________________
१५४६
व्यवहारकाण्डम्
श्रीयन्ते, अन्यथा वैयर्थ्यापत्तेः । 'भ्रातरो ये च संसृष्टा' । दद्यादपहरेच्चांशं जातस्य च मृतस्य च ॥ इत्यत्र संसृष्टपदोपादानात् तत्प्रतियोगीभूते 'सोदर्या विभ- अन्योदर्यस्तु संसृष्टी नान्योदर्यो धन हरेत् । जेयुरि'त्यत्र च संसृष्टपदानुपादानात्सोदर्या असंसृष्टा अपि असंसृष्टयपि चाऽऽदद्यात्संसृष्टो नान्यमातृजः। गम्यन्ते । असमानजातीयानां भिन्नोदरसंसृष्टिभ्रातृणां तु (१) विभक्तः सन् निमित्तान्तराद् यः पित्रा भ्रात्रा चतुस्त्रिोकभागाः स्युरित्यनेन क्रमेण विभागः। सम. वा सहाथै संसज्य वसति, स संसष्टी। तत्र यद्येवं सहशब्दस्य भिन्नजातीयभ्रातृव्यतिरिक्तसमानजातीयभिन्नो- वसतां पितापुत्राणां पितुः पुत्रो जायेत, तस्याप्यंशो दरभ्रातृजातीयभिन्नोदरभ्रातृविषयत्वेनापि चरितार्थत्वे देयः । मृतस्य च हर्तव्यः । सोदरस्य च सोदर इत्ये. चतुस्त्रिोकभागाः स्युरित्यस्य बाधकाभावात् । ___ * मेधा. व्याख्यानं 'सोदर्या विभजेरंस्तं' इति मनुवचने _
+मपा.६७९ (पृ.१५४४) द्रष्टव्यम् । (९) भ्रातरो ये च संसृष्टाः इति भ्रातग्रहणमन्येन पू.; मिता.; दा.१९१ याद (याच्चा) चां (दं); अप.; उ. पित्रा पितृव्येण वा संसर्गे तत्पल्यादिप्राप्त्यर्थ इत्याचार्य- २।१४।२ दरस्य (दर्यस्य) द्याद (याच्चा); व्यक.१६२, विश्वरूपैरुक्तम् ।
व्यनि.
स्मृच.३०३ पृ.; विर.६०४ च्चांशं (द्भाग); स्मृसा.७७: .: (१०) तदयमर्थः-भिन्नोदरसंसृष्टिनामपचयभार
१३१ पू. : १३९, १४६, १४८ : १४५ वाद (द्याच्चा);
पमा.५३८ द्याद (द्याच्चा); मपा.६७६ पू. रत्न.१५७, सहिष्णुत्वमंशग्रहणे निमित्तम् । एकोदराणां तु पिण्डदा
१६० पू.; विचि,२४७ दावत; व्यनि. उवत् ; स्मृचि.३५ नाधिकारनिबन्धनान्तरङ्गन्याय एवांशग्रहणे निमित्तम् ।
(-) पू.; नृप्र.४२; दात.१९२ दावत् ; सवि.४३२ पमाउभयनिमित्तं संसृष्टस्यैकोदरभावे वेदितव्यम् । भगिनीनां
वत ; मच.९।२११ दावत् ; चन्द्र.९६ सृष्टी (सगी) च्चा तु संसृष्टधनविभागसमये दायविभागसमय इव यत्कि- (दां); वीमि.; ब्यप्र.५११ (-) प्रथमपादः, ५३३; व्यड. ञ्चित्प्रीत्या देयं न तु विभागः । तासां संसर्गाप्रसक्तेः। १५७ दावत् ; व्यम.६६ पमावत् ; विता.४१३ पमावत् । प्रसक्तानामेव विभागः । अतश्च भिन्नोदराणां संसृष्टा राको.४५७ पू.; सेतु.४५ दावत् ; समु.१४४ पमावत् ; ससंसृष्टानामेकोदराणां समविभाग इति सिद्धम् । विच.१२७ दावत्.. .
सवि.४३७
(१) यास्मृ.२११३९; अपु.२५६।२६ यो (2) संसृष्टो (११) सोदर्या भ्रातर इत्यन्वयः। ये च संसृष्टाः
(त्सोदों); विश्व.२।१४३ स्तु (स्य) संसृष्टो (त्सोदरो); मेधा.
९।२१२ ष्टयपि (ष्टोऽपि) चा (वा) तृजः (त्रिकः) शेपं अपुवत् ; पत्नीपितृपितामहसापत्नभ्रातृपितृव्यादयः। ४व्यम.६७
मिता.चा (वा); दा.१९३; अप. तृजः (तृकः) शेष अपुवत् ; .., (१२) सोदर्या भ्रातरो विभागकाले सहिता भूत्वा
व्यक.१६२ यर्यो (य); उ.२११४४२ अपुवत्; स्मृच.३०४ समेत्यैकमत्यमुपागम्य तं प्रोषितप्रव्रजितादिभ्रातृभागं
विर.६०४; स्मृसा.७८ यों (4) चा (वा) संसृष्टो (त्सोदरो): संविभजेरन् । सोदराभावे संसृष्टास्तदभावे सनाभयो
१३२, १३९-४०, १४७ यों (य): १४५ यों (य) ष्टो ना भगिन्यः, समविभागविषयत्वादेवास्य संसृष्टिविभागोऽन- (ष्टाश्चा) : १४८ यों (4) संसृष्टो (सोदरो); पमा. ५३८ चा न्तरमुक्तः, न पुनः संसृष्टिविषयत्वेन । अपुत्रभ्रातृविभाग विषयं चैतत्स्मृत्यन्तरानुगुण्यात् ।
(वा):६७७; दीक.४५ यों (र्य); रत्न.१४३, १५७, विवि.
२४८.९ स्मृसा(१४८)वत् ; व्यनि. अपुवत् स्मृचि.३५ याज्ञवल्क्यः । संसष्टिजननमरणयोः संसृष्टिचनविभागः । मृतापुत्र
(=) पू.; नृप्र.४२ विचिवत् ; दात.१९२ : १९४ पू.;
सवि.४३३ यों (4) पू. : ४३४ तृतीयः पादः : ४३५ चतुर्थः संसृष्टिधनविभागाधिकारः।
पादः; मच.९।२११, चन्द्र.९७ संसृष्टी (संसर्गी) ष्टयपि संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः।
(ष्टोऽपि) संसृष्टो (सोदरो); दमी.३२ उत्त.; वीमि. व्यप्र. + वाक्यार्थी मितागतः। x शेषं मितागतम् । ५३३-४ : ५३७ पू.; व्यउ.१५८; ब्यम.६६, विता.
(१) यास्मृ.२।१३८; अपु.२५६।२५, विश्व.२३१४२ ४१६ यों (त्)ि चा (वा) संसृष्टी (त्सोदयों); सेतु.४५; 'तु सो (च सो) याद (द्याच्चा); मेधा.९।२१२ दरस्य (दर्यस्य) । समु.१४४; विच.१२७, १२८,