Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1051
________________ गा दायभागः-संसृष्टिविभागः, सूतापुत्रसंसष्टिधनाधिकारश्च १५५९ पृथगुद्धरणीयः। स च विभक्तपतिभागविषय इवादौ न । भगिन्यश्च सनाभयः॥' इति मनुवचनेनैकमूलकल्पना पन्याः , किं तु संसृष्टसोदरभ्रातुर्वचनेन विधीयते । | लाघवात् । तथा च सोदर्या अप्यसंसृष्टिनो लभन्त इति सोदरस्येत्येकवचनमविवक्षितम् । स्मृच.३०३ भावः। केचित्तु किश्चिद्धनविभागानन्तरं संसर्गे वृत्ते ___ अभार्यापितृकस्य चेति चशब्दार्थः भगिन्यभावे तत एकस्मिन् संसर्गिणि प्रमीते स्थालीपुलाकन्यायेनातु केवलाः सपिण्डाः संसृष्टाः 'अनन्तरं सपिण्डाद्यस्तस्य विभक्तेष्वपि धनेष्वंशेयत्तावधारणरूपो विभागो वृत्त तस्य धनं भवेत्' इत्युक्तक्रमेणैव विभजेरन्निति, प्रतिपदो- एवेति कृत्वा शङ्गग्राहिकतया तस्याप्यंशः कर्तव्यः । स कानामभावात् । स्मच.३०६ च सोदरसंसृष्टिग्राह्यः। तत्रैव चानपत्यस्येत्यादिपर्युदास अस्मिन्प्राप्ताभिकथने इति शेषः । संसृष्टद्रव्यानुपरो- | इत्याहुः । तन्न । न हीयत्तावधारणरूपं विभागफलं तस्य धेनार्जितेऽपि विभाज्यत्वविधानार्थमेतत् । संसृष्टानां | तत्कालजीवितयैव सिद्धत्वात् । किन्त्विदंत्वावधारणं, तच्च मध्ये पुनर्विभागकरणादर्वाक प्रमीतस्य पुत्रादिसद्भावे | शङ्गग्राहिकतयाऽक्षपातं विना न भवत्येव । तस्मात्प्रसृतस्य 'प्रमीतपितृकाणां तु पितृतो भागकल्पना' इति विधिना प्राचीनस्य सर्वभागिस्वत्वनिवहस्य संकोचो वा, प्रादेविभागः कर्तव्यो, विधानान्तरस्मरणात् । पुत्राद्यभावे तु शिकतत्तत्पुरुषीयस्वत्वान्तरोत्पत्ति विभागफलम् । तच्च न पत्मीदुहितॄन्यायः । विधानान्तरस्मरणात् । तथा च त्वदक्षपातविषयो न मम, मदक्षपातविषयो न तवेति बृहस्पतिः- विभक्ता इति । भागिनां योऽयमभ्युत्थितोऽभ्युपगमस्तद्रूपाद्विभागात् । स (४) विद्याशौर्यादिना असाधारण्यप्रयोजकरूपवद- च तत्तदक्षपातोपहितस्तदक्षपातः अक्रमिकश्चेत्तदा राशिन्येन । विर.६०२ | रेव विभक्तः। अथ क्रमिकस्तदा क स्थालीपुलाकन्याय: (५) एतत्संसृष्टद्रव्यानुपरोधेनार्जितेऽपि विभाज्यत्व- | सामग्रीभेदादिति । विचि.२४६-७ प्राप्त्यर्थम् । *पमा.५३७ | (८) संसष्टिविषये पत्नीदायनिमित्ते तासामामरणापत्नीनामभावे संसृष्टपुत्रांशं तभ्रातृभगिनी गलाति। द्भरणं कर्तव्यम् । तथा संसृष्टिनं प्रत्याह-'भरणं चास्य तथा च बृहस्पतिः-या तस्येति। चशब्दो भ्रातृमात्र- कुरिन् स्त्रीणामाजीवनक्षयादिति । यदिदं संसृष्टिनो भावसमुच्चयार्थः। केचित्तु वा तस्य दुहिता' इति धनग्रहणमुक्तं तत्पुत्रपितृदुहितृणामभाव इति केचित् । पठित्वा पत्नीनामभावे दुहिता गृह्णीतेत्याहुः। दुहितृ- तथा च-'यदा कश्चित्प्रमीयेत' इति । ननु 'भरणं चास्य भगिन्योरभावे- 'अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं कुर्वीरन् स्त्रीणामिति नारदवचनात् भार्यासद्भावे एव भवेत्' इति । उक्तप्रत्यासत्तिक्रमेण सर्वे सपिण्डादयो धनं संसृष्टिनो धनग्रहणं लभ्यते । सत्यं पत्नीदायायोग्यस्त्रीषु गृह्णीयुः । प्रतिपक्षे दोषाणामभावात्। अपमा.५४१.२ नारदवचनमित्यविरोधः। यासु स्मृतिषु योषिद्विधवानारी (६) अत्र संसृष्टिषु विद्याशौर्यादिना योऽधिक लभते | स्त्रीभार्येति शब्दप्रयोगः तासु तासां भरणमेव । यासु स्मृतिस तस्मिन् द्रव्ये अंशद्वयभाक, इतरे समांशा इत्याह षु पत्नीशब्दप्रयोगः तासु दायग्रहणमिति वृद्धाः। व्यनि. बृहस्पतिः-संसृष्टानां त्विति । एतदर्जकस्य द्वौ भागौ मृतापुत्रधनभाजः क्रमेणं पत्नी सोदरा दायादा दौहित्राश्च इत्येतदर्थविधायकवसिष्ठादिवाक्यबलादेव सिद्धौ पितु- पुत्राभावे तु पत्नी स्यात्पल्यभावे तु सोदराः । द्रव्यानुपरोधेनार्जितं तथा न विभाज्य, न तथेदं, किं | तदभावे तु दायादाः पश्चाद्दौहित्रकं धनम् ॥ तर्हि संसृष्टद्रव्यानुपरोधेन यदर्जितं तदप्यनेन प्रकारेण । तत्पन्याः पूर्व सोदरनिवृत्त्यर्थ, न पुनयादशब्दविभाज्यमिति ज्ञापनार्थम् । निर्दिष्टदुहितृभ्यः पूर्व सोदरप्राप्त्यर्थ, तथात्वे 'अङ्गा(७) सोदरस्येति । संसष्टिसोदरस्येत्यर्थः। 'सोदर्या | | दङ्गात्संभवति पुत्रवदुहिता' इत्यादिस्ववचनविरोधाविभजेरंस्तं समेत्य सहिताः समम् । भ्रातरो ये च संसृष्टा | पत्तेः। *स्मृच.२९९ 'ग्यप्र. पमागतं, जीमूतवाहनखण्डनं 'पत्नी दुहितरः' * इदं वचनं स्मृतिचन्द्रिकाकारेण विभक्तापुत्रधनाधिकारे पति याबावस्क्यवचने (पृ.१५००) द्रष्टव्यम् । व्यम, पमागतम्। । (१) स्मृच.२९९, समु.१४२. ..... प. का. १९१

Loading...

Page Navigation
1 ... 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084