Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1043
________________ दायभागः-संसृष्टिविभागः, मृतामुत्रसंसृष्टिधनाधिकारश्च . १५५१ ग्राहित्वमिति ध्येयम् । सवि.४३४-५ | नुषङ्गाच्चैतदपि पुत्रपौत्रप्रपौत्रहीनविषयं, अतस्ताद(१३) यस्य तु सोदरो वैमात्रेयश्च संसृष्टी तस्य | शमृतसंसृष्टिधनमसंसृष्टिसंनिहितपल्यादिसद्भावेऽप्यन्यः सोदर एव संसृष्टी धनं हरेन्नान्योदयः संसृष्टी। अत्र संसृष्टयेव गृह्णीयादिति, तच्चिन्त्यम् । तेन विनाऽपि गतौ हेतुरसंसृष्टयपि संसृष्टः सोदर एव पत्नीदुहितृहीनस्य धनं | संभवन्त्यामनुषङ्गे मानाभावात् । समानविषयत्वं तु न गृह्णाति, न तु तत्सत्वेऽन्यमातृज इति । तथा च संसू- | सर्वांशेऽपेक्षितं किं तु यथाकथञ्चित् मृतसपिण्डविषयतया। टत्वाविशेषेऽपि संबन्धसान्निध्यकृतोऽयं विशेष इति | अपुत्रस्येति पदस्यानुषङ्गाभावे स्वर्यातस्येत्यस्याप्यनुभावः । अपिचेत्यनेनाऽविभक्तस्य भ्रातुः सोदरस्य सत्त्वे | षङ्गाभावेन मृतस्येति न लभ्येतेति चेन्न । 'हीयेतांशप्रदापल्ल्यादिर्धनं नाऽऽदद्यादिति प्रागलिखितवसिष्ठवचन- नतः' 'म्रियेतान्यतरो वाऽपीति वक्ष्यमाणमनूक्त्या तल्लासिद्धमपवादं समुच्चिनोति । आद्येन तुशब्देन पत्न्यादे- भात् । अनुषङ्गे तु पित्रा सह संसृष्टासंसृष्टिनोः पुत्रयोः धनहारित्वं, द्वितीयेन पितृव्यादिसंसृष्टिनो धनहारित्वं, | पुत्रपौत्रयोर्वा तुल्यांशापत्तिः । सपुत्रं प्रत्येतद्वचनाप्रवृत्तेः। तृतीयेनाऽविभक्तवैमात्रेयस्य · धनहारित्वाभावं व्यव- | तत्र च व्यवहारशास्त्रप्रामाण्य निदानव्यवहारविरोधः। च्छिनत्ति । चकारः पल्ल्यादिसत्त्वेऽपि संसृष्टिनो वैमात्रेय- | नन्वनुषङ्गाभावे सपुत्रं प्रत्यप्येतद्वचनप्रवृत्तेरसंसृष्टिपुत्रसंसृष्टिसत्त्वे सोदरसंसृष्टिन एव, संसृष्टिसत्त्वेऽपि संसर्गो- संसृष्टिभ्रात्रादीनां समवाये भ्रात्रादिरेव लभेत, न पुत्रात्तरजातसंसृष्टिपुत्रस्य ऋणप्रदानं समुच्चिनोति। वीमि. दिरिति चेन्न । उत्तरार्धव्याख्यायां परिहरिष्यमाणत्वात् । (१४) (स्मृतिचन्द्रिकामतं खण्डयति) तदसत् । अमुं प्रथमपादार्थमपवदति । सोदरस्येति । संसृष्टिनः अध्याहारक्लिष्टतादिदोषस्य तवाप्यनपायात् । प्रजापति- | ससृष्टात्यनुषज्यत । मृतससृष्टिना धन | संसृष्टीत्यनुषज्यते । मृतसंसृष्टिनो धनं संसृष्टिनोः सोदरावचनोक्तव्यवस्थाया विज्ञानेश्वरीयव्याख्यानेऽप्यविरो- | सोदरयोः समवाये सोदर एव संसृष्टी गह्णीयादित्यर्थः। धात् । अत