________________
१५४२
व्यवहारकाण्डम्
असंसृष्टीति शेषः।
सवि.४३२ | न्वर्तमाने सत्यन्यस्य तद्धनग्राहित्वशङ्कानुदयात् । एवं च । असहोदरसंसृष्टिनोऽपि मृतसंसृष्टिधनहारिणः यथा विभक्तोऽपि पुत्रः पुत्रत्वेनैव पन्याद्यपेक्षया प्रबलः । 'भिन्नोदराणां संसृष्टिनो गृह्णीयुः । तथैव संसृष्टोऽपि पुत्रः पुत्रत्वेनैव संसृष्टभ्रात्रपेक्षया प्रबल ...
अत्र भारुचिः-मिन्नोदराणामिति निर्धारणे षष्ठी। इति तद्नाम्येव धनम् । ननु पितव्यादिभिः संसृष्टस्य पितुभिन्नोदराणां मध्ये संसृष्टिन एव धनं गृह्णीयुः । अयं धन पुत्रैक नियतमित्युक्ते किमर्थ संसर्गः पित्रा तद्माभावः-यद्यपि भिन्नोदराणां संसृष्टिना असंसष्टिनां च त्रादीनामिति चेन्मैवम् । जीवद्दशायामुपचयार्थमेव संसर्गतत्पिण्डदानेऽधिकारस्तुल्य एव, पिण्डदाने ज्येष्ठकनिष्ठ- विधानं न तु भाविमरणाभिसंधिना । अतो मरणानन्तरं त्वादिविवेकानपेक्षया अधिकारस्य तुल्यत्वादित्युक्तेः। न्यायतो विविच्यमानं स्वत्वं यत्र पर्यवसितं स्यात्तपिण्डदानाधिकाररूपान्तरङ्गन्यायतौल्येऽपि पाक्षिकापच- देव ग्राह्यमिति । मृते पितरि संसृष्टे तत्संसृष्टैः पितृव्यायभाराभ्युपगमसाहसशालित्वरूपन्यायस्याधिकस्य विद्य- दिभिः संसृष्टिदशायां भुक्तावशिष्टं धनमपाकृतावशिष्टं मानत्वात्तत्रैव धनग्राहित्वमिति न काचिदनुपपत्तिः। ननु ऋणं पुत्रैरेव विभक्तैरप्यसंसृष्टिभिरपि स्वीकार्यमिति न . पित्रा भ्रात्रा पितृव्येण च संसृष्टधनं न पितृगामि नापि । कश्चिद्विरोधः।।
सवि.४३३-४ पितृव्यगामि अपि तु भ्रातृगाम्यवेत्युक्तम् । एवं च सति _ मृतापुत्रसंभूयसमुत्थातृधनभाक् पत्न्यादिः वाचनिकस्वत्वसंक्रमः स्यात् , स नैयायिक इति प्रागुक्तं संभूयकारिणां मध्ये मृतस्य पल्यादिरेव निरन्ध्यात् । अतः संसृष्टिविषयेऽपि पित्राद्यपेक्षया भ्रातुः | धनांशभागी। प्राथम्ये न्याय एव वक्तव्यः, उच्यते - उक्तं तावद्विभ- अयमर्थः-'पितृव्यपितृभ्रातृभिरेव संसगों नान्यैक्तानां पुनः संसर्गप्रवृत्तिः पाक्षिकापचयभाराम्युपगम- | रिति संसृष्टधनं न पल्यभिगामी'ति विष्णुस्मरणं साहसपूर्विकेति । भ्रातृणामेव च संसर्गप्रवृत्तिस्तादृशी | पत्नीदुहितरन्यायस्य बाधकं सन्नियामकं पित्रादिभिरेव न पितुः । पितापुत्रयोरसत्यपि संसर्गेऽन्यतरापचयनिबन्ध | संसर्गो नान्यैरिति । संभूयकारिणामयं न्यायो नावतरनापचयसंक्रान्तेरवजनीयत्वेन कृताकृतप्रसङ्गित्वात् । श्रय- तीति ।
सवि.४३१ तेऽपि 'तथा पिता पुत्र क्षित उपधावति । यथा पुत्रः ___ मृतापुत्रसंसृष्टिधनभाक् न पत्नी पितरं क्षित उपधावति।' इति । अतो भ्रातृणामेव संसर्गे संसृष्टधनं न पत्न्यभिगामि । . प्रवृत्तिः पाक्षिकापचयभाराभ्युपगमसाहसपूर्विका न पितु- |
__ अथ पत्नीदुहितरन्यायस्यापवादमाह विष्णुःरिति भ्रातप्राथम्यं नैयायिकमेव । नन्वेवं पुत्राद्विभ- संसृष्टधनं न पल्यभिगामीति। अत्र भारुचिः-अविक्तस्य पितुः स्वभ्रातृभिः संसृष्टस्य मरणे तद्धनस्य भ्रातृ- भागदशायामिव संसृष्टिदशायामपि धनं अनेकपुरुषगामित्वमेव स्यात् न पुत्रगामित्वमिति । मैवं, पत्नी- स्वत्वसमावेशादेक पुरुषापायेन तत्स्वत्व निवृत्तावपि पुरुदुहितरन्यायवत् संसृष्टन्यायस्यापुत्रविषयत्वात् । यथाह षान्तरस्वत्वानां तथैवावस्थानात् को गृह्णीयादित्यपेक्षाया संसृष्टिप्रकरणे नारदः - 'भ्रातणामप्रजाः प्रेयात् कश्चि
अनुत्थानात्तागपेक्षोपनिपातिनः पत्नीदुहितरन्यायस्य च्चेत्प्रव्रजेत वा । इति । देवलोऽपि- 'ततो दायमपु
बाधकत्वेनान्यसंसृष्टिन्यायस्यावतार इति । अयं भावःत्रस्य विभजेरन् सहोदराः।' इति । शंखोऽपि-'अपुत्रस्य विभागोत्तरकालं पुनर्द्रव्याणि मिश्रीकृत्य संसारयात्रायावर्यातस्य भ्रातृगामि द्रव्यमिति । पुत्रो विद्यमानो विभक्तो | मनुवर्तमानायां प्राप्नुवन्नुपचयोऽपचयो वा यथाजातोऽ. न संसृष्टः इत्युक्तमिति चेत् किमसंसृष्टः पुत्रो न पुत्रः नुभाव्य इति संविदं कृत्वा संसर्गे प्रवृत्तेः (१) पुत्रस्य हि पुत्रत्वेनैव प्राबल्यं न संसृष्टत्वेन वा विभक्त- पाक्षिकापचयभाराभ्युपगमसाहसशालित्वं संसृष्टिन्याय त्वेन वा 'अङ्गादङ्गात्संभव सि' इति मन्त्रवर्णात्तस्यात्म- इति । एवमनेन न्यायेन संसृष्टिनां पत्नीदुहित्रपेक्षया तया निरूपितत्वात् धनस्वामिनो मृतस्यात्मभूते तस्मि- तत्क्रमपतितासंसृष्टिपित्राद्यपेक्षया च प्राबल्य मिति (१) सवि.४३३.
(१) सवि.४३१. (२) सवि.४३०,३१. .