________________
१९५२
व्यवहारकाण्डम्
अन्योदयों भिन्नोदरः पत्नीपितृपितामहसापत्नभ्रातृपितृ-त्वि'ति विधिवाक्ये सोदरत्वस्याविवक्षायां बीजाभावाव्यादिः संसृष्टी चेद्धनं हरेत् । असंसृष्टयप्यन्योदयों नेति। त्सोदरपदस्य पितृव्योपलक्षकत्वाभावात् । लोकेऽत्यन्ततेनान्योदरस्यान्वयव्यतिरेकाभ्यां संसर्गे धनग्रहणे कारण- विरुद्धवचनविरोधाच्च न्यायस्य तत्राप्रवृत्तेरिति दिक् । मुक्तम् । असंसृष्टयपि संसृष्टयाख्यः सोदरो गृह्णीयात् । । अस्य भ्रातृमात्रविषयत्वे पित्रादिसंसर्गविध्यानर्थक्याअनेन सोदरत्वमात्रमेव कारणमुक्तम् । संसृष्टो द्रव्यसं- पत्तेः तन्निर्णायकवचनान्तराभावात्। प्रकरणविच्छेदकतुसर्गवान् अन्यमातृज एव केवलं न गृह्णीयात् इति । शब्दद्वयवैयर्थ्यात् । 'वानप्रस्थेत्यादिना तद्विच्छेदात् । तेनैकः संसृष्टत्वेन परः सोदरत्वेनेति द्वावपि विभज्य सोदर्य नियमादेवान्यव्यावृत्तौ तदुक्तिवैयर्थ्यात् । संसष्टिगहीयातामिति निगर्वः। असंसष्टिसोदरपुत्रे संसृष्टय- सत्त्वेऽप्यससृष्टिनोंऽशभाक्त्वे नारदादिविरोधाच्च । एतेन सोदरपुत्रे चायमेव पन्थाः । एतमेवार्थ संसृष्टयधिकारे 'इदानीमि'त्याद्यवतरणं अन्योदर्य इत्यस्य चिन्त्यम् । स्पष्टयति मनु:-'येषां ज्येष्ठ'इत्यादिना। व्यम.६६-७ | अतोन्यथेत्यादिनारदादिविरोधात् । पूर्वान्वितयोरग्रेऽनु: (१६) अपरार्ककल्पतरुजीमूतवाहनादयस्तु पित्रादि- षड्ने संसृष्टपदस्यार्थद्वयकल्पने एवकाराध्याहारे च त्रिविधसंसृष्टयनन्तरं 'विभक्ता भ्रातरोये च संप्रीत्यैकत्र सं- प्रमाणाभावाच्च । अनेन अन्वयव्यतिरेकाभ्यामित्याद्यपि स्थिताः' इत्युपक्रम्य बृहस्पतिना 'यदा कश्चित्प्रमीयेत चिन्त्यम् । संसृष्टिवाक्यस्य पल्याद्यपवादत्वोक्त्यैव तदर्थप्रव्रजेद्वा कथंचन । न लुप्यते तस्य भागः सोदरस्य सिद्धेः वाक्यानर्थक्यात् । पित्रादेरपि संसष्टित्वे पृथक् विधीयते ॥ या तस्य भगिनी सा तु ततोऽशं लब्धुमर्हति । अन्योदय तदुक्तिवैयर्थ्याच्च । विभक्ता इति मनोः तथाअनपत्यस्य धर्मोऽयमभार्या पितृकस्य च ॥' इत्युक्तेः व्याख्यानमपि चिन्त्यम् । तयोर्विशेष्यविशेषणभावेनैव संसृष्टस्य पत्नीपुत्रादिसत्त्वे असंसृष्टिपुत्रादिरेव लभते । बहस्पत्येकवाक्यतयाऽर्थान्तरकल्पनाया अन्याय्यत्वात् । अपुत्रस्य तु पत्नी दुहितरश्चेत्ययमेव क्रमः । अपत्यपदेन चकारात् तथा कल्पने नारदादिविरोधात् । चद्वयस्य दुहितुरप्युक्तेः । पत्न्या अभावे तु भ्रातुः संसृष्टसोदरस्य द्वन्द्वविग्रहवदुपपत्तेः । विशेषणानर्थक्यं तु न, भगिनीतदभावे चासंसृष्टसोदरस्य तदभावे सोदरभगिन्यास्तद- विशेषणवद्भिन्नोदवारणार्थत्वात् । तस्मात्सापत्नो धनं भावे सापलभ्रातु हित्वम् । 'अन्योदर्यस्तु संसष्टी हरेत् , अन्योदर्यः सोदरः संसृष्टी न चेत्, असंसृष्टयापि मान्योदयाद्धनं हरेत् । असंसृष्टयपि वादद्यात्सोदों नान्य- आदद्यात्, संसष्टो नान्यमातृजश्चेदिति व्याख्यानमुचितं मातृजः ॥ इति याज्ञवल्येनासंसृष्टसोदरस्य ग्रहणोक्तेः। इति भ्रान्तोक्तमपास्तम् । आशयानवबोधात् । अत्रांशसपत्नसंसष्टस्य निषेधाच्चेत्याहुः। +विता.४१५-६ मिति सामान्योक्त्या स्थावरेऽप्येवम् । अत एव प्रागुक्त
(१७) मिताटीका-अत्रायं निष्कर्षः। भिन्नोदरसंसृष्टि- यमादिसंगतिः। एतेन 'अंशमिति सामान्योक्तावपि भ्रात्रभावे सोदराणांमध्ये यः संसृष्टिसोदरः स एव संसृष्टिनः स्थावरे विशेषो वृद्धहारीतायुक्त' इति भ्रान्तोक्तमपासोदरस्य मृतस्य धनमादद्यात् इत्यादि।मिन्नोदरेषुतु सजा
• बाल. तीयासजातीयत्वकृतभेद उक्त एव । यदा सोदरा असो
नारदः दराश्च संसृष्टिनस्तदा सोदरा एव गृह्णीयुः । यदा त्वसंसृ- ___संसृष्टिविभागः । मृतापुत्रसंसृष्टिधनविभागाधिकारः। ष्टिनः सोदराः संसृष्टाश्च भिन्नोदरास्तदोक्तरीत्या उभाभ्यां 'संसष्टानां त यो भागस्तेषामेव स इष्यते । ग्राह्यम् । एतद्वैपरीत्ये तु सोदरैरेव । सोदराणां मध्येऽपि अतोऽन्यथांशभाजस्त निर्बीजेष्वितरानियात ॥ केचित्संसृष्टा नान्ये तदा सोदरत्वसंसृष्टत्वाभ्यां संसृष्टि भिरे. वेति । यत्तु एकमातृजत्वभिन्नमातृजत्वरूपविशेषेण
(१) नासं.१४॥२३ ष्टा (ष्टि) जस्तु (जो हि) जे (जि); भ्रातृषु या व्यवस्था दर्शिता सा साक्षापितृव्यसापत्नपितृ
नास्मृ.१६।२४ अतो...जस्तु (अनपत्योऽशभाग्योऽपि); मिता.
२।१३६ पू.; व्यक.१६२ टा (ष्टि); स्मृच.२९४, ३०३ पू. : व्येऽपि योज्या, न्यायस्य तुल्यत्वादिति । तन्न। 'सोदरस्य
३०५ थांशभाजस्तु (था नांशभाजो); विर.६०२; स्मृसा.७८, शेष मितागतम् ।
... . |१३९,१४५, १४६ष्य (ष्टि) शेषं स्मृचवत् : १४८ था (टि)
| स्तम्।