१४।२८, नास्मृ.१६।२९ चा (वा); मेधा.
(पपाते) स्मृतः (प्रभुः) स्त्रियाः (स्त्रियः); सेतु.२८१ याव८।२८ नास्मृवत् दा.१७४; स्मृच.२४०, विर.४११-२
साने च (ये चावसन्ने) शेष व्यकवत; विभ.२ स्मृतः (प्रभुः) तत्स (वंश); रत्न.१३३ मच.८।२८ तत्सपिण्डेषु शेष व्यकवत्। समु.१२० स्मृचवत्. ... ..... (सपिण्डेष्वपि); व्यप्र.४०६, ४९१ व्यउ.१४०; सेतु.४३, (१) स्मृच.३०६, पमा.५४१ भर्तरि भार्यास्तु (पतौ तु २८१; विभ.३ प्रथमपादत्रयम्; समु.१२० निर्म (निर्मा). भार्याः स्युः) जेरन् (जेयुः); "व्यप्र.५३९ भर्तरि (पत्यौ तु) ... (३) नासं.१४।२९; व्यक.१२९ भरणं (रक्षणं); स्मृच. | स्व (तु) जेरन् (जयुः); समु.१.४४ भर्तरि भार्यास्तु अ २४० पथश्च (त्पथि च्यु) विर.४१२ तु (च) शेषं व्यकवतः । (पत्यौ तु भार्याश्च य) जेरन् (जेयुः),