________________
दायभागः-संसृष्टिविभागः, मृतामुत्रसंसृष्टिधनाधिकारश्च . १५५१ ग्राहित्वमिति ध्येयम् ।
सवि.४३४-५ | नुषङ्गाच्चैतदपि पुत्रपौत्रप्रपौत्रहीनविषयं, अतस्ताद(१३) यस्य तु सोदरो वैमात्रेयश्च संसृष्टी तस्य | शमृतसंसृष्टिधनमसंसृष्टिसंनिहितपल्यादिसद्भावेऽप्यन्यः सोदर एव संसृष्टी धनं हरेन्नान्योदयः संसृष्टी। अत्र संसृष्टयेव गृह्णीयादिति, तच्चिन्त्यम् । तेन विनाऽपि गतौ हेतुरसंसृष्टयपि संसृष्टः सोदर एव पत्नीदुहितृहीनस्य धनं | संभवन्त्यामनुषङ्गे मानाभावात् । समानविषयत्वं तु न गृह्णाति, न तु तत्सत्वेऽन्यमातृज इति । तथा च संसू- | सर्वांशेऽपेक्षितं किं तु यथाकथञ्चित् मृतसपिण्डविषयतया। टत्वाविशेषेऽपि संबन्धसान्निध्यकृतोऽयं विशेष इति | अपुत्रस्येति पदस्यानुषङ्गाभावे स्वर्यातस्येत्यस्याप्यनुभावः । अपिचेत्यनेनाऽविभक्तस्य भ्रातुः सोदरस्य सत्त्वे | षङ्गाभावेन मृतस्येति न लभ्येतेति चेन्न । 'हीयेतांशप्रदापल्ल्यादिर्धनं नाऽऽदद्यादिति प्रागलिखितवसिष्ठवचन- नतः' 'म्रियेतान्यतरो वाऽपीति वक्ष्यमाणमनूक्त्या तल्लासिद्धमपवादं समुच्चिनोति । आद्येन तुशब्देन पत्न्यादे- भात् । अनुषङ्गे तु पित्रा सह संसृष्टासंसृष्टिनोः पुत्रयोः धनहारित्वं, द्वितीयेन पितृव्यादिसंसृष्टिनो धनहारित्वं, | पुत्रपौत्रयोर्वा तुल्यांशापत्तिः । सपुत्रं प्रत्येतद्वचनाप्रवृत्तेः। तृतीयेनाऽविभक्तवैमात्रेयस्य · धनहारित्वाभावं व्यव- | तत्र च व्यवहारशास्त्रप्रामाण्य निदानव्यवहारविरोधः। च्छिनत्ति । चकारः पल्ल्यादिसत्त्वेऽपि संसृष्टिनो वैमात्रेय- | नन्वनुषङ्गाभावे सपुत्रं प्रत्यप्येतद्वचनप्रवृत्तेरसंसृष्टिपुत्रसंसृष्टिसत्त्वे सोदरसंसृष्टिन एव, संसृष्टिसत्त्वेऽपि संसर्गो- संसृष्टिभ्रात्रादीनां समवाये भ्रात्रादिरेव लभेत, न पुत्रात्तरजातसंसृष्टिपुत्रस्य ऋणप्रदानं समुच्चिनोति। वीमि. दिरिति चेन्न । उत्तरार्धव्याख्यायां परिहरिष्यमाणत्वात् ।
(१४) (स्मृतिचन्द्रिकामतं खण्डयति) तदसत् । अमुं प्रथमपादार्थमपवदति । सोदरस्येति । संसृष्टिनः अध्याहारक्लिष्टतादिदोषस्य तवाप्यनपायात् । प्रजापति- | ससृष्टात्यनुषज्यत । मृतससृष्टिना धन
