________________
पायभागः-संसृष्टिविभागः, मृणापुजसंसृष्टिषनाधिकारश्च तत्तु मातृतो विभागपक्षे द्रष्टव्यं, निर्धने च पितरि | मुक्तम् । संसृष्ट इत्युत्तरेणापि संबध्यते । तत्र च संसृष्टः विभक्तजविषयम् । यत्तु गौतमीयम्-'अथ संसृष्टि- संसृष्टीत्यर्थः । नान्यमातृजः। अत्रैवशब्दाध्याहारेण विभागः । प्रेतानां ज्येष्ठस्येति । अत्र ज्येष्ठः पितैवो- | व्याख्यानं कार्यम् । संसृष्टयप्यन्यमातृज एव संसृष्टिनो धनं च्यते । तस्य सोदर्यभ्रात्रन्तराभावे प्रेतानां पुत्राणां नाददीतेति । एवं चासंसृष्टयपि वाऽऽदद्यादित्यपिशब्द. भ्रात्रन्तरासंसृष्टानां च धनभाक्त्वम् । तदुक्तं "पिता श्रवणात् संसृष्टो नान्यमातृज एवेत्यवधारणनिषेधाच्चासंसहरेदपुत्रस्येति । अन्ये तु ज्येष्ठशब्दं भ्रातर्याहुः । तत् ष्टसोदरस्य संसृष्टमिन्नोदरस्य च विभज्य ग्रहणं कर्तपुनर्विचार्यम् । स्पष्टमन्यत् ।
व्यमित्युक्तं भवति । द्वयोरपि धनग्रहणकारणस्यैकैकस्य अत्रापरे पूर्वश्लोकविवरणस्थानीयमिमं श्लोकं पठन्ति सद्भावात् । एतदेव स्पष्टीकृतं मनुना--विभक्ता इत्या--अन्योदर्यस्येति । संसृष्टयप्यन्यमातृजः सोदये सति न | दिना ।
xमिता. धनभाक् । असंसृष्ट्यपि सोदर्य एव धनभागित्यर्थः।। (३) सोदरस्य तु सोदरः। भ्रातरस्तथेत्युक्तभ्रातुरधि
विश्व.२।१४२-३ कारावसरे प्रथमं सोदरो गृह्णीयादित्यर्थः । दा.१९१ (२) इदानीं स्वर्यातस्यापुत्रस्य पल्यादयो धनभाज| तत्र किं संसृष्टिनोऽप्यसोदरस्य सोदराजघन्यत्वं न वे. इत्यस्यापवादमाह-संसृष्टिनस्तु इति । विभक्तं धनं त्यपेक्षायामाह याज्ञवल्क्यः -अन्योदर्यस्तु इति । दा.१९२ पुनर्मिश्रीकृतं संसृष्टं तदस्यास्तीति संसृष्टी । संसृष्टत्वं च यच्च श्रीकरमित्रैरुक्तं 'संसृष्टिनस्तु संसृष्टी'त्यस्य न येन केनापि किन्तु पित्रा मात्रा पितृव्येण वा । असोदरसंसृष्टिमात्रविषयत्वे अन्यानपेक्षत्वात , यथाह बहस्पति:-'विभक्तो यः पुनः पित्रा भ्रात्रा | 'सोदरस्य तु सोदर' इत्यस्यापि असंसृष्टसोदरमात्रवैकत्र संस्थितः। पितव्येणाथवा प्रीत्या स तत्संसष्ट विषयत्वे नैरपेक्ष्यात् , असोदरे संसृष्टिनि सोदरे चाउच्यते ॥' इति । तस्य संसृष्टिनो मृतस्यांश विभागं संसृष्टि नि उभयोः प्राप्तौ यदि द्वयमेव प्रवर्त्तते तदा अन्यो. विभागकाले अविज्ञातगर्भायां भार्यायां पश्चादुत्पन्नस्य न्यसापेक्षमुभयोर्विधायकत्वं भवेत् । न चैकस्य सापेक्षं पुत्रस्य संसृष्टी दद्यात् । पुत्राभावे संसृष्टथेवापहरेद् गृह्णी- निरपेक्षं च विधायकत्वमुचितं, विधिवैषम्यप्रसङ्गात् । यान पल्यादिः । संसृष्टिनस्तु संसृष्टीत्यस्यापवादमाह- यथा दर्शितं द्वयोः प्रणयन्तीत्यधिकरणे पर्वचतुष्टयवि. 