________________
वृद्धहारीतः
विष्णुः
दायभागः-संसृष्टिविभागा, मृतापुत्रसंसृष्टिधनाधिकारश्च १५४१ संसृष्टी मजेत् । तत्रापि सोदर्येणासोदर्येण च संसृष्टे . संसृष्टिजननमरणयोः संसृष्टिधनविभागः । सोदों भजेत् । सोदरस्य तु सोदर इति याज्ञवल्क्य- संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः। दर्शनात् । तदेवं विभक्ते भ्रातर्यनपत्ये मृते तद्धनं दद्यादपहरेच्चांशं जातस्य च मृतस्य च ॥ ज्येष्ठस्य । असति ज्येष्ठ इतरेषां भ्रातृणाम् । अविभक्ते
संसर्गाः तु मृते तदंशः सर्वेषां भ्रातृणामिति । xगौमि.
'पितृव्यपितुभ्रातृभिरेव संसर्गो नान्यैः। (२) यदा तु शेषभूतसंसृष्टभिन्नोदराभावस्तदा पिता
अत्र भारुचिः-वैकल्पिकोऽयं संसर्गविधिरिति । पितृव्यो वा यः संसृष्टः स एव गृह्णीयात् 'संसृष्टिनी'त्यादि
सवि.४३१ गौतमस्मरणात् ।
मृतसंसृष्टिधनहारी पिण्डदः
। *स्मृच.३०५
| संमृष्टिना पिण्डकृदंशहारी। मृतापुत्रस्थावरं न संसृष्टिनः
(१) अत्र भारुचिः- 'पिण्डदोंऽशहरश्चैषामित्यत्र पि'संसृष्टी गृह्णाति स्थावरवर्ज, स्थावराणां सपिण्ड
| ण्डदत्वमेवांशग्रहणे प्रयोजक मिति । अयं भावः-पिण्डसमता।
दोऽशहरश्चैषामित्यत्र पाठक्रमादर्थक्रमो बलीयानित्यंशहर
त्वमेव पिण्डदत्वप्रयोजकमिति सकलस्मृति सिद्धम् । तथा1 . संसृष्टिधनविभागः सम एव
प्यसंसृष्टिस्थले पाक्षिकापचयभाराभ्युपगमसाहसशालि; 'विभक्ताः सह जीवन्तो विभजेरन् पुनर्यदि।
त्वरूपन्यायस्य पिण्डदत्वरूपान्तरङ्गन्यायो बाधक इति · समस्तत्र विभागः स्याज्यैष्ठयं तत्र न विद्यते ।।
प्रदर्शनमात्रपर इत्युक्तम् । न तु वस्तुवृत्त्या पिण्डदत्वमंश- ये पित्रा स्वयं वा विभक्ताः सन्तः सह संसृष्टीभूय
ग्रहणप्रयोजकमिति । अतोऽस्मिन् प्रकरणे संसृष्टिन्यायाजीवन्ति ते यदा पुनर्विभजेरन् तदा तेषां सम एव
न्तरङ्गन्यायौ यथार्थ प्रवर्तेते। अतश्च क्वचित् संसृष्टिन्याविभागो नाद्यविभागवत्पित्रिच्छया । किञ्च, ज्यैष्ठय
येन संसृष्टिन एव धनग्राहित्वं क्वचिदन्तरङ्गन्यायेनैवासंसु. ज्येष्ठताप्रयुक्त उद्धारविशेषोऽपि तत्र संसृष्टिविभागे
ष्टिन एव धनग्राहित्वमुक्तम् । एवं त्रैविध्येऽपि न पत्न्यादिनास्ति । अयं च ज्येष्ठाय श्रेष्ठमुद्धारं दद्यरित्यस्यापवादः।
र्धनग्राहीति प्रतिपदं न्यायफलं सिद्धम् । अतश्च संसष्टिनोऽअनैन विभक्तानामेकीभवनमेव संसर्गः । स च धन
| पुत्रस्यापितृकस्य धनं पितृव्यगाम्येवेति विष्णुवचनस्यार्थः। साधारण्यानुमतिपर्यवसन्न इत्युक्तमेव प्राक् । समविधाना
अत एवाह याज्ञवल्क्यः - 'संसष्टिनस्तु संसृष्टी' इति । देव सिद्धौ ज्यैष्ठयनिषेधो बह्वल्पवनसंसर्गनिमित्तकभाग
यत्र पुनः पितृव्यसोदरौ संसृष्टौ तत्र संसृष्टिधनं सोदरवैषम्यानुज्ञानार्थः । तेन संसर्गसमवायेन यावद्धनं संसृष्टं
गाम्येव । न पितृव्यगामीत्याह याज्ञवल्क्यः - 'सोदरस्य तस्य तावत एवोपचयापचयौ विचार्य विभागः कार्यः ।
तु सोदरः' इति । सोदरस्य संसृष्टस्य धनं सोदर एव कचित्साम्यापवादमाह बृहस्पतिः- 'संसृष्टानां तु यः
गृह्णीयात् , संसृष्टिपितृव्यादिस्तु संसृष्टोऽपि न गृह्णीयात् । कश्चिद्विद्याशौर्यादिनाऽधिकम् । प्राप्नोति तम्य दातव्यो
तस्यैव तत्पिण्डदानाधिकारादिति वचनार्थः। संसष्टिनो द्यशः शेषाः समांशिनः ॥ इति ।
मरणानन्तरं जातस्य पुत्रस्यैवांशो दातव्यः न ग्रहीतव्य
इत्याह याज्ञवल्क्यः --'दद्याच्चापहरेच्चांशं जातस्य च .: मभा. गौमिगतम् ।
मृतस्य च ।' इति । यत्र पुनः मिन्नोदरा भ्रातरः केचन ___पराशरमाधवस्थं अन्यमतं स्मृचगतम् ।
संसृष्टाः सोदरभ्रातरो न सन्ति, पितृव्यादयोऽपि संसृष्टाः, (१) स्मृसा.१३२, चन्द्र.१७४ संसृष्टी (संसृष्टिन:
तत्र भिन्नोदरभ्रातृगाम्येव धनमित्याह याज्ञवल्क्यःसंसृष्टी) (स्थाव....ता०); बाल.२।१३८.
'अन्योदर्यस्त संसष्टी नान्योदयों धन हरेत् । इति । (२) विस्मृ.१८१४१, दा.२१९ मनुविष्णू, स्मृसा. १३२ रन् (युः) मनुविष्णू सेतु.८०मनुविष्णू विच.१०१ (१) विस्मृ.१७११७.. (२) सवि.४३१.. मनुविष्ण.
॥ (३) सवि.४३२.
वै.