________________
व्यवहारकाण्डम्
।
नियेतान्यतरो वापि तस्य भागो न लुप्यते ॥ । भिरपि विभज्य ग्राह्य इत्यर्थः। व्यउ.१५८-९
(१) अनेन प्राप्तस्यांशस्य विनियोगाशक्तावौचित्य- | 'सोदर्या विभजेरंस्तं समेत्य सहिताः समम् । प्राप्तमपहारं दर्शयति । अत एव च 'तस्य भागो न भ्रातरो ये च संसष्टा भगिन्यश्च सनाभयः॥ लुप्यते' इति । एवं च स्वयमेवैते (अन्धादयः) निरं
(१) सोदर्या भ्रातरो ये च संसृष्टास्ते गृह्णीयुः । भगिशकाः ।
विश्व.२।१४४
न्यश्च सनाभयः सोदयः । अप्रत्तास्ता हि सनाभिव्यप(२) येषां भ्रातृणां, ज्येष्ठः कनिष्ठो वा भ्रातांऽशप्रदा
देश्याः। प्रत्ताः पुनः पतिगोत्रभावमनुभवन्तीति न भ्रातनाद्धीयते । अंशप्रदानं विभागकालः । हीयेत पातित्या.
णां सनाभयः। ये च संसृष्टा इति। चशब्दो भगिनी समु. द्यविभागार्थ च हेतुमासादयेत् म्रियेत वा तस्य भागो
चिनोति । न त्वियमाशङ्का कर्तव्या । सोदर्या गृह्णीयुर्ये न लुप्यते । तस्येयं प्रतिपत्तिः ।
+मेधा.
च भ्रातरः संसृष्टा इति । तथा सत्यसोदर्याणामपि संस(३) येषां भ्रातृणां संसृष्टिनां मध्ये ज्येष्ठः कनिष्ठो वा
ष्टानां भागः प्रसज्येत । सन्त्येव सोदर्या असंसृष्टाः संसृमध्यमो वांऽशप्रदानतोऽशप्रदाने । सार्वविभक्तिकस्तसिः।
ष्टाचासोदर्याः, यत्र सन्ति तत्रोभयोरपि विभागेन विभाग विभागकाल इति यावत् । हीयेत स्वांशात् भ्रश्येत, आ
गृह्णीयुः । न चेदं विरुध्येत 'अन्योदर्यस्तु संसृष्टी अमान्तरपरिग्रहेण ब्रह्महत्यादिना वा, म्रियेत वा, तस्य
नान्योदयों धनं हरेत् । असंसृष्टोऽपि वादद्यात्सोदों भागो न लुप्यते । अतः पृथगुद्धरणीयो न संसृष्टिन एव
नान्यमातृकः ॥' अस्यायमर्थः । सापत्नो भ्राता सत्यपि । गृह्णीयरित्यर्थः।
मिता.२०१३९
संसृष्टित्वे न गृह्णाति, यदा सोदयोऽसंसृष्टोऽपि विद्यते । (४) हीयेत विभागानन्तरोत्पन्नक्लीबत्वादिना, म्रिये
| सोदार्याणां मध्यायेन संसृष्टः स एव, नान्यः, सत्यपि तान्यतरो विभागानन्तरं तस्य भागो यः पूर्वं व्यवस्थितः
सोदर्यत्वे । तदुक्तं 'संसृष्टिनस्तु संसृष्टी सोदर्यस्य तु .: स न लुप्यते, न सर्वैर्विभज्य लोप्यः। मवि.
सोदरः' इति । यदा तु सोदरा नैव सन्ति तदा यैरेव (५) येषां संसृष्टिनां भिन्नोदराणां भ्रातृणां मध्ये यः
सापत्नैः ससृष्टस्त एव गृह्णीयुर्न वितरे। सोदर्यविभक्ताकोऽपि ज्येष्ठः कनिष्ठो मध्यमो वा विभागकाले देशा
नां सह वसतां महानिकटमावसत्यपि सान्निध्यं विशेषन्तरगमनादिना स्वांशाद्मश्येत तस्य भागो न लुप्यते
कार्यसामान्योत्थविभक्तानामपि विज्ञायत इत्याहुः(१)। तेन पृथगुद्धरणीयः । न संसृष्टिन एवं गृह्णीयुः । ४पमा.५३९
विभक्तानामप्यन्यतरस्मिन् प्रमीते सोदर्य एव गृह्णीयान्नास्य (६) अंशप्रदानतो विभागात् पूर्व हीयेत प्रव्रज्या
भागः परिलुप्यते । न चैतच्चोदनीयं नैवास्य तदानीं दिनेति शेषः।
दात.१९२
भाग उत्थितः परिलोपो वा चिन्त्यते। यत उक्तम् (७) येषां सोदराणां, निर्धारणे षष्ठी। न लुप्यते
'समुत्पन्ने वाच्यः स्वामी'ति । 'अनीशास्ते हि जीवतो.' संसृष्टिमिरेव न ग्राह्यः । किं तु सोदर्यभ्रातृभगिन्यादि
इति । तत्र पितुरूवं समनन्तरमेव पुत्राणां स्वाम्यं + ममु. मेधावत् ।
(१) मस्मृ.९।२१२; मिता.२।१३९ रस्तं (युस्त); दा. * विर., मपा., व्यनि., सवि., व्यप्र. मितावद्भावः ।
२०३ मितावत् ; अप.२।१३९ बृहस्पतिः; व्यक.१६१ .४ मितावद्भावः । अप.२।१३९ बृहस्पतिः; व्यक.१६१; स्मृच.२९३ येषां
स्मृच.२९३, ३०४; विर.६०१; स्मृसा.७५ : १२८,
। १३२ मितावत् : १३८, १४४, १४६ : १४८ उत्त.; पमा. '(एषां) : ३०४; विर.६०१; स्मृसा.७५, १२८, १३२,
५३९ मितावत् ;मपा.६७९ मितावत् ; रत्न.१५८ मितावत् । १३८, १४४, १४६; पमा.५३९; मपा.६७८, रत्न.
विचि.२४६; व्यनि. मितावत् स्मृचि.३५रंस्तं (रंस्तु) नूप्र. १५८, व्यनि. वापि (वा तु); स्मृचि.३५, नृप्र.४१ :
४१; दात.१९२-३; सवि.४३७ मितावत् ; चन्द्र.९५; ४२ पू., दात.१९२, सवि.४३६ स्मृचवतः चन्द्र.९५
व्यप्र.५३४ मितावत् ; व्यउ.१५५ उत्त. : १५८ मितावत् ; बृहस्पतिः; व्यप्र.५३४; व्यउ.१५८; ब्यम.६६ द्वितीय
व्यम.६७ रस्तं (युस्ते); विता.४१६-७ मितावत् ; बाल. 'तृतीयपादौ ः ६७ लुप्य (लिप्य); विता.४१६; समु.१४४ स्मृचवत् : विच.१२९.
| २११३५ (पृ.२०९ उत्त.)(); समु.१४४; विच.१२९.