Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
पायभागः-संसृष्टिविभागः, मृणापुजसंसृष्टिषनाधिकारश्च तत्तु मातृतो विभागपक्षे द्रष्टव्यं, निर्धने च पितरि | मुक्तम् । संसृष्ट इत्युत्तरेणापि संबध्यते । तत्र च संसृष्टः विभक्तजविषयम् । यत्तु गौतमीयम्-'अथ संसृष्टि- संसृष्टीत्यर्थः । नान्यमातृजः। अत्रैवशब्दाध्याहारेण विभागः । प्रेतानां ज्येष्ठस्येति । अत्र ज्येष्ठः पितैवो- | व्याख्यानं कार्यम् । संसृष्टयप्यन्यमातृज एव संसृष्टिनो धनं च्यते । तस्य सोदर्यभ्रात्रन्तराभावे प्रेतानां पुत्राणां नाददीतेति । एवं चासंसृष्टयपि वाऽऽदद्यादित्यपिशब्द. भ्रात्रन्तरासंसृष्टानां च धनभाक्त्वम् । तदुक्तं "पिता श्रवणात् संसृष्टो नान्यमातृज एवेत्यवधारणनिषेधाच्चासंसहरेदपुत्रस्येति । अन्ये तु ज्येष्ठशब्दं भ्रातर्याहुः । तत् ष्टसोदरस्य संसृष्टमिन्नोदरस्य च विभज्य ग्रहणं कर्तपुनर्विचार्यम् । स्पष्टमन्यत् ।
व्यमित्युक्तं भवति । द्वयोरपि धनग्रहणकारणस्यैकैकस्य अत्रापरे पूर्वश्लोकविवरणस्थानीयमिमं श्लोकं पठन्ति सद्भावात् । एतदेव स्पष्टीकृतं मनुना--विभक्ता इत्या--अन्योदर्यस्येति । संसृष्टयप्यन्यमातृजः सोदये सति न | दिना ।
xमिता. धनभाक् । असंसृष्ट्यपि सोदर्य एव धनभागित्यर्थः।। (३) सोदरस्य तु सोदरः। भ्रातरस्तथेत्युक्तभ्रातुरधि
विश्व.२।१४२-३ कारावसरे प्रथमं सोदरो गृह्णीयादित्यर्थः । दा.१९१ (२) इदानीं स्वर्यातस्यापुत्रस्य पल्यादयो धनभाज| तत्र किं संसृष्टिनोऽप्यसोदरस्य सोदराजघन्यत्वं न वे. इत्यस्यापवादमाह-संसृष्टिनस्तु इति । विभक्तं धनं त्यपेक्षायामाह याज्ञवल्क्यः -अन्योदर्यस्तु इति । दा.१९२ पुनर्मिश्रीकृतं संसृष्टं तदस्यास्तीति संसृष्टी । संसृष्टत्वं च यच्च श्रीकरमित्रैरुक्तं 'संसृष्टिनस्तु संसृष्टी'त्यस्य न येन केनापि किन्तु पित्रा मात्रा पितृव्येण वा । असोदरसंसृष्टिमात्रविषयत्वे अन्यानपेक्षत्वात , यथाह बहस्पति:-'विभक्तो यः पुनः पित्रा भ्रात्रा | 'सोदरस्य तु सोदर' इत्यस्यापि असंसृष्टसोदरमात्रवैकत्र संस्थितः। पितव्येणाथवा प्रीत्या स तत्संसष्ट विषयत्वे नैरपेक्ष्यात् , असोदरे संसृष्टिनि सोदरे चाउच्यते ॥' इति । तस्य संसृष्टिनो मृतस्यांश विभागं संसृष्टि नि उभयोः प्राप्तौ यदि द्वयमेव प्रवर्त्तते तदा अन्यो. विभागकाले अविज्ञातगर्भायां भार्यायां पश्चादुत्पन्नस्य न्यसापेक्षमुभयोर्विधायकत्वं भवेत् । न चैकस्य सापेक्षं पुत्रस्य संसृष्टी दद्यात् । पुत्राभावे संसृष्टथेवापहरेद् गृह्णी- निरपेक्षं च विधायकत्वमुचितं, विधिवैषम्यप्रसङ्गात् । यान पल्यादिः । संसृष्टिनस्तु संसृष्टीत्यस्यापवादमाह- यथा दर्शितं द्वयोः प्रणयन्तीत्यधिकरणे पर्वचतुष्टयवि. 