________________
दायमागः-संसृष्टिविभागः, मुलापुत्रसंसृष्टिधनाधिकारश्च नैयायिकोऽयं संसृष्टिनां स्वत्वसंक्रमक्रमः । संसृष्टी नाम | गत्या पित्र्यं नास्तीत्याशङ्कया वचनम् । मेघा. विभक्तद्रव्यं विभक्तेन द्रव्यान्तरेण पुनर्मिश्रीकृतं संसृष्टं । (२) समस्तत्रेति सवर्णभ्रातृसंसर्गाभिप्रायेण, ब्राह्मणतदस्यास्तीति संसृष्टी, तस्यापुत्रस्य धनमितरः संसृष्टी गृह्णी- | क्षत्रिययोस्तु संसर्गे पूर्वक्लूप्तभागानुसारेणेव भाययात् न पल्यादिरित्यर्थः। संसृष्टित्वं न सर्वेषां अपि तु व्यवस्था बोद्धव्या, पूर्वक्लप्तज्येष्ठांश निषेधमात्रपर हि समपितृभ्रातृपितृव्याणामेव । तथा च बृहस्पतिः-'विभक्तो वचनम् ।
दा.२१९ यः पुनः पित्रा भ्रात्रा वैकत्र संस्थितः । पितृव्येणाऽपि (३) अनेन ज्यैष्ठयनिमित्तं विभागवैषम्यं निषिबा प्रीत्या स तत्संसष्ट उच्यते ॥ इति। .
ध्यते नान्यनिमित्तं, तेन संसर्गसमये तदीयं यावद्धनं - सबि. ४३०-३१ | संसृष्टं विभागसमये तदनुसारेणैव भागं लभते । कौटिलीयमर्थशास्त्रम्
अप.॥१३॥ संसृष्टिभिः पुनर्विभागः कर्तव्यः । संसृष्टिना उत्थाता
(४) सह जीवन्तः सहवासेन जीवन्तः । विभजेरन् व्यंशभाक् ।
संसृष्टं धनं इति शेषः । संसृष्टधनविभागे समभागबिअपितृद्रव्या विभक्तपितृद्रव्या वा सहजीवन्तः धानादेव सिद्ध ज्यैष्ठयनिमित्तकभागाग्रहणे पुनज्येष्ठयपुनर्विभजेरन् । यतश्वोत्तिष्ठेत स ड्यंशं लभेत। । निमित्तकवैषम्य निषेधः बहुल्पधनसंसर्गनिमित्तका ___ अविद्यमानपितृद्रव्याः, विभक्तपितृद्रव्या वा, सह- | भागवैषम्यानुज्ञानार्थः । तेन संसर्गसमये यदीयं यावत्संजीवन्तः संसृज्य जीवन्तः, पुनर्विभजेरन् पुनरपि विभागं | सृष्टं तदनुसारेण संसष्टविभागवैषम्यं कल्पनीयम् । एवं कुर्युः । तत्र विशेषमाह-यतश्चेति। यत्प्रयत्नाद्, उत्तिष्ठेत | च धनस्येदंतापनोदाय संसर्गो न पुनरियत्तापनोदायेति धनं वर्धेत, सः, द्वयंशं द्विरावृत्तमंशं लभेत । अन्ये तु | मन्तव्यम् ।
xस्मृच.३०३ व्याचक्षते-धनपिण्डस्यैकमर्धमुत्थापको लभेत, अन्य- | (५) पूर्व सोद्धारं निरुद्धार वा विभक्ता भ्रातरः दर्धमितरे सर्वे विभजेरन्निति ।
श्रीमू. | पश्चादेकीकृत्य धनं सह जीवन्तो यदि पुनर्विभागं कु.
र्वन्ति तदा तत्र समो विभागः कार्यः ज्येष्ठस्योद्धारो न संसृष्टिधनविभागः सम एव
देयः।
-
ममु. . 'विभक्ताः सह जीवन्तो विभजेरन्पुनर्यदि । (६) समस्तत्र विभागो, ज्येष्ठोद्धारादिकं न स्यादिसमस्तत्र विभागः स्याज्ज्यैष्ठ्यं तत्र न विद्यतेx। त्यर्थः।
विर.६०१ (१) स्पष्टार्थः श्लोकः । विभागधर्मे विभागस्योद्धार
(७) सह जीवन्तः संसज्य जीवन्तः, समो न्यूनाधिकप्रत्याशङ्कानिवृत्त्यर्थम् । 'अपित्र्य इति धारणे'ति वच
संसर्गेऽप्यविषमः, ज्यैष्ठ्यं आधिक्यप्रयोजकहेतुमात्रोपनात् पित्र्यस्य सर्वधनस्योद्धारः। इह तु भूतपूर्व- लक्षणम् ।
स्मृसा.७५
(८) ज्यैष्ठयमित्यादेरर्थवादमात्रत्वात् द्रव्यन्यूनाधि४ मवि. यथाश्रुतं व्याख्यानम् ।
क्येऽपि सम एव भागः । आचारोऽप्येवम् । तेनाचार(१) को.३१५. (२) मस्मृ.९२१०, मिता.२०१३९ पू.; दा.२१९
मूलकत्वेऽस्य वचसः संभवति तद्विरुद्धश्रुतिकल्पनमन्यामनुविष्णू ; अप.२।१३९; ब्यक. १६१; स्मृच.३०३; विर. य्यम् । व्यवहारशास्त्रस्य व्याकरणवत्प्रायेणाचारमूल६०१ रन् (युः); स्मृसा.७५: १३२ मनविष्णू, १३८ । कत्वाच्चेति तु परे। _ +व्यम.६५-६ नारदः:१४४,१४५, पमा.५३७मपा.६७८, दीक.४६,
___संसृष्टिनः विभागानधिकारप्राप्तौ मरणे वा रत्न.१५६; ब्यनि. स्मृचि.३५; नृप्र.४१ न्पुनर्य (न्धनं य);
तदीयांशविभाग: चन्द्र.९५ विरवतः दानि.६ व्यप्र.५३२, ५३४ पू.;
'येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः । व्यउ.१५८ पू.; व्यम.६५ विभक्ताः (संसृष्टाः); विता. ४ पमा., चन्द्र., व्यप्र., विता. स्मृचगतम् । ४१६ पू. बाल.२।१३९ उत्त. सेतु.८० ममविष्ण म च, ममुगतम् । +अत्र केचिदित्युद्धृतं मतं स्मृचगतम् । समु.१४३ विच.१.१ मनुविष्णू, .......... (१) मस्मृ.९।२११७ विश्व.२।१४४, मिता.२।१३९