'सोदरस्येति । संसृष्टिनः संसृष्टीत्यनुवर्तते । अतंश्च सोदरस्य
हिताया उत्तरवेदेन पर्वद्वये प्रतिषेध उपपद्यते, तत्र संसृष्टिनो मृतस्यांशं सोदरः संसृष्टी संसृष्टानुजातस्य पर्वद्वये विकल्पसापेक्षं विधानं पर्वद्वये च निरपेक्षमिति सुतस्य दद्यात् । तदभावे अपहरेदिति पूर्ववत् संबन्धः। उत्तरवेदिविधिवैषम्यापत्तेः । तथा चात्र यत्रैव निरपेक्षएवं च सोदरासोदरसंसर्गे सोदरसंसृष्टिनो धनं सोदर एव
विधायकत्वं तत्रैव 'संसष्टिनस्तु संसृष्टी'त्यस्य, 'सोदरस्य तु संसृष्टी गृह्णाति न भिन्नोदरः संसृष्टयपीति पूर्वोक्तस्याप- सोदर' इत्यस्य च प्रवृत्तिः स्यात् । तत्रासोदरे संसृष्टिनि, वादः । इदानीं संसृष्टिन्यपुत्रे स्वर्याते संसृष्टिनो भिन्नोद- सोदरे चासंसृष्टिनि सत्युभयोरप्रवृत्तेस्तद्धनं न कश्चिदपि रस्य सोदरस्य चासंसृष्टिनः सद्भावे कस्य धनग्रहणमिति | गृह्णीयादित्यापद्यते, तस्मात् संसृष्टिनस्तु संसृष्टीति संसृष्टविवक्षायां द्वयोर्विभज्य ग्रहणे कारणमाह-अन्योदर्यस्तु धने संसृष्टिनः सामान्यतो भागप्राप्तौ तदपवादार्थ 'सोदरस्य इति । अन्योदर्यः सापत्नो भ्राता संसृष्टी धनं हरेत् न तु सोदर' इति वचनम् । एवं च संसृष्टिनोऽप्यसोदरस्य पुनरन्योदयों धनं हरेदसंसृष्टी । अनेनान्वयव्यतिरेका- सोदरे सति न प्राप्तिः, किं तर्हि विभागसंसृष्टस्य असंसभ्यामन्योदर्यस्य संसृष्टित्वं धनग्रहणे कारणमुक्तं भवति । ष्टस्य च सोदरस्यैवेत्यन्तम् । तदसंगतं, न हि द्वयोरुभयअसंसृष्टीत्येतदुत्तरेणापि संबध्यते । अतश्चासंसृष्टयपि त्रैकैकशःप्रवृत्तयोर्युगपदेकत्र प्रवृत्तिमात्रेण विधिवैरूप्यम्। संसृष्टिनो धनमाददीत । कोऽसावित्यत आह-संसृष्ट | केवलोद्गातृप्रतिहज्रपच्छेदेन निरपेक्षप्रवृत्तयोः सर्वस्वइति । संसृष्टः एकोदरसंसृष्टः । सोदर इति यावत् । x मपा., व्यनि., व्यउ, मितागतम् । पराशरमाथवे स्वमतं अनेनासंसृष्टस्यापि सोदरस्य धनग्रहणे सोदरत्वं कारण-मितागतम्, अन्यमतं स्मृचगतम् । ...................)