'सोदरस्येति । संसृष्टिनः संसृष्टीत्यनुवर्तते । अतंश्च सोदरस्य
हिताया उत्तरवेदेन पर्वद्वये प्रतिषेध उपपद्यते, तत्र संसृष्टिनो मृतस्यांशं सोदरः संसृष्टी संसृष्टानुजातस्य पर्वद्वये विकल्पसापेक्षं विधानं पर्वद्वये च निरपेक्षमिति सुतस्य दद्यात् । तदभावे अपहरेदिति पूर्ववत् संबन्धः। उत्तरवेदिविधिवैषम्यापत्तेः । तथा चात्र यत्रैव निरपेक्षएवं च सोदरासोदरसंसर्गे सोदरसंसृष्टिनो धनं सोदर एव
विधायकत्वं तत्रैव 'संसष्टिनस्तु संसृष्टी'त्यस्य, 'सोदरस्य तु संसृष्टी गृह्णाति न भिन्नोदरः संसृष्टयपीति पूर्वोक्तस्याप- सोदर' इत्यस्य च प्रवृत्तिः स्यात् । तत्रासोदरे संसृष्टिनि, वादः । इदानीं संसृष्टिन्यपुत्रे स्वर्याते संसृष्टिनो भिन्नोद- सोदरे चासंसृष्टिनि सत्युभयोरप्रवृत्तेस्तद्धनं न कश्चिदपि रस्य सोदरस्य चासंसृष्टिनः सद्भावे कस्य धनग्रहणमिति | गृह्णीयादित्यापद्यते, तस्मात् संसृष्टिनस्तु संसृष्टीति संसृष्टविवक्षायां द्वयोर्विभज्य ग्रहणे कारणमाह-अन्योदर्यस्तु धने संसृष्टिनः सामान्यतो भागप्राप्तौ तदपवादार्थ 'सोदरस्य इति । अन्योदर्यः सापत्नो भ्राता संसृष्टी धनं हरेत् न तु सोदर' इति वचनम् । एवं च संसृष्टिनोऽप्यसोदरस्य पुनरन्योदयों धनं हरेदसंसृष्टी । अनेनान्वयव्यतिरेका- सोदरे सति न प्राप्तिः, किं तर्हि विभागसंसृष्टस्य असंसभ्यामन्योदर्यस्य संसृष्टित्वं धनग्रहणे कारणमुक्तं भवति । ष्टस्य च सोदरस्यैवेत्यन्तम् । तदसंगतं, न हि द्वयोरुभयअसंसृष्टीत्येतदुत्तरेणापि संबध्यते । अतश्चासंसृष्टयपि त्रैकैकशःप्रवृत्तयोर्युगपदेकत्र प्रवृत्तिमात्रेण विधिवैरूप्यम्। संसृष्टिनो धनमाददीत । कोऽसावित्यत आह-संसृष्ट | केवलोद्गातृप्रतिहज्रपच्छेदेन निरपेक्षप्रवृत्तयोः सर्वस्वइति । संसृष्टः एकोदरसंसृष्टः । सोदर इति यावत् । x मपा., व्यनि., व्यउ, मितागतम् । पराशरमाथवे स्वमतं अनेनासंसृष्टस्यापि सोदरस्य धनग्रहणे सोदरत्वं कारण-मितागतम्, अन्यमतं स्मृचगतम् । ...................)

Page Navigation
1 ... 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084