________________
व्यवहारकाण्डम्
पाठक्रमादेवानुक्रमावगमाद्धनसंबन्धेऽपि क्रमापेक्षा यां वा न सन्ति । तत्सद्भावे वर्धभागिक एव दासीपुत्रः। प्रतीतिक्रमानुरोधेनैव प्रथमं माता धनभाक् । तदभावे अत एव च शूद्रग्रहणाद्विजातिना दास्यामुत्पन्नः... . पितेति गम्यते । किं च पिता पुत्रान्तरेष्वपि साधारणो, ...। किन्त्वनुकूलश्चेत् जीवनमा दद्यात् । पारिजाते माता तु न साधारणीति, प्रत्यासत्यतिशयात् 'अनन्तरः व्याख्यातम्-'भ्रातृणामथ दम्पत्योः पितुः पुत्रस्य चैव सपिण्डाद्यस्तस्य तस्य धनं भवेदिति वचनान्मातुरेव प्रथम | हि । प्रातिभाव्यमृणं साक्ष्यमविभक्ते न च स्मृतम् ॥' धनग्रहणं युक्तम् । अविशेषप्राप्तौ प्रत्यासत्तिरेव नियामि- | ननु दम्पत्योर्विभागनिषेधात् कथमविभक्त इति केत्येतस्मादेव वचनादवगम्यत इति । पितृसंतानाभावे युज्यते विशेषणं, (तदुक्तं प्राजापत्येषु कर्मसु विभागो पितामही पितामहः पितृव्यास्तत्पुत्राश्च क्रमेण धनभाजः। निषिध्यते, न पुनः सर्वकर्मसु द्रव्ये वा । तथाहि ?) पितामहसंतानाभावे प्रपितामही । प्रपितामहतत्सुतास्तत्सू. 'जायापत्योर्न विभागो विद्यते' इति विभागाभावस्तयोः । नवश्चेति । एवमासप्तमात्सपिण्डानां वेदितव्यम् । शूद्रधन- प्रतीयत इति चेन्न । 'जायापती अग्निमादधीयाता' विभागे विशेषमाह-'जातोऽपि दास्यां शूद्रेण कामतोंऽश- नित्याधाने साहित्यस्मृतेरग्निसाधारण्यान्न पृथगधिकारः । हरो भवेत् । मृते पितरि कुर्यस्तं भ्रातरस्त्वर्द्धभागिनम् ॥ फलेऽपि भागा......ये स्वामित्वमित्यत्र तात्पर्यम् । यतो अभ्रातृको हरेत्सर्वं दुहितृणां सुताहते ॥' अयमर्थः- भर्तुः प्रवासे भार्यया आवश्यकं भिक्षादानादिकं कर्तव्यं, शूद्रेण दास्यामुत्पन्नः पुत्रः कामतः पितुरिच्छया भागं नैतावता स्तेयत्वमुपदिशन्ति मन्वादय इति कीर्तनात् ।। . लभेत । पितरि मृते यदि परिणीतापुत्रास्तं स्वांशार्धभाजं तस्माद्भत्रनुज्ञया भार्या या अपि द्रव्यविभागो भवत्येव, कुर्युः । अपरिणीतादासीपुत्रमर्द्धभागिन कुर्युः। स्वभा. न स्वेच्छया, पारतल्यात् । तदुक्तं --'यदि कुर्यात्सगाध दारित्यर्थः। अथ परिणीतापुत्रा न सन्ति तदा मानंशान् पत्न्यः कार्याः समांशिकाः॥ इति । ..... सर्व पितृधनं गृह्णीयात् । यदि परिणीतादुहितरस्तपुत्रा
। स्मृसा.१४९-५२
संसृष्टिविभागः, मृतापुत्रसंसृष्टिधनाधिकारश्च वेदाः
। यावत् । तत्समाकृतं साधारणीकृतं संसृष्टमिति तदर्थः । संसृष्टधनं प्रार्थयति
...बाल. २।१३८ 'संसृष्टं धनमुभयं समाकृतमस्मभ्यं दत्तां
गौतमः . . वरुणश्च मन्युः।
मृतापुत्रसंसृष्टिधनभाक् संसृष्टी - (१) संसृष्टमविभागमापन्नमुभयमुभयविध धनं समा- संसृष्टिनि प्रेते संसृष्टी रिक्थभाक् । कृतं सम्यगानीतमस्मभ्यं दत्ताम् । कः। वरुणश्च देवो (१) भ्रात्रादिभिः संसृष्टं धनं यस्य स संसृष्टी मन्युश्च ।
ऋसा. साधारणधनोऽविभक्तो विभज्य संसृष्टश्च । 'विभक्तो यः - (२) वरुणो मन्युश्च उभौ। उभयं उभयविधं | पुनः पित्रा भ्रात्रा वैकत्र संवसेत् । पितृव्येणाथवा आत्मीयं धनं संसृष्टं मिश्रितं कृत्वा समाकृतं समानीतं प्रीत्या स तत्संसृष्ट उच्यते॥' इति बार्हस्पत्ये दर्शनात् । अस्मभ्यं दत्तां प्रयच्छताम् ।
असा. | अनपत्यस्येति वर्तते । संसृष्टीत्यनपत्ये ते तस्य रिक्थे (३) यदेकं सदुभौ याति तदुभयम् । विभक्तमिति
१) गाध.२८।२९; मभा., गौमि.२८४२६स्मृच. (१) सं.१०१८४७; असं.४।३१।७ दत्तां (धत्ता); ३०५ष्टी (टो); पमा.५४० स्मृचवत् ; व्यम.६७ स्मृचवत; 'भागृ.३।१०।१२.
समु.१४४,