एव मदनरत्नकृता तद्याख्यानमभ्युपेत्यैव | 'दद्याच्चापहरेच्चांशं जातस्य च मृतस्य च' इति । प्रजापतिवचनमपि व्यवस्थापकतया पठितम्। प्रत्युत भव- मृतसंसृष्टिनो द्रव्यविभागकाले तत्पल्यामस्पष्टगर्भायां द्याख्याने योगीश्वरवचने पौनरुक्त्यं दुष्परिहरमापद्यते । पश्चादुत्पन्नस्य पुत्रस्यांशं तस्मै संसृष्टः पितृव्यादिर्दद्या'अन्योदर्यस्तु संसृष्टी नान्योदों धनं हरेत्' इत्यनेनोक्त- त्तदभावे तु स्वयमेवांशं हरेत् इत्यर्थः । अत्र र्थस्य 'संसृष्टो नान्यमातजः' इत्यनेनान्यनानतिरि- पुत्रत्वमात्रं पित्रंशग्रहणाधिकारितावच्छेदकं न विभा क्तस्य प्रतिपादनात् । मानवसंवादिनोऽपुनरुक्तस्यार्थस्य गोत्तरोत्पन्नत्वम् । अप्रयोजकत्वाद्गौरवाद्देशान्तरे विभा. क्लेशेनापि वक्तुं शक्यत्वे मूलभूतश्रुत्यन्तरकल्पनागौरवा- | गात्प्रागुत्पन्ने ज्ञाते चांशानधिकारितापत्तेः। अतः पूर्वोपादकस्यार्थान्तरस्य कल्पयितुमनुचितत्वाच । त्पन्नायासंसृष्टिनेऽपि पुत्राय संसृष्टयपि पितृव्यादिस्तदंश _ +व्यप्र.५३७ दद्यादेव । असंसृष्टिसोदरसंसृष्टिभिन्नोदरयोर्विभज्य धन(१५) संसृष्टिधनहरणाधिकारिण आह याज्ञवल्क्यः ग्रहणमाह स एव-'अन्योदर्यस्तु संसृष्टी नान्योदयों 'संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः'। 'पत्नी धन हरेत् । असंसृष्टयपि चादद्यात्संसृष्टो नान्य.. . दुहितर' इत्यादेरपवादोऽयम् । तेनायमर्थः । संसृष्टधन- मातृजः ॥ इति । अत्रान्योदर्यान्यमातृजादिपदैर्न सापहरणाधिकारितावच्छेदकं न पत्नीत्वादि । किं तु संस नो भ्रातैवोच्यते । किं तु पितृव्यादिरपि । योगाविशेष्टित्वमिति । यत्तु विज्ञानेश्वरमदनादयोऽपवादस्योत्सर्ग- षात् । अन्यथा पितृव्यादिभिः संसर्गप्रतिपादनस्यानर्थसमानविषयत्वनियमात्पूर्वोक्तस्वर्यातस्यापुत्रस्येत्येतत्पदा क्यापत्तिः संसृष्टिताप्रयुक्तकार्यान्तराभावात् । असंसू. • शेषं अस्मिन्नेव प्रकरणे विष्णुवचनेषु (पृ.१५४१-३) ष्टयपीति देहलीदीपवत्पूर्वोत्तरपदाभ्यां अन्वेति । संसृष्ट पदं चावृत्त्या द्रव्यसंसर्गवत उदरसंसर्गवतश्च सोदरस्य द्रष्टव्यम्। - + मितागतम् । जीमूतवाहनमतखण्डनं च 'पत्नी दुहितर'। बोधकम् । आद्येऽर्थेऽपिशब्दोऽपि तदनन्तरं बोध्यः। बात लक (पृ.१५००) द्रष्टव्यम् । लोकान्ते एवकारोऽध्याहार्यः । तदेते वाक्यार्थाः। भ्य. का. १९५

Loading...

Page Navigation
1 ... 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084