________________
दायभागः-संसृष्टिविभागः, मृतापुत्रसंसृष्टिधनाधिकारश्च १५५३ (१) अतोऽन्यथा संसृष्टेषु सत्सु मिन्नोदरभ्रात्राद्यसंस्- | निर्बीजेषु भ्रातृणामप्यभावे इतरान् दायादान् गच्छेत् । ष्टिनो नांशभाजः। यदा तु सर्वे संसृष्टा निर्बीजाः संतान
. नाभा.१४/२३ रहिता भवन्ति तदा चेतरान् भिन्नोदरान् भ्रातृनियात् ।। (६) संसृष्टिधनग्रहणं 'संसृष्टिनां तु यो भागः स तस्या संसृष्टानां भागं प्राप्नुयादित्यर्थः। स्मृच.३०५ | नेष्यते बुधैः।' इति नारदेन साक्षादेव तद्भार्यायाः
(२), अतोऽन्यथा संसृष्टिनामभावे, निर्बीजेषु संतान- प्रतिषिद्धम् । 'संसृष्टिनां तु यो भागस्तेषामेव स इष्यते' रहितेषु, इतराननंशभाजोऽसंसृष्टिनो भाग इयाद्गच्छेत् । इति कल्पतर्वादिधृतपाठेऽप्येवकारेण पल्यादिप्रतिषेध प्रकाशकारस्तु अतोऽन्यथा पुत्रवत्त्वेऽपि त एवांशभाजः।| आयात्येव ।
. .. व्यप्र.५१३ निर्बीजेषु संतानरहितेषु भ्रातन भाग इयाद्गच्छेदित्याह । (७) पत्न्यादिसद्भावेऽपि भ्रात्रादिरेवाविभक्तधनवदपारिजाते तु अतोन्यथा अनंशभाज इति पठितं, तत्तु | पुत्रसंसृष्टिधनं गृह्णातीति मदनरत्नविज्ञानेश्वरौ । 'संसृष्टस्य बहुग्रन्थविसंवादात्त्यक्तम् ।
xविर.६०२-३ तु यो भागः स तस्या नेष्यते बुधैरिति नारदोक्तेः। तु ... (३) भागो मृतस्येति शेषः संदंशात् । अतोऽन्यथा | शब्देन पत्नी दुहितरश्चैतस्यापवादाच्च । विता.४१५: संसृष्टिनोऽनंशभाजो अंशानर्हाः। निर्बीजेषु संतानरहितेषु मृतापुत्रस्त्रीणां दुहितृणां च भरणांशभाक्त्वम् । मृतेषु संसृष्टिषु, इतरान् संसृष्टिनः । केचित्तु संसृष्टानां पुन- 'भ्रातणामप्रजाः प्रेयात्कश्चिच्चेत्प्रव्रजेत वा। : विभागे प्रत्यभिज्ञायमानपूर्वविभागे यो यस्य स तस्यैव ।। विभजेरन् धनं तस्य शेषास्ते स्त्रीधनं विनाx अन्यथा अप्रत्यभिज्ञायमाने इत्यन्वय' इति नारद- भेरणं चास्य कुर्वीरन् स्त्रीणामाजीवनक्षयात् । वाक्यार्थमाहुः। तत्तु न युक्तम् । मृतधनसंदंशात् । दृष्ट- रक्षन्ति शय्यां भर्तुश्चेदाच्छिन्द्युरितरासु च ॥ मूलत्वासंभवाच्च । साधारणतां गते धने एवंविधनियमे
x विश्व. व्याख्यानं पत्नी दुहितरः' इति याज्ञवल्क्य. प्रमाणाभावात् ।
