Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
१९५२
व्यवहारकाण्डम्
अन्योदयों भिन्नोदरः पत्नीपितृपितामहसापत्नभ्रातृपितृ-त्वि'ति विधिवाक्ये सोदरत्वस्याविवक्षायां बीजाभावाव्यादिः संसृष्टी चेद्धनं हरेत् । असंसृष्टयप्यन्योदयों नेति। त्सोदरपदस्य पितृव्योपलक्षकत्वाभावात् । लोकेऽत्यन्ततेनान्योदरस्यान्वयव्यतिरेकाभ्यां संसर्गे धनग्रहणे कारण- विरुद्धवचनविरोधाच्च न्यायस्य तत्राप्रवृत्तेरिति दिक् । मुक्तम् । असंसृष्टयपि संसृष्टयाख्यः सोदरो गृह्णीयात् । । अस्य भ्रातृमात्रविषयत्वे पित्रादिसंसर्गविध्यानर्थक्याअनेन सोदरत्वमात्रमेव कारणमुक्तम् । संसृष्टो द्रव्यसं- पत्तेः तन्निर्णायकवचनान्तराभावात्। प्रकरणविच्छेदकतुसर्गवान् अन्यमातृज एव केवलं न गृह्णीयात् इति । शब्दद्वयवैयर्थ्यात् । 'वानप्रस्थेत्यादिना तद्विच्छेदात् । तेनैकः संसृष्टत्वेन परः सोदरत्वेनेति द्वावपि विभज्य सोदर्य नियमादेवान्यव्यावृत्तौ तदुक्तिवैयर्थ्यात् । संसष्टिगहीयातामिति निगर्वः। असंसष्टिसोदरपुत्रे संसृष्टय- सत्त्वेऽप्यससृष्टिनोंऽशभाक्त्वे नारदादिविरोधाच्च । एतेन सोदरपुत्रे चायमेव पन्थाः । एतमेवार्थ संसृष्टयधिकारे 'इदानीमि'त्याद्यवतरणं अन्योदर्य इत्यस्य चिन्त्यम् । स्पष्टयति मनु:-'येषां ज्येष्ठ'इत्यादिना। व्यम.६६-७ | अतोन्यथेत्यादिनारदादिविरोधात् । पूर्वान्वितयोरग्रेऽनु: (१६) अपरार्ककल्पतरुजीमूतवाहनादयस्तु पित्रादि- षड्ने संसृष्टपदस्यार्थद्वयकल्पने एवकाराध्याहारे च त्रिविधसंसृष्टयनन्तरं 'विभक्ता भ्रातरोये च संप्रीत्यैकत्र सं- प्रमाणाभावाच्च । अनेन अन्वयव्यतिरेकाभ्यामित्याद्यपि स्थिताः' इत्युपक्रम्य बृहस्पतिना 'यदा कश्चित्प्रमीयेत चिन्त्यम् । संसृष्टिवाक्यस्य पल्याद्यपवादत्वोक्त्यैव तदर्थप्रव्रजेद्वा कथंचन । न लुप्यते तस्य भागः सोदरस्य सिद्धेः वाक्यानर्थक्यात् । पित्रादेरपि संसष्टित्वे पृथक् विधीयते ॥ या तस्य भगिनी सा तु ततोऽशं लब्धुमर्हति । अन्योदय तदुक्तिवैयर्थ्याच्च । विभक्ता इति मनोः तथाअनपत्यस्य धर्मोऽयमभार्या पितृकस्य च ॥' इत्युक्तेः व्याख्यानमपि चिन्त्यम् । तयोर्विशेष्यविशेषणभावेनैव संसृष्टस्य पत्नीपुत्रादिसत्त्वे असंसृष्टिपुत्रादिरेव लभते । बहस्पत्येकवाक्यतयाऽर्थान्तरकल्पनाया अन्याय्यत्वात् । अपुत्रस्य तु पत्नी