________________
दायभागः-संसृष्टिविभागः, मृतापुत्रसंसृष्टिधनाधिकारश्च दर्शयति ।
. +मेधा. | समेत्य संहिताः समम् । भ्रातरो ये च संसृष्टा भगिन्यत्र (२) तस्योद्धतस्य विनियोगमाह-सोदर्या विभजे- | सनाभयः ॥' (मस्मृ.९।२१२) इति मनुवचनविरोधः युस्तमिति । तमुद्धतं भागं, सोदर्याः सहोदरा असंसृष्टा स्यात् । चशब्दद्वयेन सर्वेषां श्लोकोक्तानां सोदरभ्रातभअपि, समेत्य देशान्तरगता अपि समागम्य, सहिताः गिन्यसोदरभ्रातृणामितरेतरयुक्तानां विभागकर्तृत्वावगते। संभूय, समं न न्यूनाधिकभावेन । ये च भ्रातरो भिन्नो- | किं च ये संसृष्टा भिन्नोदरभ्रातरस्तैः सहिताः सोदाः दरा: संसृष्टास्ते च सनाभयो भगिन्यश्च विभजेयुः। सनाभयो भगिन्यश्च समेत्य तमलुप्तभागं समं विभसमं विभज्य गहीयुरिति स्पष्टोऽर्थः। *मिता.२।१३९ । जेरन्नित्येवान्वयात् संमिलितानामेव कर्तता सहितसमेत्य
दर्यमात्राणां सोदर्या इति असोदराणां च | शब्दाभ्यां सुव्यक्तेति व्यक्तो विरोधः। केचिद्विरोधपरिहारासंसृष्टानां संसृष्टा इति- बहुवचनान्तस्वपदादेवेतरेतरयो- | र्थमिदं वचनमेवं व्याचक्षते । तमलप्तभागं सोदरा यदि गावगतेः समेत्य सहिता इति पदं उभयसाहित्यार्थमेव । संसृष्टिनस्तदा त एव गृह्णीयु संसृष्टिनः सोदर्या अपि युक्तं अन्यथानर्थक्यात् । अत उभयोरितरेतरयोगस्या- संसृष्टानां सोदराणामभावे सर्वे सोदराः समेत्य मिलित्वा श्रवणादिति अहृदयव्याहृतम् । किं च ये चेति चकार- सहिताः समप्रधानभावेन सममन्यूनाधिकं विभजेरन् । श्रुतेः चार्थे द्वन्द्वसमासस्यापि श्रवणात् इतरेतरयोगस्या- सोदराणामभावे भगिन्य: सनाभयो विमजेरन् । तासाश्रवणाभिधानं द्वन्द्वस्याप्यतदर्थतामापादयति । मप्यभावे अन्योदर्या भ्रातर इति । तदेतदनेकाध्याहार
दा.२०४ | करणादत्यन्तासमञ्जसत्याच्च उपेक्षणीयम् । स्मच.३०४ . (४) यत्कार्य तदाह-सोदर्या इति । संसृष्टिनः सोदराः मनुवचनं तावत्स्थावरतदितरधनसद्भावविषयम् । सापना वा। सनाभयः सोदराः। तत्र च संसृष्टिसोदरसद्भावे | प्रजापतिना तत्रैव संसृष्टासंसृष्टानां विभज्य ग्रहणातस्यैव तत् । तदभावे सापत्नस्यापि संसृष्टिनः । तदभावे मिधानात् । 'अन्तर्धनं च यद्रव्यं संसृष्टानां च तद्भभगिनीनां सोदर्याणाम् । तदभावे तद्भात (?) भ्रातपुत्राणां | वेत् । भूमि गृहं त्वसंसृष्टा विभजेयुर्यथांशतः ॥ इति । तदभावे त्वसोदरादेरपि । एतच्च सर्व पुत्रपत्नीदुहित- | संसृष्टानां मिन्नोदरभ्रातृणां यथांशतो गूढधनं जङ्गमं च मातृपित्रभावे, तत्सद्भावे तु तेषामेव । केचित्तु वचनद्वय- द्विपदादिरूपं भवेत् । असंसृष्टाः सोदरभ्रातृभगिन्यस्तु
तविभागस्य क्षेत्रादेर्विभागाद्वा प्रागेव मृतस्य | गृहं क्षेत्रं यथांशतो गृह्णीयुरित्यर्थः । एवं च पारिशेष्याविभागकाले भागमाकृष्य सोदरादिमिर्ग्राह्यमित्येतत्परं | केवलस्थावरसद्भावविषये केवलस्थावरेतरद्रव्यसद्भाव. व्याचक्षते । अपरे तु विभक्ता एव यदि पुनः संसृष्टास्त. विषये वा याज्ञवल्क्यवचनं द्रष्टव्यम्। स्मृच.३०५ न्मध्ये एकस्य भ्रातुर्मरणे तद्भागव्यवस्था श्लोकद्वयेन | (६) सोदर्या भ्रातरः समागम्य सहिताः भगिन्यश्च दार्शतेत्याहुः।
मवि. | सोदर्यास्तमंशं समं कृत्वा विभजेरन्, सोदर्याणां (५) यत्तु याज्ञवल्क्येनोक्तम्- 'अन्योदर्यस्तु संसष्टी सापल्यानामपि मध्याद्ये मिश्रीकृतधनत्वेनैकयोगक्षेमास्ते नान्योदयों धनं हरेत् इति तत्सोदरासद्भावविषय |
विभजेयुः समं सर्वे सोदर्याः सापल्या वा । एतच्च पुत्र. मित्यविरुद्धम् । यद्यसंसृष्टिनामेकोदराणामभाव एव पत्नी पितृमात्रभावे द्रष्टव्यम् । .. ममु. संसष्टिभिन्नोदराणां धनग्रहणं, तर्हि येषां ज्येष्ठः कनिष्ठो (७) सोदरभ्रातृणां मध्ये संसृष्टा एव गृहीयुः, नासवा हीयेतांशप्रदानतः। म्रियेतान्यतरो वाऽपि तस्य भागो | सृष्टा इत्यर्थः । तेऽपि पल्ल्यभावे । भगिन्यत्राविवाहिता. न लुप्यते ॥' (मस्मृ.९।२११)। 'सोदर्या विभजेरंस्तं
स्मृसा.७५-६ . + विवादरत्नाकरोद्धृतं प्रकाशमतं मेधागतम् । चन्द्र. स्वमतं
(८) सोदर्या इति भ्रातर इति च पदद्वयोपादानात् मेधागतं, बालरूपमतं मितागतम् ।
सोदर्यशब्देनैकोदरा भ्रातृशब्देन च भिन्नोदरा अभि* विचि., रत्न., व्यप्र., व्यउ., विता. मितागतम् । * विश्वरूप-बालरूप-हलायुध-कल्पतरुमतं मितागतम् । पराशरमाधव मिताक्षरामतं स्मृतिचन्द्रिकामतं चोद्धतम् । पारिजातमतं मेधागतम् ।