| संसृष्टीत्यनुषज्यते । मृतसंसृष्टिनो धनं संसृष्टिनोः सोदरावचनोक्तव्यवस्थाया विज्ञानेश्वरीयव्याख्यानेऽप्यविरो- | सोदरयोः समवाये सोदर एव संसृष्टी गह्णीयादित्यर्थः। धात् । अत एव मदनरत्नकृता तद्याख्यानमभ्युपेत्यैव | 'दद्याच्चापहरेच्चांशं जातस्य च मृतस्य च' इति । प्रजापतिवचनमपि व्यवस्थापकतया पठितम्। प्रत्युत भव- मृतसंसृष्टिनो द्रव्यविभागकाले तत्पल्यामस्पष्टगर्भायां द्याख्याने योगीश्वरवचने पौनरुक्त्यं दुष्परिहरमापद्यते । पश्चादुत्पन्नस्य पुत्रस्यांशं तस्मै संसृष्टः पितृव्यादिर्दद्या'अन्योदर्यस्तु संसृष्टी नान्योदों धनं हरेत्' इत्यनेनोक्त- त्तदभावे तु स्वयमेवांशं हरेत् इत्यर्थः । अत्र
र्थस्य 'संसृष्टो नान्यमातजः' इत्यनेनान्यनानतिरि- पुत्रत्वमात्रं पित्रंशग्रहणाधिकारितावच्छेदकं न विभा क्तस्य प्रतिपादनात् । मानवसंवादिनोऽपुनरुक्तस्यार्थस्य गोत्तरोत्पन्नत्वम् । अप्रयोजकत्वाद्गौरवाद्देशान्तरे विभा. क्लेशेनापि वक्तुं शक्यत्वे मूलभूतश्रुत्यन्तरकल्पनागौरवा- |
गात्प्रागुत्पन्ने ज्ञाते चांशानधिकारितापत्तेः। अतः पूर्वोपादकस्यार्थान्तरस्य कल्पयितुमनुचितत्वाच ।
त्पन्नायासंसृष्टिनेऽपि पुत्राय संसृष्टयपि पितृव्यादिस्तदंश _ +व्यप्र.५३७
दद्यादेव । असंसृष्टिसोदरसंसृष्टिभिन्नोदरयोर्विभज्य धन(१५) संसृष्टिधनहरणाधिकारिण आह याज्ञवल्क्यः ग्रहणमाह स एव-'अन्योदर्यस्तु संसृष्टी नान्योदयों 'संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः'। 'पत्नी धन हरेत् । असंसृष्टयपि चादद्यात्संसृष्टो नान्य.. . दुहितर' इत्यादेरपवादोऽयम् । तेनायमर्थः । संसृष्टधन- मातृजः ॥ इति । अत्रान्योदर्यान्यमातृजादिपदैर्न सापहरणाधिकारितावच्छेदकं न पत्नीत्वादि । किं तु संस
नो भ्रातैवोच्यते । किं तु पितृव्यादिरपि । योगाविशेष्टित्वमिति । यत्तु विज्ञानेश्वरमदनादयोऽपवादस्योत्सर्ग- षात् । अन्यथा पितृव्यादिभिः संसर्गप्रतिपादनस्यानर्थसमानविषयत्वनियमात्पूर्वोक्तस्वर्यातस्यापुत्रस्येत्येतत्पदा
क्यापत्तिः संसृष्टिताप्रयुक्तकार्यान्तराभावात् । असंसू. • शेषं अस्मिन्नेव प्रकरणे विष्णुवचनेषु (पृ.१५४१-३)
ष्टयपीति देहलीदीपवत्पूर्वोत्तरपदाभ्यां अन्वेति । संसृष्ट
पदं चावृत्त्या द्रव्यसंसर्गवत उदरसंसर्गवतश्च सोदरस्य द्रष्टव्यम्। - + मितागतम् । जीमूतवाहनमतखण्डनं च 'पत्नी दुहितर'।
बोधकम् । आद्येऽर्थेऽपिशब्दोऽपि तदनन्तरं बोध्यः। बात लक (पृ.१५००) द्रष्टव्यम् ।
लोकान्ते एवकारोऽध्याहार्यः । तदेते वाक्यार्थाः। भ्य. का. १९५