Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1038
________________ १५४६ व्यवहारकाण्डम् श्रीयन्ते, अन्यथा वैयर्थ्यापत्तेः । 'भ्रातरो ये च संसृष्टा' । दद्यादपहरेच्चांशं जातस्य च मृतस्य च ॥ इत्यत्र संसृष्टपदोपादानात् तत्प्रतियोगीभूते 'सोदर्या विभ- अन्योदर्यस्तु संसृष्टी नान्योदर्यो धन हरेत् । जेयुरि'त्यत्र च संसृष्टपदानुपादानात्सोदर्या असंसृष्टा अपि असंसृष्टयपि चाऽऽदद्यात्संसृष्टो नान्यमातृजः। गम्यन्ते । असमानजातीयानां भिन्नोदरसंसृष्टिभ्रातृणां तु (१) विभक्तः सन् निमित्तान्तराद् यः पित्रा भ्रात्रा चतुस्त्रिोकभागाः स्युरित्यनेन क्रमेण विभागः। सम. वा सहाथै संसज्य वसति, स संसष्टी। तत्र यद्येवं सहशब्दस्य भिन्नजातीयभ्रातृव्यतिरिक्तसमानजातीयभिन्नो- वसतां पितापुत्राणां पितुः पुत्रो जायेत, तस्याप्यंशो दरभ्रातृजातीयभिन्नोदरभ्रातृविषयत्वेनापि चरितार्थत्वे देयः । मृतस्य च हर्तव्यः । सोदरस्य च सोदर इत्ये. चतुस्त्रिोकभागाः स्युरित्यस्य बाधकाभावात् । ___ * मेधा. व्याख्यानं 'सोदर्या विभजेरंस्तं' इति मनुवचने _ +मपा.६७९ (पृ.१५४४) द्रष्टव्यम् । (९) भ्रातरो ये च संसृष्टाः इति भ्रातग्रहणमन्येन पू.; मिता.; दा.१९१ याद (याच्चा) चां (दं); अप.; उ. पित्रा पितृव्येण वा संसर्गे तत्पल्यादिप्राप्त्यर्थ इत्याचार्य- २।१४।२ दरस्य (दर्यस्य) द्याद (याच्चा); व्यक.१६२, विश्वरूपैरुक्तम् । व्यनि. स्मृच.३०३ पृ.; विर.६०४ च्चांशं (द्भाग); स्मृसा.७७: .: (१०) तदयमर्थः-भिन्नोदरसंसृष्टिनामपचयभार १३१ पू. : १३९, १४६, १४८ : १४५ वाद (द्याच्चा); पमा.५३८ द्याद (द्याच्चा); मपा.६७६ पू. रत्न.१५७, सहिष्णुत्वमंशग्रहणे निमित्तम् । एकोदराणां तु पिण्डदा १६० पू.; विचि,२४७ दावत; व्यनि. उवत् ; स्मृचि.३५ नाधिकारनिबन्धनान्तरङ्गन्याय एवांशग्रहणे निमित्तम् । (-) पू.; नृप्र.४२; दात.१९२ दावत् ; सवि.४३२ पमाउभयनिमित्तं संसृष्टस्यैकोदरभावे वेदितव्यम् । भगिनीनां वत ; मच.९।२११ दावत् ; चन्द्र.९६ सृष्टी (सगी) च्चा तु संसृष्टधनविभागसमये दायविभागसमय इव यत्कि- (दां); वीमि.; ब्यप्र.५११ (-) प्रथमपादः, ५३३; व्यड. ञ्चित्प्रीत्या देयं न तु विभागः । तासां संसर्गाप्रसक्तेः। १५७ दावत् ; व्यम.६६ पमावत् ; विता.४१३ पमावत् । प्रसक्तानामेव विभागः । अतश्च भिन्नोदराणां संसृष्टा राको.४५७ पू.; सेतु.४५ दावत् ; समु.१४४ पमावत् ; ससंसृष्टानामेकोदराणां समविभाग इति सिद्धम् । विच.१२७ दावत्.. . सवि.४३७ (१) यास्मृ.२११३९; अपु.२५६।२६ यो (2) संसृष्टो (११) सोदर्या भ्रातर इत्यन्वयः। ये च संसृष्टाः (त्सोदों); विश्व.२।१४३ स्तु (स्य) संसृष्टो (त्सोदरो); मेधा. ९।२१२ ष्टयपि (ष्टोऽपि) चा (वा) तृजः (त्रिकः) शेपं अपुवत् ; पत्नीपितृपितामहसापत्नभ्रातृपितृव्यादयः। ४व्यम.६७ मिता.चा (वा); दा.१९३; अप. तृजः (तृकः) शेष अपुवत् ; .., (१२) सोदर्या भ्रातरो विभागकाले सहिता भूत्वा व्यक.१६२ यर्यो (य); उ.२११४४२ अपुवत्; स्मृच.३०४ समेत्यैकमत्यमुपागम्य तं प्रोषितप्रव्रजितादिभ्रातृभागं विर.६०४; स्मृसा.७८ यों (4) चा (वा) संसृष्टो (त्सोदरो): संविभजेरन् । सोदराभावे संसृष्टास्तदभावे सनाभयो १३२, १३९-४०, १४७ यों (य): १४५ यों (य) ष्टो ना भगिन्यः, समविभागविषयत्वादेवास्य संसृष्टिविभागोऽन- (ष्टाश्चा) : १४८ यों (4) संसृष्टो (सोदरो); पमा. ५३८ चा न्तरमुक्तः, न पुनः संसृष्टिविषयत्वेन । अपुत्रभ्रातृविभाग विषयं चैतत्स्मृत्यन्तरानुगुण्यात् । (वा):६७७; दीक.४५ यों (र्य); रत्न.१४३, १५७, विवि. २४८.९ स्मृसा(१४८)वत् ; व्यनि. अपुवत् स्मृचि.३५ याज्ञवल्क्यः । संसष्टिजननमरणयोः संसृष्टिचनविभागः । मृतापुत्र (=) पू.; नृप्र.४२ विचिवत् ; दात.१९२ : १९४ पू.; सवि.४३३ यों (4) पू. : ४३४ तृतीयः पादः : ४३५ चतुर्थः संसृष्टिधनविभागाधिकारः। पादः; मच.९।२११, चन्द्र.९७ संसृष्टी (संसर्गी) ष्टयपि संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः। (ष्टोऽपि) संसृष्टो (सोदरो); दमी.३२ उत्त.; वीमि. व्यप्र. + वाक्यार्थी मितागतः। x शेषं मितागतम् । ५३३-४ : ५३७ पू.; व्यउ.१५८; ब्यम.६६, विता. (१) यास्मृ.२।१३८; अपु.२५६।२५, विश्व.२३१४२ ४१६ यों (त्)ि चा (वा) संसृष्टी (त्सोदयों); सेतु.४५; 'तु सो (च सो) याद (द्याच्चा); मेधा.९।२१२ दरस्य (दर्यस्य) । समु.१४४; विच.१२७, १२८,

Loading...

Page Navigation
1 ... 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084