Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1040
________________ १५४८ व्यवहारकान्डम् दाक्षिण्यादाक्षिण्यशास्त्रयोर्युगपदुभयापच्छेदे सति नैकमपि | लाभात् संसृष्टिनस्त्वित्यस्यानर्थक्यापत्तेः । किञ्च अन्योशास्त्रं प्रवर्तेत विधिवैरूप्यात् । तथा चतुर्होत्रा पौर्णमा- दर्यस्तु संसृष्टी इत्यस्यायमर्थः-अन्योदर्यस्तु संसृष्टी यः सीमभिमृशेत् पञ्चहोत्रा अमावास्यामिति शास्त्रयोरुपांशु- स नान्योदर्यधनं हरेत् , किन्त्वसंसृष्टयपि सोदरपदानुयाजाग्नीषोमीययोरेन्द्रदध्यैन्द्रपयसोरेकैकशः प्रवृत्तयोयो- षङ्गात् सोदर एव गह्णीयात् , संसृष्टोऽपि नान्यमातृजो राग्नेये प्रवृत्तौ विधिवैषम्यापत्ते कमपि प्रवर्त्तत । तस्मात् गृह्णीयादिति व्याख्यातं, तदपि न, पूर्वार्धे एकस्य अन्योबाधनिरपेक्ष नित्यवद्विधानं क्वचित् कचित् विध्यन्तरबाध- दर्यपदस्य पुनरुक्तत्वात् तथोत्तरार्धेऽपि नान्यमातृज सापेक्षमिति वैरूप्यलक्षणम् । तथा हि उपात्र वपन्तीति इत्यस्यानर्थक्यापत्तेः। अपिशब्दस्य चैवकारार्थेऽवर्णवेदिविधिसापेक्षो निषेधः तद्बाधं विना विधिरेव न | नात् । किं च सोदरे चासंसृष्टिनि असोदरस्य संसृष्टिनोस्यादिति वेदिविधिबाधसापेक्षं विधानं, न च नित्यवदेव पवादार्थ सोदरवचनस्य वर्णितत्वात् सोदरासोदरयोर- . तस्य बाधः। तथा सति निषेधो विफलः। निषेधं विनापि संसृष्टिनोरप्रवृत्तत्वात् तुल्यवदेवाधिकारः स्यात्, न वा वेद्यकरणस्य प्राप्तेः। ततश्च वेदिविधिरपि निषेधविधि- कस्यचिदपि स्यात् । बाधसापेक्षविधिभावः पर्वद्वये, पर्वद्वये तु निरपेक्ष इति अथात्रापि सोदरवचनमेव प्रवर्त्तते तदैकत्र संसृष्टिभवति विधिवैषम्यं विकल्पश्च स्यात्, रागप्राप्ते तु नित्य- वचनबाधसापेक्ष, अन्यत्र तु बाधानपेक्षमिति भवतामेव वद्वाधः कादाचित्कस्याकरणस्य निषेधमन्तरेणापि प्रातः। विधिवैरूप्यं, यथा सोमे विधीयमाना वेदिः दीक्षणी-.. अत एव षोडशिग्रहणाग्रहणशास्त्रयोर्विकल्पः । यादिष्वतिदेशप्राप्तवेदिविधिबाधेन अन्यत्र बाधं विनैवेति ये तु ब्रुवते प्राप्तिपूर्वकत्वात् निषेधस्य न वैरूप्यात् अवेदिमतां तद्दष्टव्यमित्युक्तम् । अस्मन्मते निमित्तं विधिरपबाधत इति न्यायेन विकल्प इति, तु श्रीकरसंमतमपि विधिवैरूप्यं नास्ति संसृष्टिसोदरवचनतेषां मते न तौ पशौ करोतीत्यादौ रागप्राप्त निषेधे योरेकैकविषयत्वात् , अन्योदर्यवचनस्य च सोदरस्यासंसच विकल्पः स्यात् । किं च एवं निमित्तिनः स्वनिमित्त- ष्टिनः संसृष्टिनश्वासोदरस्य तुल्यवदधिकारज्ञापनार्थत्वात् । बाधाक्षमत्वात् कथं पक्षेऽपि बाधः अतुल्यबलल्वात्, तथाहि अन्योदर्यस्तु संसृष्टी सन् सत्यपि सोदरेऽसंसृष्टिनि : अथ निषेधस्यैवायं स्वभावः यत् स्वनिमित्तमुन्मूलय- धनं हरेत् नान्योदर्योऽसंसृष्टयपि गृह्णीयादिति पूर्वार्धयतीति तदा सर्वदैवोन्मूलयेत् प्राप्तेरेव दुर्बलत्वात् । स्यार्थः। तत्र किं सोदरस्तदानीं न गह्णीयादित्यपेक्षायां ये तु ब्रुवते यादृच्छिकग्रहणप्राप्ति निषेधोऽयं न तु विधि- उत्तरार्धेनोत्तरम् - 'असंसृष्टयपि चादद्यात्', सोदर तः प्राप्तस्येति तदतीवाज्ञवचनं, वैधग्रहणस्य अवैध- | इत्यनुषज्यते, संसृष्टोऽन्यमातुज एव न केवलः किन्तूग्रहण निषेधस्य च युगपदुपसंहारासंभवात् विक- | भाभ्यां विभज्य ग्रहीतव्यमित्यर्थः । अतो विधिवैषम्यमपि ल्पाभावप्रसक्तेः क्रत्वर्थतया च यादृच्छिकग्रहणप्रस- परिहृतम् । '=दा.१९४-२०३ क्त्यभावात् निषेधो न क्रत्वर्थः स्यात् । तस्मादस्मदुक्त- (४) अपुत्रस्य भ्रातुः पत्नीदुहितृणां पित्रोश्चाभावे न्यायादेव विकल्पः । तदस्तु किं विस्तरेण । भ्रातृणां भवतीत्युक्तं, तत्र विशेषमाह-संसृष्टिनस्तु - यच्च स्वयमेव वर्णितं असोदरे संसृष्टिनि सोदरे चासंस- इति । विभक्तस्य धनस्य विभक्तेनैव धनान्तरेण ष्टिनि संसृष्टिनस्तु संसृष्टीत्यनेन असोदरस्य धनसंबन्धप्राप्तौ मिश्रणं संसृष्टं, तद्वान्संसृष्टी, तस्य मतस्य धनं तदपवादार्थ सोदरस्य तु सोदर इति वचनं, तदप्ययु- संसष्टयेव भ्राता हरेत् । भ्राताऽत्र सोदर एव न क्तम् । अस्मिन्नेव विषये सोदरस्य तु सोदर इति सोदरस्य पुनरन्योदयः संसृष्टयपि । संसृष्टिनस्तु जातस्य धनसंबन्धप्रसक्तौ तदपवादार्थ संसृष्टिवचनस्यापि संभ- तन्मरणोत्तरकालमुत्पन्नस्य पुत्रस्य तद्भागं तत्पुत्राय वात् विनिगमनाकारणाभावात् । यच्च संसृष्टिनस्तु जीवन् संसृष्टी दद्यात् । एतच्चात्र प्रसङ्गादुक्तम् । अत्र संसष्टीत्येतद्विवरणार्थत्वेन अन्योदर्य इति वचनं व्याख्यातं | -मितावद्भावः । दीपकलिकाव्याख्यानं अत्रोद्धृतश्रीकरमते तदप्यतीवायुक्तम् । अन्योदर्यवचनादेव विवक्षितार्थ- [ गतार्थम् ।

Loading...

Page Navigation
1 ... 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084