Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1046
________________ १५५४ व्यवहारकाण्डम् या तस्य दुहिता तस्याः पित्र्योंऽशो भरणे मतः।। बालकेनोक्तं असवर्णाविषयं वा युवत्यभिप्राय वा आ संस्कारात हरेदभागं परतो बिभृयात्पतिः॥ अविभक्तसंसृष्टविषयं वा शंखादि(नारद)वचन मिति । (१) (या तस्येति) अस्यायमर्थः। यत्र स्वल्पं धन . दा.१६९ मस्ति भ्रातुर्भगिन्याश्च न चतुर्भागे कन्याया भरणं । (४) तत्पुनर्भस्वैरिण्यादिविषयं वेदितव्यम् । स्त्रीशब्दभवति, तत्र समभागं कन्या हरेदा संस्कारात् । परतस्तु मात्रप्रयोगात् । पत्नीशब्दस्तु विवाहयज्ञसंयोगिन्यामेव स्मृत्यन्तराच्चतुर्भागं गहीयात्स्वल्पमपि । कथं तर्हि वर्तते 'पत्युनों यज्ञसंयोगे'इति शब्दस्मृतेः। अप.२।१३५ भरणमात्रं कुर्यादत उक्तं 'परतो बिभृयात्पतिः' इति । (५) शेषाः संसृष्टिनः सोदरभ्रातरः । 'संसृष्टिनस्तु . मेधा.९।११८ संसृष्टी सोदरस्य तु सोदरः' इति याज्ञवल्क्यस्मरणात् । (२) तदपि 'संसृष्टानां तु यो भागस्तेषामेव स | संसृष्टिनो भ्रातुर्धनं संसृष्टी चाहरेन पल्यादिः इष्यत' इति संसृष्टानां प्रस्तुतत्वात् तत्स्त्रीणां अनः | तत्रापि सोदर एवेत्यर्थः। एवं तटस्य मृतस्य पत्नीनां अप्रत्तदुहितणां च का गतिरित्यपेक्षितेऽप्याह नारद:प्रेयादि'त्येतस्य संसृष्टिविषयत्वे 'संसृष्टानां तु यो भाग भरणं चास्येति । या तस्येति । तस्य मृतस्य प्रव्रजितस्य इत्यनेन पौनरुक्त्यमाशङ्कनीयम् । यतः पूर्वोक्तविवरणेन | वा या दुहिता तस्याः परिणयनं ततः पूर्व भरणं च शेषा स्त्रीधनस्याविभाज्यत्वं तत्स्त्रीणां च भरणमात्रं विधीयते । एव कुर्वीरनिति द्वितीयश्लोकस्य तात्पर्यार्थः प्रत्येतव्यः।। मिता.२११३५ | यत्र पुनः शेषेषु भ्रातृषु असंसृष्टा अपि सोदराः केचि(३) परिणीतस्त्रीणामप्यपत्नीत्वात् तदभिप्रायकमेव । त्सन्ति तत्र ये संसृष्टाः सोदरा त एव विभजेयुः । 'संसनारदवचनम् । दा.१६८ ष्टानां तु यो भागस्तेषामेव स इष्यते' इति प्रस्तुत्य . 'भ्रातृणामप्रजाः' इत्याद्युक्तेः। स्मृच.३०३ * सुबो., चन्द्र., व्यउ., बाल. मितागतम् । ध्यप्र. स्वमतं मितागतम् । (६) स्त्रियोऽत्र वैधव्यव्रतादिरहिताव्यभिचारिण्यः । (सु तत्) शेषं दावत् : १४५रन्(त) सु च (सु तत्) नारदशंखौ | अभार्यापितृकस्य चेत्यत्र भार्याशब्दो वैधव्यव्रतादि. पमा.५३१,५३८ रमृचवत्; सुबो.२।१३५ पृ. रत्न.१५३-४ | सहिताऽव्यभिचारिणीपरः । पारिजाते तु स्त्रियोऽत्रासवर्णा स्मृचवत् : १६० स्मृचवत् , शंखनारदी; व्यनि. नृप्र.४१ वन | इत्युक्तम् । तेन तन्मते भार्याशब्द: पूर्वसवर्णभार्यापर (वित) पू., दात.१९१, सवि.४११ न्यु (द्यु) सु च (सु तत); इति लक्ष्यते। इतरासु शय्यामरक्षन्तीषु । आसंस्काराद्विवा. दानि.२ दावत; व्यप्र.४९४ सु च (सु तु): ५०२ पू.: हमभिव्याप्य तावन्तं भागं हरेद्यावता विवाहस्य निष्प५४१; व्यउ.१५२ (=) रन् (त) पू.; व्यम.६१, ६८ | त्तिरिति कल्पतरुः। . विर.६०३ व्यप्रवत् विता.३८५ व्यप्रवत् : ४२५ चा (वा) पू.:४५० । (७) [हलायुधमते स्त्रीशब्दोत्रासवर्णभार्यापरः। तथा पू., राको.४५६ वन (वित) पू.; बाल.२।१३५ (पृ.२२१), | -या तस्येति । अयमप्यसवर्णादुहितृपरः । *स्मृसा.१४५ समु.१४४ स्मृचवत; विच.१२३ व्यप्रवत्. (८) अथवा अविभक्तविषयत्वमस्तु । xपमा.५३१ (१) नासं.१४।२६ या तस्य (स्याद् यस्य) त्र्योs (बं) हरेभागं (भरेतैनां); नास्मृ.१६।२७ रात् हरेद्भागं (रं (९) यानि तु 'भ्रातृणामप्रजाः' इत्येवंरूपाणि नारभजेरंस्तां); मेधा.९।११८ पू.; स्मृच.२९६ या तस्य (स्या दादिवचनानि तान्यविभक्तभर्तकस्त्रीविषयाणि संसृष्टत्तु चेत्): ३०३ व्योंऽ(त्र); स्मृसा.१३० या तस्य...न्योs भर्तकस्त्रीविषयाणि वा यथासंभवं ज्ञातव्यानि । तथा (यदि स्याद्दुहिता तस्य पित्र): १४५ न्योs (घ) | प्रस्तुत्य तेषां प्रापणात् । रत्न.१५३ नारदशंखौ; पमा.५३८ या तस्य दुहिता (यदा दुहितरः): इतरासु शय्यामरक्षन्तीषु व्यभिचारिणीम्वित्यर्थः। ५४१(-) प्रथमपादः रत्न.१६० शंखनारदौ; व्यप्र.५१९ रत्न.१६० स्मृच (२९६) वत्, व्यम.६८ व्यो....मतः (व्यंशात् भरणं + दात.दागतम् । मतम् ); विता.४२५ त्र्योंऽ (); बाल.२०१३५ (पृ.२०५) * बालरूपमतं (पृ.१२८) दागतम् । पारिजातमतं हला: व्यों (च्या) शेषं स्मृच (२९६) वत्; समु.१४३. . युधमतं च विरगतम् । शेषं मितागतम् ।

Loading...

Page Navigation
1 ... 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084