________________
१५५४
व्यवहारकाण्डम् या तस्य दुहिता तस्याः पित्र्योंऽशो भरणे मतः।। बालकेनोक्तं असवर्णाविषयं वा युवत्यभिप्राय वा आ संस्कारात हरेदभागं परतो बिभृयात्पतिः॥ अविभक्तसंसृष्टविषयं वा शंखादि(नारद)वचन मिति । (१) (या तस्येति) अस्यायमर्थः। यत्र स्वल्पं धन
. दा.१६९ मस्ति भ्रातुर्भगिन्याश्च न चतुर्भागे कन्याया भरणं
। (४) तत्पुनर्भस्वैरिण्यादिविषयं वेदितव्यम् । स्त्रीशब्दभवति, तत्र समभागं कन्या हरेदा संस्कारात् । परतस्तु मात्रप्रयोगात् । पत्नीशब्दस्तु विवाहयज्ञसंयोगिन्यामेव स्मृत्यन्तराच्चतुर्भागं गहीयात्स्वल्पमपि । कथं तर्हि वर्तते 'पत्युनों यज्ञसंयोगे'इति शब्दस्मृतेः। अप.२।१३५ भरणमात्रं कुर्यादत उक्तं 'परतो बिभृयात्पतिः' इति । (५) शेषाः संसृष्टिनः सोदरभ्रातरः । 'संसृष्टिनस्तु
. मेधा.९।११८ संसृष्टी सोदरस्य तु सोदरः' इति याज्ञवल्क्यस्मरणात् । (२) तदपि 'संसृष्टानां तु यो भागस्तेषामेव स | संसृष्टिनो भ्रातुर्धनं संसृष्टी चाहरेन पल्यादिः इष्यत' इति संसृष्टानां प्रस्तुतत्वात् तत्स्त्रीणां अनः | तत्रापि सोदर एवेत्यर्थः। एवं तटस्य मृतस्य पत्नीनां
अप्रत्तदुहितणां च का गतिरित्यपेक्षितेऽप्याह नारद:प्रेयादि'त्येतस्य संसृष्टिविषयत्वे 'संसृष्टानां तु यो भाग भरणं चास्येति । या तस्येति । तस्य मृतस्य प्रव्रजितस्य इत्यनेन पौनरुक्त्यमाशङ्कनीयम् । यतः पूर्वोक्तविवरणेन | वा या दुहिता तस्याः परिणयनं ततः पूर्व भरणं च शेषा स्त्रीधनस्याविभाज्यत्वं तत्स्त्रीणां च भरणमात्रं विधीयते । एव कुर्वीरनिति द्वितीयश्लोकस्य तात्पर्यार्थः प्रत्येतव्यः।।
मिता.२११३५ | यत्र पुनः शेषेषु भ्रातृषु असंसृष्टा अपि सोदराः केचि(३) परिणीतस्त्रीणामप्यपत्नीत्वात् तदभिप्रायकमेव । त्सन्ति तत्र ये संसृष्टाः सोदरा त एव विभजेयुः । 'संसनारदवचनम् ।
दा.१६८ ष्टानां तु यो भागस्तेषामेव स इष्यते' इति प्रस्तुत्य .
'भ्रातृणामप्रजाः' इत्याद्युक्तेः। स्मृच.३०३ * सुबो., चन्द्र., व्यउ., बाल. मितागतम् । ध्यप्र. स्वमतं मितागतम् ।
(६) स्त्रियोऽत्र वैधव्यव्रतादिरहिताव्यभिचारिण्यः । (सु तत्) शेषं दावत् : १४५रन्(त) सु च (सु तत्) नारदशंखौ | अभार्यापितृकस्य चेत्यत्र भार्याशब्दो वैधव्यव्रतादि. पमा.५३१,५३८ रमृचवत्; सुबो.२।१३५ पृ. रत्न.१५३-४ | सहिताऽव्यभिचारिणीपरः । पारिजाते तु स्त्रियोऽत्रासवर्णा स्मृचवत् : १६० स्मृचवत् , शंखनारदी; व्यनि. नृप्र.४१ वन | इत्युक्तम् । तेन तन्मते भार्याशब्द: पूर्वसवर्णभार्यापर (वित) पू., दात.१९१, सवि.४११ न्यु (द्यु) सु च (सु तत); इति लक्ष्यते। इतरासु शय्यामरक्षन्तीषु । आसंस्काराद्विवा. दानि.२ दावत; व्यप्र.४९४ सु च (सु तु): ५०२ पू.: हमभिव्याप्य तावन्तं भागं हरेद्यावता विवाहस्य निष्प५४१; व्यउ.१५२ (=) रन् (त) पू.; व्यम.६१, ६८ |
त्तिरिति कल्पतरुः। .
विर.६०३ व्यप्रवत् विता.३८५ व्यप्रवत् : ४२५ चा (वा) पू.:४५० ।
(७) [हलायुधमते स्त्रीशब्दोत्रासवर्णभार्यापरः। तथा पू., राको.४५६ वन (वित) पू.; बाल.२।१३५ (पृ.२२१),
| -या तस्येति । अयमप्यसवर्णादुहितृपरः । *स्मृसा.१४५ समु.१४४ स्मृचवत; विच.१२३ व्यप्रवत्.
(८) अथवा अविभक्तविषयत्वमस्तु । xपमा.५३१ (१) नासं.१४।२६ या तस्य (स्याद् यस्य) त्र्योs (बं) हरेभागं (भरेतैनां); नास्मृ.१६।२७ रात् हरेद्भागं (रं
(९) यानि तु 'भ्रातृणामप्रजाः' इत्येवंरूपाणि नारभजेरंस्तां); मेधा.९।११८ पू.; स्मृच.२९६ या तस्य (स्या
दादिवचनानि तान्यविभक्तभर्तकस्त्रीविषयाणि संसृष्टत्तु चेत्): ३०३ व्योंऽ(त्र); स्मृसा.१३० या तस्य...न्योs
भर्तकस्त्रीविषयाणि वा यथासंभवं ज्ञातव्यानि । तथा (यदि स्याद्दुहिता तस्य पित्र): १४५ न्योs (घ) | प्रस्तुत्य तेषां प्रापणात् ।
रत्न.१५३ नारदशंखौ; पमा.५३८ या तस्य दुहिता (यदा दुहितरः): इतरासु शय्यामरक्षन्तीषु व्यभिचारिणीम्वित्यर्थः। ५४१(-) प्रथमपादः रत्न.१६० शंखनारदौ; व्यप्र.५१९
रत्न.१६० स्मृच (२९६) वत्, व्यम.६८ व्यो....मतः (व्यंशात् भरणं + दात.दागतम् । मतम् ); विता.४२५ त्र्योंऽ (); बाल.२०१३५ (पृ.२०५) * बालरूपमतं (पृ.१२८) दागतम् । पारिजातमतं हला: व्यों (च्या) शेषं स्मृच (२९६) वत्; समु.१४३. . युधमतं च विरगतम् । शेषं मितागतम् ।