स्मृसा.७८ श्लोके (पृ.१४८०) द्रष्टव्यम् । ........... (४) तेषामेव संसृष्टानामेव । अतोऽन्यथा संसृष्टानाम- (१) नासं.१४॥२४ त वा (त्तथा) रन् (युः) स्त्रीधनं. भावेऽशभाजस्तदंशभाजस्तत्पुत्रान्स भाग इयात् । निर्बी- (स्त्रीधनाद्); नास्मृ.१६।२५ त वा (तु वा) स्ते (स्तु); जेषु निरपत्येषु संसृष्टेषु प्रमीतेषु स भाग इतरान् संसृष्टिन विश्व.२।१४० (3) जाः (जः) शेषास्ते (भ्रातरः); मिता. इयात् गच्छेदित्यर्थः। संसटकाले यो यस्य भाग आसीत्
२११३५; दा.१६८ च्चेत्...त वा (दै प्रव्रजेद्यदि); : अप.२। स पुनर्विभागकाले प्रतिज्ञायमानस्तस्यैव रक्षणीय इति
१३५ (पृ.७४१:७४३ प्रथमपादः); स्मृच.२९४ त्कश्चि तु न पूर्वार्धार्थः । संसर्गे समीभाव एतादृशनियमे वाक्य
(क्वचि) रन् (युः): ३०३; स्मृसा.१२८ जाः (जः) त वा
(दपि): १४५ जाः (जः) स्ते (स्तु) नारदशंखौ; पमा.५३१ स्यादृष्टार्थत्वापत्तेः।
विचि.२४९
सुबो.२।१३५, रत्न.१५३ प्रेयात्.. वा (कश्चित् प्रव्रजेत. (५) विभक्ताः पुनरेकीभूताः संसृष्टिनः। तेषामनप
म्रियेत वा) स्ते (स्तु): १६० स्ते (स्तु) शंखनारदौ; नृप्र.४१ त्यस्य दायं संसृष्टिन एव विभजेरन् । तेषामन्याभावेऽ.
धनं तस्य (ततस्तेन) शेषं दावत् दात.१९१ जाः (जः) त शभाजो भ्रातरोऽन्ये विभक्ता असंसृष्टाः, न तानियात् । वा (च्च वा); सवि.४३४ पू., दानि.२. त्प्रन (त्स व्र); 'x बाल. विरगतं, वितागतं च ।
त्र्यप्र.४९४, ५४१, व्यउ.१५२ प्रेयात् (यायात्); व्यम. * पारिजातमतं कल्पतरुमतं च पृ.७८ वत् ।
६१, ६८; विता.३८५ प्रेया...बजे (कश्चित्प्रव्रजेत म्रिये); पू: पमा.५३१ नास्मृवत् ; सुबो.२।१३६ पृ.विचि.२४९ | राको.४५६, बाल.२।१३५ (पृ.२२१) स्ते (स्तु); समु. व्यनिष्टा (ष्टि) स (न) पू.; चन्द्र.९६ष्टा (ष्टि); व्यप्र.४९७ १४३.४; विच.१२३ दातवत्. तेषा...ष्यते (स तस्या नेष्यते बुधैः) प.:५१३ था (ष्टि) शेषं (२) नासं.१४।२५ वन (वित) सु च (स. तु); नास्मृ. पूर्ववत; विता.३८५ पू., ३९१ पू. व्यप्र (४९७) वत्, १६२६ वन (वित); मिता.२११३५[पृ.२१७ न्यु (यु) सु.च ४१५पू., ४२७ पू.,ष्टानां (ष्टस्य) शेषं व्यप्र (४९७)वत् बाल. (सु तु): २१८ पू.] दा.१६८ वन (वित) न्यु (न्दु); अप.२। शर३५ (पृ.२ २२) पू.:२११३९ न्यथांशभाजस्तु (न्यथाऽनं- १३५.[पृ.७४१ वन (वित) सु च (सु तत्) : ७४३ वन (वित) शभाजो); समु.१४४ स्मृचवत, ..........। पू.] स्मृच.३०३ सु च (सु तत्) स्मृसा.७३, १२८ सुच