________________
दायभागः-संसृष्टिविमागः, मृतापुत्रसंसृष्टिधनाधिकारश्च १५४९ बृहस्पतिः–'विभक्तो यः पुनः पित्रा भ्रात्रा चैकत्र | प्रतिवक्तृभ्यो वचनतोऽत्यन्ताप्रतीतस्यैव स्वप्रज्ञावलाद्वचसंस्थितः । पितृव्येणाथवा प्रीत्या तत्संसृष्टः स उच्यते॥ नार्थत्वाङ्गीकरणात् । तस्मादत्र मनुयाज्ञवल्क्यवचनअनेन त्रिविधाः संसृष्टिनो भवन्तीत्यनूद्यते। तेषां मध्या- | योर्यथाप्रतीयमानार्थयोर्विषयव्यवस्थयैवाविरोधो वाच्यः। दपुत्रस्य संसष्टिनोंऽशः सोदरेण संसृष्टिना ग्राह्य इति । न पुनरर्थै क्याभिधानवशादिति । +स्मच.३०५ यदुच्यते तत्किं मृतस्य पल्यादिसद्भावे तद्विपर्यये चेति (६) यस्तु कल्पतरौ 'नान्योदयधनं हरेदिति [पाठो जिज्ञासायामाह-'यदा कश्चित्प्रमीयेत प्रव्रजेद्वा कथं दृश्यते स मूलभूतयाज्ञवल्क्यमिताक्षरापारिजातप्रकाशचन । न लुप्यते तस्य भागः सोदरस्य विधीयते ॥ या | हलायुधेषु 'नान्योदयों धनं हरेत्' इति पाठदर्शनात्तदनुतस्य भगिनी सा तु ततोऽशं लब्धुमईति । अनपत्यस्य सारिव्याख्यादर्शनाच्च लिपिप्रमाद एवेति ।]. धर्मोऽयममार्यापितृकस्य च ॥ इति । अतश्च संसृष्टिनो
विर.६०४-५ ऽपि यदि पत्न्यादयः सन्ति तदा पत्नी दुहितर इत्ययमेव (७) मिताटीका- विभागकालेऽविज्ञातगर्भायाक्रमः । यत्र भ्रातृणां रिक्थग्राहित्वे प्राप्ते संसष्टिसोदरत्व- | मिति । इदमत्राकूतम् । यदा त्रिचतुरो भ्रात्रादयः संभवे तद्विशिष्टस्यैव भ्रातुर्धनभाक्त्वं नियम्यते । भगिन्याः संसृष्टिनस्तदा तेष्वेकस्मिन् भ्रातरि स्वभार्यायां गर्भमासोदरभ्रात्रभावेऽधिकारिता मन्तव्या । अन्यथा 'तस्मा. धाय दिवं गते संसृष्टिनां जीवतामनेकत्वादैक्याभावात् निरिन्द्रियाः स्त्रियोऽदायादाः' इति श्रतिविरोधः स्यादि- च विभागः प्राप्तः । एकत्वे ऐक्ये च विभागाभावात् । ति । उक्तमेतत्संसृष्टिनो मतकस्यांशं सोदर्यः संसृष्टी हरे- तस्मिन् विभागकालेऽस्पष्टगर्भत्वेन' यदि गर्भो न विज्ञातो दिति । एतदेव व्यतिरेकतः स्पष्टयितुमाह-'अन्योदर्यस्तु विभागश्च निष्पन्नः कालान्तरे पुत्र उत्पन्नः तदा तस्मै संसृष्टी नान्योदर्याद्ध(र्यध)नं हरेत् । निगदव्याख्यात- तत्पित्रंशो दातव्यः । तदभावे संसष्टिव्यक्तिपर्यालोचनमेतत् । यदा पुनरन्योदयः संसृष्टी न सोदरश्चेत्तदा | यांऽशकल्पनया संसष्टिनो गृह्णीयुरिति । कोंऽशहर इत्यपेक्षायामाह- 'असंसृष्टयपि चाऽऽदद्या- संसृष्ट एकोदरसंसृष्ट इति । एकस्मिन् मातुरुदरे त्सोदर्यो नान्यमातृजः(कः)'। सोदों यद्यप्यसंसृष्टी मिलित इत्यर्थः । एतत्पितुरप्युपलक्षणपरम् । 'पतिर्जायां तथाऽपि स एवाऽऽददीत न पुनरन्योदर्यः संसृष्टयपि। प्रविशति गर्भो भूत्वा स मातरमिति जायाया अपि अन्योदर्यस्य संसृष्टित्वं विशेषणमसंसृष्टयपीत्यपिशब्दा- मातत्वश्रवणस्य श्रौतत्वात्पिताऽसंसृष्टयपि पुत्रस्य । एवं द्गम्यते, तेनायमर्थः सिद्धः-यदि सोदरत्वं संसर्गित्वं पुत्रोऽप्यसंसृष्टी पितुः भ्रातुः परेतस्यान्यस्मात् संसृष्टिनो च विद्यते तदा स एव तादृशस्यांशं हरति । यदा | भागं हरेदिति तात्पर्यार्थः।
सुबो. पुनः संसृष्टित्वं अन्योदर्यस्य तदा सोदरत्वमेवांशहरत्वे .
तन्न । अनिष्टापत्तः। तदेतत् ध्वनयन्नेवाह-सोदर इति। निमित्तं नेतरदिति।
यावदिति । इति बालम्भट्टी (पृ.२४७ पंक्तिः २०)।] (५) यत्र त्वसंसृष्टाः सर्वे सोदरा भिन्नोदरास्तु संसृष्टा- (८) विभज्य मिश्रीकृतं संसृष्टं तदस्यास्त्यसौ संसृष्टी। स्तत्र सोदरा एवासंसृष्टा अपि तस्य धनं विभजेरन् न तस्य मृतस्य भागं संसृष्टी गृह्णीयात् , नासंसृष्टी विभक्तः तु भिन्नोदराः संसृष्टाः । 'असंसृष्टयपि चादद्यात्सोदो पुत्रः सहोदरो वा । यदा तु पितैव केनचित्पुत्रेण संसृष्टी नान्यमातृजः' इति याज्ञवल्क्यस्मरणात् । असंसृष्टयपी- तदा तद्धनं संसृष्टी पुत्रो गृह्णीयान्नासंसृष्टी । संसृष्टित्यपिशब्दात् अन्यमातृजस्य संसृष्टित्वविशिष्टस्याऽऽ.
___ + संसृष्टिनस्तु संसृष्टी' इत्यस्य व्याख्यानं मितागतम् । दानप्रतिषेधो गम्यते।
स्मृच.३०३-४
विशेषश्च 'सोदर्या विभजेरंस्तं' इति मनुवचने (पृ.१५४४) ... यत्तु याज्ञवल्क्येनोक्तम्- 'अन्योदर्यस्तु संसृष्टी द्रष्टव्यः । ..... . . . .. नान्योदयों धनं हरेत्' इति तत्सोदरासद्भावविषयमित्य- * स्वमतं मितागतम् । अन्यपक्षः 'अन्योदर्यस्तु' इति विरुद्धम् ।
- स्मृच.३०४ | श्लोकस्य विश्वरूपव्याख्याने गतः । अत्रोद्धृतः [...] एततदेतदेव व्याख्यातुभ्यस्तेभ्य एव रोचते। न पुनः चिहाङ्कितो ग्रन्थः मुलग्रन्थे पादटिप्पण्या द्रष्टव्यः ।।