Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1048
________________ व्यवहारकाण्डम् ।। इत्यादेरयमर्थः । संसृष्टापुत्रस्य ये भ्रातृमातृव्यतिरिक्ताः | संसर्गमात्रेण पूर्वोक्तप्रीतिपूर्वकामिसंधानं विना । सपिण्डाः भ्रातुः पुत्रादयस्ते सर्वे स्वधनं पूर्वमपुत्रधनेन दा.१६० सह स्वपित्रादीनां संसृष्टं तदुर्ध्व तत्पत्नीभिः सह यथा- परिगणितव्यतिरिक्तेषु संसर्गकृतो विशेषो नादरणीयः शतो भ्रातपुत्राणां भ्रात्रंशः भ्रातभार्याणां भत्रंशः इत्ये- | परिगणनानर्थक्यात् । +दा.२२०. वमंशादिक्रमेण विभजेयुरिति । पत्नीनाममावे तु संसृ- (३) अनेन त्रिविधाः संसृष्टिनोऽनूयन्ते । टापुत्रांशं तद्भगिनी लभेत । स्मृच.३०६ अप.२।१३८ बृहस्पतिः (४) यः पुत्रादिः पित्रादिना सह विभक्तः सन् संसर्गाः पुनः प्रीत्यादिनिमित्तेन विभक्तेनैव येन पित्रादिना सह'विभक्तो यः पुनः पित्रा मात्रा चैकत्र संस्थितः। वासमापन्नः स तेन संसृष्ट उच्यत इत्यर्थः । इदं चात्रार्थापितव्येणाथवा प्रीत्या स तु संसृष्ट उच्यते ॥ दवगम्यते। पितभ्रातृपितृव्यव्यतिरिक्तभ्रातृपितृव्यपुत्रा- (१) संसृष्टत्वं च न येन केनापि किं तु पित्रा भ्रात्रा दिना सह संसर्गो न विद्यते इति । सहवासे पुरुषाणापितृव्येण वा। _*मिता.२।१३८ माहत्य संसर्गाभावाद्धनद्वारेण संसर्गो वाच्य इति तनि' (२) अनेनैतदर्शयति, येषामेव हि पितभ्रातपितव्या. मित्तभूतावच्छेदकापनोदेन विभक्तानां धनादीनां पूर्ववदीनां पितृपितामहार्जितद्रव्येणाविभक्तत्वमुत्पत्तितः संभ देकराशीकरणपर्यन्तः ससंर्गो न पुनः सहवासमात्रमिति .. वति त एव विभक्ताः सन्तः परस्परप्रीत्या यदि पूर्वकृत मन्तव्यम् । स्मृच.३०२ विभागध्वंसेन यत्तव धनं तन्मम धनं यन्मम धनं तत्त (५) अनास्थायां वाकारः, तेन पितव्यजेनाप्यंशिना वापीति एकत्र गृहे एकगृहिरूपतया संस्थिताः संसृ- | कतविभाग एकत्र स्थित: संसृष्टः सर्वलोके परिगृहीतो ज्यन्ते । न पुनरनेवरूपाणां द्रव्यसंसर्गमात्रेण संभूय. | लभ्यते । प्रकाशे तु वचनबलेन नियम एवात्रेत्युक्तम् । कारिणां वणिजामपि संसर्गित्वं, नापि विभक्तानां द्रव्य विर.६०५-६ (६) अत्र संसृष्टत्वे विभागानन्तरमेकीकृतधनत्वमेवोxपमा., व्यप्र. स्मृचगतम् । पयुज्यते । न तु पित्राद्यादरः परस्परव्यभिचारात् । अतो * मपा., रत्न., व्यनि., सवि., मच., बाल. मितागतम् । मात्रा सापत्नभ्रात्रादिनापि संसृष्टो भवत्येव । आवृत्ति(१) मिता.२।१३८ चै (वै) तु (तत्); दा.१६०, २२०; अप.२।१३८ स तु संसृष्ट (तत् संसृष्टः स); व्यक. वाचिपुनःपदादेव विभागपूर्वदशातुल्यत्वार्थमिति तेन १६२ स्थितः (स्थितिः)तु (तत्); स्मृच.३०२ तु (वै); विर. भूतभवत्भावि स्वं तव ममापि मम स्वं तवापीत्यनुमतिः ६०५ चै (वै) णा (ना); स्मृसा.७५, १४०, १४५,१४७ संसर्गः, विभागेन पार्थक्यम् । बाले तु विभागवत् संसर्गो... पमा.५३७ अपवत् मपा.६७७ तु (च); दीक.४५, रत्न. | ऽपि । ' स्मृसा.७५ १५७ मितावत् विचि.२४४-५, व्यनि. पित्रा भात्रा (भ्रात्रा (७) अस्माकमेकतमस्यापि स्वं सर्वेषामस्माकं स्वमिपित्रा) चै (वै) थवा प्रीत्या (पि वा चापि); स्मृचि.३५ तु त्युपगमस्तावत्संसर्गः। स च व्याहारादिवानन्यथासिद्धा(तत्); नृप्र.४१ स्मृचिवतः दात.१६२, १९२, सवि.४३१ ह्यवहारादपि गम्यते । तेषां भूतभाविभवद्धनेष्वेकैकाथवा (पि वा) तु(तत्); मच.९।२११ णा(ना); चन्द्र.९४ स्मृचि र्जितेष्वपि सर्वेषां स्वत्वानि जनयति । नव्यास्तु पृथवत्। दानि.६ स्थितः (स्थितिः) उत्तरार्धे (पितद्रव्येणाथवा ग्धनानां धनमेलनमेव संसर्गः, लाघवात् । न तु प्राग्प्रीत्या तत्संसृष्टः स उच्यते); वीमि.२।१३८ स्मृचिवत; व्यप्र. ४३०:५०९ स्मृचिवत् : ५३३ प्रथमपादः व्यठ.१५७.८ ___+ दात. दागतम् । पमा. स्मृचगतम् । । स्मृचिव, ब्यम.६५. सविवद; बिता.४१५ स्मृचिव * व्यवहारप्रकाशकाराणां स्वमतं विरगतं विचिगतं च । शेष 'पत्नी दुहितरः' इति याज्ञवल्क्यक्चने (पृ.१४९४) द्रष्टव्यम्। राकी.४५७ मितावत् बाल.२।१३५ (पृ.२२२) मितावत्। सेत. विरगतम् , स्वमतं मितागतं च । सेतु.७९; समु.१४३ चै(ब) स्थितः (स्थिति:) तु(तत्); विच, पारिजातमतं विवादरत्नाकरकाराणां स्वमते गतम् । चन्द्र, स्मृसागतं विचिगतं च।

Loading...

Page Navigation
1 ... 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084