Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1047
________________ दायभागः-संसृष्टिविभागा, मवापुत्रसंसृष्टिधनाधिकारश्च (१०) शेषाः संसर्गिणः । तत् स्त्रीधनम् । तेन (१) विनियोगे दानादौ । पतिपुत्राभावे भर्तकुलपरव्यभिचारिणीनां भरणं न कार्यम् । स्त्रीधनमपि प्रत्युत तन्त्रता तस्याः। दा.१७४ ग्राह्यम् । दुहिताऽत्र कुमारी । तेन तस्या भरणमारभ्य (२) मृते इति । पत्यौ मृतेऽपुत्रायाः। मृत इति विवाहपर्यन्तं कार्यमित्यर्थः। विचि.२५० | वचनात् जीवन् स एव पतिः। अपुत्राया इति वच(११) तत् भरणं । एवं स्त्रीणां यद्भरणप्रति- | नात् सपुत्रायाः पुत्र एव । पतिपक्षः श्वशुरादिः, न पादकं वचनजातं तदविभक्तपत्नीविषयं च वेदितव्यम् । पित्रादिः प्रभवति । विनियोगे क्षेत्रजाथै, तस्या रक्षायां सवि.४११ ।। भरणे च स एव पतिपक्ष ईष्टे, न पितृपक्षः। पितृविनि(१२) विभक्तेष्वसंसृष्टेषु कश्चिदनपत्यः प्रेयात् प्रव्र- | योगादि पितृपक्षण कारयितव्यं, व्यवहार इत्येवमर्थ उपजेद्वा, शेषा भ्रातरो विभजेयुस्तदीयं धनम् । स्त्रीधनाद् न्यासः । परिक्षीण इति । असति पतिपक्षे भरणसमर्थे, यथोक्तादृते । न स्त्रीधनं रूढमेव गृह्यते, स्व्यर्थ धनं त-निर्मनुष्ये, तत्सपिण्डः प्रभुः। तदभावे पितृपक्ष एव द्भाया जीवनं मुक्त्वा । तस्यां मृतायां तदपि विभा- भरणं दाप्य इति । पक्षेति । उभयपक्षाभावे राजा ज्यम् । +नाभा.१४।२४ बिभृयाद् रक्षेच्च । न स्वतन्त्रा कार्या । (१३) तत् प्राग्विभक्तसंसष्टस्त्रीपराणि । अवरुद्धासु नाभा.१४।२७-९ रादिविवाहोदासवर्णास्त्रीपरं चेति विज्ञानेश्वरप्राच्यादयः। स्वातन्त्र्याद्विप्रणश्यन्ति कुले जाता अपि स्त्रियः। _ विता.३८५ अस्वातन्त्र्यमतस्तासां प्रजापतिरकल्पयत् ।। . मृतापुत्रपस्न्याः पतिपक्षः पितृपक्षो राजा वा प्रभुः पिता रक्षति कौमारे भर्ता रक्षति यौवने । मृते भर्तर्यपुत्रायाः पतिपक्षः प्रभुः स्त्रियाः । रक्षन्ति वार्धके पुत्रा न स्त्री स्वातन्त्र्यमर्हति ॥ विनियोगात्मरक्षासु भरणे च स ईश्वरः ।। मृतापुत्रभ्रातृपितृमातृकधनमाजः पत्न्यः सपिण्डाश्च । परिक्षीणे पतिकुले निर्मनुष्ये निराश्रये। . मृते भर्तरि भार्यास्तु अभ्रातृपितृमातृकाः । तत्सपिण्डेषु चासत्सु पितृपक्षः प्रभुः स्त्रियाः॥ सर्वे सपिण्डाः स्वधनं विभजेरन् यथांशतः॥ पक्षद्वयावसाने तु राजा भर्ता स्मृतः स्त्रियाः॥ भार्याः पल्यः । अभ्रातृपितृमातृका याः पत्युः पितृ• 'स तस्या भरणं कुर्यान्निगृहीयात्पथश्च्युताम्॥ | मातृभ्रातृणामभावविशिष्टा इत्यर्थः । अनेन द्वन्द्वसमा___ + शेषं यथाश्रुतं व्याख्यानम् । सेन भ्रात्रपेक्षया अभ्यर्हितपित्रादिपदस्य पूर्वनिपातनं (१) नासं.१४॥२७; नास्मृ.१६:२८, मेधा.८.२८ परित्यज्य वैपरीत्येन समासवचनं कुर्वता नारदेन संसगात्म (गोऽस्ति) उत्त. दा.१७३.४ गात्म (गेऽर्थ); टापुत्रद्रव्यं प्रथमं भ्रातृमातृपितृगामि तदभावे सर्वत्र व्यक.१२९ पू., स्मृच.२४०; विर.४११, रत्न.१३३ । वृत्तस्थपन्यभिगामीति दर्शितम् । एवं च संसृष्टविषये स्त्रियाः (स्त्रियाम् ) च स (षु च); व्यनि. स्मृत्यन्तरम् मच. पत्नीनां न गौणपुत्राभावे दायहरत्वं किन्तु भिन्नोदरसंसृष्ट८१२८ मेधावत्, उत्त.; ब्यप्र.४०६,४९१च स (षु च); ४९१च स (षु च); | भ्रातृपितृमातृणामभाव इति मन्तव्यम् । सर्वे सपिण्डा व्यउ.१४० व्यप्रवत; विता.८२१ स्त्रियाः (स्त्रियः) प. सेतु. * व्याख्यासंग्रहः स्थलादिनिर्देशश्च स्त्रीपुंधर्मप्रकरणे (पृ. ४३ गात्म...च (गेऽर्थरक्षायां भरणे तु): २८१ गात्म (गार्थ); | १०९८-९) द्रष्टव्यः । विभः३; समु.१२० पू. रत्न.१३३; व्यप्र.४०६, व्यउ.१४०, विता.८२१ वसाने (२) नासं.१४।२८, नास्मृ.१६।२९ चा (वा); मेधा. (पपाते) स्मृतः (प्रभुः) स्त्रियाः (स्त्रियः); सेतु.२८१ याव८।२८ नास्मृवत् दा.१७४; स्मृच.२४०, विर.४११-२ साने च (ये चावसन्ने) शेष व्यकवत; विभ.२ स्मृतः (प्रभुः) तत्स (वंश); रत्न.१३३ मच.८।२८ तत्सपिण्डेषु शेष व्यकवत्। समु.१२० स्मृचवत्. ... ..... (सपिण्डेष्वपि); व्यप्र.४०६, ४९१ व्यउ.१४०; सेतु.४३, (१) स्मृच.३०६, पमा.५४१ भर्तरि भार्यास्तु (पतौ तु २८१; विभ.३ प्रथमपादत्रयम्; समु.१२० निर्म (निर्मा). भार्याः स्युः) जेरन् (जेयुः); "व्यप्र.५३९ भर्तरि (पत्यौ तु) ... (३) नासं.१४।२९; व्यक.१२९ भरणं (रक्षणं); स्मृच. | स्व (तु) जेरन् (जयुः); समु.१.४४ भर्तरि भार्यास्तु अ २४० पथश्च (त्पथि च्यु) विर.४१२ तु (च) शेषं व्यकवतः । (पत्यौ तु भार्याश्च य) जेरन् (जेयुः),

Loading...

Page Navigation
1 ... 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084