________________
१५४८
व्यवहारकान्डम् दाक्षिण्यादाक्षिण्यशास्त्रयोर्युगपदुभयापच्छेदे सति नैकमपि | लाभात् संसृष्टिनस्त्वित्यस्यानर्थक्यापत्तेः । किञ्च अन्योशास्त्रं प्रवर्तेत विधिवैरूप्यात् । तथा चतुर्होत्रा पौर्णमा- दर्यस्तु संसृष्टी इत्यस्यायमर्थः-अन्योदर्यस्तु संसृष्टी यः सीमभिमृशेत् पञ्चहोत्रा अमावास्यामिति शास्त्रयोरुपांशु- स नान्योदर्यधनं हरेत् , किन्त्वसंसृष्टयपि सोदरपदानुयाजाग्नीषोमीययोरेन्द्रदध्यैन्द्रपयसोरेकैकशः प्रवृत्तयोयो- षङ्गात् सोदर एव गह्णीयात् , संसृष्टोऽपि नान्यमातृजो राग्नेये प्रवृत्तौ विधिवैषम्यापत्ते कमपि प्रवर्त्तत । तस्मात् गृह्णीयादिति व्याख्यातं, तदपि न, पूर्वार्धे एकस्य अन्योबाधनिरपेक्ष नित्यवद्विधानं क्वचित् कचित् विध्यन्तरबाध- दर्यपदस्य पुनरुक्तत्वात् तथोत्तरार्धेऽपि नान्यमातृज सापेक्षमिति वैरूप्यलक्षणम् । तथा हि उपात्र वपन्तीति इत्यस्यानर्थक्यापत्तेः। अपिशब्दस्य चैवकारार्थेऽवर्णवेदिविधिसापेक्षो निषेधः तद्बाधं विना विधिरेव न | नात् । किं च सोदरे चासंसृष्टिनि असोदरस्य संसृष्टिनोस्यादिति वेदिविधिबाधसापेक्षं विधानं, न च नित्यवदेव पवादार्थ सोदरवचनस्य वर्णितत्वात् सोदरासोदरयोर- . तस्य बाधः। तथा सति निषेधो विफलः। निषेधं विनापि संसृष्टिनोरप्रवृत्तत्वात् तुल्यवदेवाधिकारः स्यात्, न वा वेद्यकरणस्य प्राप्तेः। ततश्च वेदिविधिरपि निषेधविधि- कस्यचिदपि स्यात् । बाधसापेक्षविधिभावः पर्वद्वये, पर्वद्वये तु निरपेक्ष इति अथात्रापि सोदरवचनमेव प्रवर्त्तते तदैकत्र संसृष्टिभवति विधिवैषम्यं विकल्पश्च स्यात्, रागप्राप्ते तु नित्य- वचनबाधसापेक्ष, अन्यत्र तु बाधानपेक्षमिति भवतामेव वद्वाधः कादाचित्कस्याकरणस्य निषेधमन्तरेणापि प्रातः। विधिवैरूप्यं, यथा सोमे विधीयमाना वेदिः दीक्षणी-.. अत एव षोडशिग्रहणाग्रहणशास्त्रयोर्विकल्पः । यादिष्वतिदेशप्राप्तवेदिविधिबाधेन अन्यत्र बाधं विनैवेति
ये तु ब्रुवते प्राप्तिपूर्वकत्वात् निषेधस्य न वैरूप्यात् अवेदिमतां तद्दष्टव्यमित्युक्तम् । अस्मन्मते निमित्तं विधिरपबाधत इति न्यायेन विकल्प इति, तु श्रीकरसंमतमपि विधिवैरूप्यं नास्ति संसृष्टिसोदरवचनतेषां मते न तौ पशौ करोतीत्यादौ रागप्राप्त निषेधे योरेकैकविषयत्वात् , अन्योदर्यवचनस्य च सोदरस्यासंसच विकल्पः स्यात् । किं च एवं निमित्तिनः स्वनिमित्त- ष्टिनः संसृष्टिनश्वासोदरस्य तुल्यवदधिकारज्ञापनार्थत्वात् । बाधाक्षमत्वात् कथं पक्षेऽपि बाधः अतुल्यबलल्वात्, तथाहि अन्योदर्यस्तु संसृष्टी सन् सत्यपि सोदरेऽसंसृष्टिनि : अथ निषेधस्यैवायं स्वभावः यत् स्वनिमित्तमुन्मूलय- धनं हरेत् नान्योदर्योऽसंसृष्टयपि गृह्णीयादिति पूर्वार्धयतीति तदा सर्वदैवोन्मूलयेत् प्राप्तेरेव दुर्बलत्वात् । स्यार्थः। तत्र किं सोदरस्तदानीं न गह्णीयादित्यपेक्षायां ये तु ब्रुवते यादृच्छिकग्रहणप्राप्ति निषेधोऽयं न तु विधि- उत्तरार्धेनोत्तरम् - 'असंसृष्टयपि चादद्यात्', सोदर तः प्राप्तस्येति तदतीवाज्ञवचनं, वैधग्रहणस्य अवैध- | इत्यनुषज्यते, संसृष्टोऽन्यमातुज एव न केवलः किन्तूग्रहण निषेधस्य च युगपदुपसंहारासंभवात् विक- | भाभ्यां विभज्य ग्रहीतव्यमित्यर्थः । अतो विधिवैषम्यमपि ल्पाभावप्रसक्तेः क्रत्वर्थतया च यादृच्छिकग्रहणप्रस- परिहृतम् ।
'=दा.१९४-२०३ क्त्यभावात् निषेधो न क्रत्वर्थः स्यात् । तस्मादस्मदुक्त- (४) अपुत्रस्य भ्रातुः पत्नीदुहितृणां पित्रोश्चाभावे न्यायादेव विकल्पः । तदस्तु किं विस्तरेण ।
भ्रातृणां भवतीत्युक्तं, तत्र विशेषमाह-संसृष्टिनस्तु - यच्च स्वयमेव वर्णितं असोदरे संसृष्टिनि सोदरे चासंस- इति । विभक्तस्य धनस्य विभक्तेनैव धनान्तरेण ष्टिनि संसृष्टिनस्तु संसृष्टीत्यनेन असोदरस्य धनसंबन्धप्राप्तौ मिश्रणं संसृष्टं, तद्वान्संसृष्टी, तस्य मतस्य धनं तदपवादार्थ सोदरस्य तु सोदर इति वचनं, तदप्ययु- संसष्टयेव भ्राता हरेत् । भ्राताऽत्र सोदर एव न क्तम् । अस्मिन्नेव विषये सोदरस्य तु सोदर इति सोदरस्य पुनरन्योदयः संसृष्टयपि । संसृष्टिनस्तु जातस्य धनसंबन्धप्रसक्तौ तदपवादार्थ संसृष्टिवचनस्यापि संभ- तन्मरणोत्तरकालमुत्पन्नस्य पुत्रस्य तद्भागं तत्पुत्राय वात् विनिगमनाकारणाभावात् । यच्च संसृष्टिनस्तु जीवन् संसृष्टी दद्यात् । एतच्चात्र प्रसङ्गादुक्तम् । अत्र संसष्टीत्येतद्विवरणार्थत्वेन अन्योदर्य इति वचनं व्याख्यातं | -मितावद्भावः । दीपकलिकाव्याख्यानं अत्रोद्धृतश्रीकरमते तदप्यतीवायुक्तम् । अन्योदर्यवचनादेव विवक्षितार्थ- [ गतार्थम् ।