________________
१५६२
बवझरकाण्डम् वृद्धयाज्ञवल्क्यः
बृहन्मनुः मृतापुत्रसंसृष्टिधनाधिकारः
मृतापुत्रसंसृष्टिधनाधिकारः अन्योदर्यस्तु संसृष्टी नान्योदर्यो धनं हरेत् । ऐकोदरे जीवति तु सापत्नो न लभेद्धनम् । असंसृष्टयपि चादद्यात् सोदरो नान्यमातृजः॥ स्थावरेऽप्येवमेव स्यात्तदभावे लभेत वै ।।
"संसृष्टपदमेव वा सोदरमभिधत्ते । अत एव वृद्ध याज्ञवल्क्य- स्थावरेऽप्येवमेवेति विभक्तस्थावराभिप्रायेण । वचनं 'सोदरो नान्यमातृज' इति जितेन्द्रियेण लिखितम् । तथा
दा.२०४ च पूर्वार्धस्य संसृष्टीत्यनुवर्तते।" इत्यादिदायभाग (पृ.१९३)व्याख्यानात् उपर्युक्तवृद्धयाज्ञवल्कीयश्लोकोऽनुमीयते । अन्य
निबन्धकारैस्तु 'सोदरो नान्यमातृज' इति याज्ञवल्क्यवचनस्यैव । (१) दा.१९३ (सोदरो नान्यमातृजः) एतावदेव; सेतु.
पाठभेदो दर्शितः। ४६ दावत्.
| (१) दा.२०४; बाल.२।१३८.
विभक्तजविभागः गौतमः
| सिद्धम् । तदाऽपि 'द्वौ भागौ पितुः' इति स्मृत्यन्तरात् विभागानन्तरजातः पैतृकादेवांशं गुलाति द्वौ भागौ पितुर्द्रष्टव्यो।
मभा. 'विभक्तजः पित्र्यमेव ।
__(४) तदेतत्पितृविभक्तपुत्रैर्विभक्तजस्य भागदाना(१) विभागानन्तरं यस्य गर्भाधानं स विभक्तजः
त्प्रागेव पितरि मृते द्रष्टव्यम् । तथा च पूर्वजैांगो न विभक्तेन जनितः गर्भाधानादृते जनकस्य जननव्यापा
देयः पित्र्यमेवेत्येवकारकरणात्। +स्मृच.३०६ राभावात् , अतो यद्यज्ञावगर्भायामेव स्त्रियां विभक्ताः
विष्णुः, - पुत्राः तदनन्तरं जातो भ्रातृभ्य एव भागं गृह्णीयात् ।। विभागानन्तरजातः विभक्तभ्रातृभागेभ्योऽशं गृतीयात् ।
मोर IT दिन रोजि विभक्तजाता पिज्य. 'पितृविभक्ता विभागानन्तरोत्पन्नस्य भागं ददाका मेव धनं गृह्णीयुः।
दा.१३०
+ शेष 'पितृविभक्ता' इति विष्णुवचने द्रष्टव्यम् । व्यप्र. . (२) यस्तु विभागादूबै जातः पुत्रस्तस्यामन्यस्यां वा स्मृचगतम् । भार्यायां स पित्र्यमेव गह्णीयात् । विभागादूर्ध्वं पित्रा * गौमि. व्याख्यानं 'विभक्तजः पित्र्यमेव' इति गौतमयदर्जितं विभागकाले वा गृहीतं तदेव मजेदल्पं प्रभूतं वचने द्रष्टव्यम् । विर., व्यम. व्याख्यानं 'विभक्तेषु सुतो वा । यदा तु पितुर्न किञ्चिदस्ति तदा वैष्णवम्-'पितृ. जातः' इति याज्ञवल्क्यवचने द्रष्टव्यम् । विभक्ता विभागोत्तरोत्पन्नस्य भागं दारि'ति। गौमि.
(१) विस्मृ.१७४३, दा.१३१ विमागान (विभक्तान) (३) 'निवृत्ते रजसि मातुः' इत्यनेन पुत्राणां विभज्य
भागं (विभाग); अप.२६१२२ का वि (क्तवि) भागं (विभाग);
व्यक.१५२ दावत् ; गौमि.२८।२७ गानन्तरो (गोत्तरो); पुनः दारक्रियया यदि पश्चात्पुत्रो जायते स पित्र्यमेव
स्मृच.३०६ पितृ (पितुः) न्तरो (न्तरकालो); विर.५३९ लमेत । एवं जीवद्विभागपक्षे पितुरप्यंशभाक्त्वमर्था
विभागा...भागं (अनन्तरोत्पन्नस्य विभाग); दीक.४३ भागं (१) गौध.२८।३०, विश्व.२।१२५ (एव०); दा.१३०; (सम); स्मृसा.६६रल.१४४ भागं (विभाग); विचि.२२८ मभा. गौमि.२८।२७; स्मृच.३०६ व्यप्र.४६२; व्यम. | रोल्प (रमुत्प); व्यनि.त (त्रा) रोल्प (रमुत्म) मागं (विभाग); ४६ त्र्य (त्रिय); समु.१४४.
दात.१६८ रत्नवत् चन्द्र.७२, व्यप,४६२ प्रस्य भा (जाय