दुहितरश्चेत्ययमेव क्रमः । अपत्यपदेन चकारात् तथा कल्पने नारदादिविरोधात् । चद्वयस्य दुहितुरप्युक्तेः । पत्न्या अभावे तु भ्रातुः संसृष्टसोदरस्य द्वन्द्वविग्रहवदुपपत्तेः । विशेषणानर्थक्यं तु न, भगिनीतदभावे चासंसृष्टसोदरस्य तदभावे सोदरभगिन्यास्तद- विशेषणवद्भिन्नोदवारणार्थत्वात् । तस्मात्सापत्नो धनं भावे सापलभ्रातु हित्वम् । 'अन्योदर्यस्तु संसष्टी हरेत् , अन्योदर्यः सोदरः संसृष्टी न चेत्, असंसृष्टयापि मान्योदयाद्धनं हरेत् । असंसृष्टयपि वादद्यात्सोदों नान्य- आदद्यात्, संसष्टो नान्यमातृजश्चेदिति व्याख्यानमुचितं मातृजः ॥ इति याज्ञवल्येनासंसृष्टसोदरस्य ग्रहणोक्तेः। इति भ्रान्तोक्तमपास्तम् । आशयानवबोधात् । अत्रांशसपत्नसंसष्टस्य निषेधाच्चेत्याहुः। +विता.४१५-६ मिति सामान्योक्त्या स्थावरेऽप्येवम् । अत एव प्रागुक्त
(१७) मिताटीका-अत्रायं निष्कर्षः। भिन्नोदरसंसृष्टि- यमादिसंगतिः। एतेन 'अंशमिति सामान्योक्तावपि भ्रात्रभावे सोदराणांमध्ये यः संसृष्टिसोदरः स एव संसृष्टिनः स्थावरे विशेषो वृद्धहारीतायुक्त' इति भ्रान्तोक्तमपासोदरस्य मृतस्य धनमादद्यात् इत्यादि।मिन्नोदरेषुतु सजा
• बाल. तीयासजातीयत्वकृतभेद उक्त एव । यदा सोदरा असो
नारदः दराश्च संसृष्टिनस्तदा सोदरा एव गृह्णीयुः । यदा त्वसंसृ- ___संसृष्टिविभागः । मृतापुत्रसंसृष्टिधनविभागाधिकारः। ष्टिनः सोदराः संसृष्टाश्च भिन्नोदरास्तदोक्तरीत्या उभाभ्यां 'संसष्टानां त यो भागस्तेषामेव स इष्यते । ग्राह्यम् । एतद्वैपरीत्ये तु सोदरैरेव । सोदराणां मध्येऽपि अतोऽन्यथांशभाजस्त निर्बीजेष्वितरानियात ॥ केचित्संसृष्टा नान्ये तदा सोदरत्वसंसृष्टत्वाभ्यां संसृष्टि भिरे. वेति । यत्तु एकमातृजत्वभिन्नमातृजत्वरूपविशेषेण
(१) नासं.१४॥२३ ष्टा (ष्टि) जस्तु (जो हि) जे (जि); भ्रातृषु या व्यवस्था दर्शिता सा साक्षापितृव्यसापत्नपितृ
नास्मृ.१६।२४ अतो...जस्तु (अनपत्योऽशभाग्योऽपि); मिता.
२।१३६ पू.; व्यक.१६२ टा (ष्टि); स्मृच.२९४, ३०३ पू. : व्येऽपि योज्या, न्यायस्य तुल्यत्वादिति । तन्न। 'सोदरस्य
३०५ थांशभाजस्तु (था नांशभाजो); विर.६०२; स्मृसा.७८, शेष मितागतम् ।
... . |१३९,१४५, १४६ष्य (ष्टि) शेषं स्मृचवत् : १४८ था (टि)
| स्तम्।

Page Navigation
1 ... 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084