Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1037
________________ दायभागः-संसृष्टिविभागः, मृतापुत्रसंसृष्टिधनाधिकारश्च दर्शयति । . +मेधा. | समेत्य संहिताः समम् । भ्रातरो ये च संसृष्टा भगिन्यत्र (२) तस्योद्धतस्य विनियोगमाह-सोदर्या विभजे- | सनाभयः ॥' (मस्मृ.९।२१२) इति मनुवचनविरोधः युस्तमिति । तमुद्धतं भागं, सोदर्याः सहोदरा असंसृष्टा स्यात् । चशब्दद्वयेन सर्वेषां श्लोकोक्तानां सोदरभ्रातभअपि, समेत्य देशान्तरगता अपि समागम्य, सहिताः गिन्यसोदरभ्रातृणामितरेतरयुक्तानां विभागकर्तृत्वावगते। संभूय, समं न न्यूनाधिकभावेन । ये च भ्रातरो भिन्नो- | किं च ये संसृष्टा भिन्नोदरभ्रातरस्तैः सहिताः सोदाः दरा: संसृष्टास्ते च सनाभयो भगिन्यश्च विभजेयुः। सनाभयो भगिन्यश्च समेत्य तमलुप्तभागं समं विभसमं विभज्य गहीयुरिति स्पष्टोऽर्थः। *मिता.२।१३९ । जेरन्नित्येवान्वयात् संमिलितानामेव कर्तता सहितसमेत्य दर्यमात्राणां सोदर्या इति असोदराणां च | शब्दाभ्यां सुव्यक्तेति व्यक्तो विरोधः। केचिद्विरोधपरिहारासंसृष्टानां संसृष्टा इति- बहुवचनान्तस्वपदादेवेतरेतरयो- | र्थमिदं वचनमेवं व्याचक्षते । तमलप्तभागं सोदरा यदि गावगतेः समेत्य सहिता इति पदं उभयसाहित्यार्थमेव । संसृष्टिनस्तदा त एव गृह्णीयु संसृष्टिनः सोदर्या अपि युक्तं अन्यथानर्थक्यात् । अत उभयोरितरेतरयोगस्या- संसृष्टानां सोदराणामभावे सर्वे सोदराः समेत्य मिलित्वा श्रवणादिति अहृदयव्याहृतम् । किं च ये चेति चकार- सहिताः समप्रधानभावेन सममन्यूनाधिकं विभजेरन् । श्रुतेः चार्थे द्वन्द्वसमासस्यापि श्रवणात् इतरेतरयोगस्या- सोदराणामभावे भगिन्य: सनाभयो विमजेरन् । तासाश्रवणाभिधानं द्वन्द्वस्याप्यतदर्थतामापादयति । मप्यभावे अन्योदर्या भ्रातर इति । तदेतदनेकाध्याहार दा.२०४ | करणादत्यन्तासमञ्जसत्याच्च उपेक्षणीयम् । स्मच.३०४ . (४) यत्कार्य तदाह-सोदर्या इति । संसृष्टिनः सोदराः मनुवचनं तावत्स्थावरतदितरधनसद्भावविषयम् । सापना वा। सनाभयः सोदराः। तत्र च संसृष्टिसोदरसद्भावे | प्रजापतिना तत्रैव संसृष्टासंसृष्टानां विभज्य ग्रहणातस्यैव तत् । तदभावे सापत्नस्यापि संसृष्टिनः । तदभावे मिधानात् । 'अन्तर्धनं च यद्रव्यं संसृष्टानां च तद्भभगिनीनां सोदर्याणाम् । तदभावे तद्भात (?) भ्रातपुत्राणां | वेत् । भूमि गृहं त्वसंसृष्टा विभजेयुर्यथांशतः ॥ इति । तदभावे त्वसोदरादेरपि । एतच्च सर्व पुत्रपत्नीदुहित- | संसृष्टानां मिन्नोदरभ्रातृणां यथांशतो गूढधनं जङ्गमं च मातृपित्रभावे, तत्सद्भावे तु तेषामेव । केचित्तु वचनद्वय- द्विपदादिरूपं भवेत् । असंसृष्टाः सोदरभ्रातृभगिन्यस्तु तविभागस्य क्षेत्रादेर्विभागाद्वा प्रागेव मृतस्य | गृहं क्षेत्रं यथांशतो गृह्णीयुरित्यर्थः । एवं च पारिशेष्याविभागकाले भागमाकृष्य सोदरादिमिर्ग्राह्यमित्येतत्परं | केवलस्थावरसद्भावविषये केवलस्थावरेतरद्रव्यसद्भाव. व्याचक्षते । अपरे तु विभक्ता एव यदि पुनः संसृष्टास्त. विषये वा याज्ञवल्क्यवचनं द्रष्टव्यम्। स्मृच.३०५ न्मध्ये एकस्य भ्रातुर्मरणे तद्भागव्यवस्था श्लोकद्वयेन | (६) सोदर्या भ्रातरः समागम्य सहिताः भगिन्यश्च दार्शतेत्याहुः। मवि. | सोदर्यास्तमंशं समं कृत्वा विभजेरन्, सोदर्याणां (५) यत्तु याज्ञवल्क्येनोक्तम्- 'अन्योदर्यस्तु संसष्टी सापल्यानामपि मध्याद्ये मिश्रीकृतधनत्वेनैकयोगक्षेमास्ते नान्योदयों धनं हरेत् इति तत्सोदरासद्भावविषय | विभजेयुः समं सर्वे सोदर्याः सापल्या वा । एतच्च पुत्र. मित्यविरुद्धम् । यद्यसंसृष्टिनामेकोदराणामभाव एव पत्नी पितृमात्रभावे द्रष्टव्यम् । .. ममु. संसष्टिभिन्नोदराणां धनग्रहणं, तर्हि येषां ज्येष्ठः कनिष्ठो (७) सोदरभ्रातृणां मध्ये संसृष्टा एव गृहीयुः, नासवा हीयेतांशप्रदानतः। म्रियेतान्यतरो वाऽपि तस्य भागो | सृष्टा इत्यर्थः । तेऽपि पल्ल्यभावे । भगिन्यत्राविवाहिता. न लुप्यते ॥' (मस्मृ.९।२११)। 'सोदर्या विभजेरंस्तं स्मृसा.७५-६ . + विवादरत्नाकरोद्धृतं प्रकाशमतं मेधागतम् । चन्द्र. स्वमतं (८) सोदर्या इति भ्रातर इति च पदद्वयोपादानात् मेधागतं, बालरूपमतं मितागतम् । सोदर्यशब्देनैकोदरा भ्रातृशब्देन च भिन्नोदरा अभि* विचि., रत्न., व्यप्र., व्यउ., विता. मितागतम् । * विश्वरूप-बालरूप-हलायुध-कल्पतरुमतं मितागतम् । पराशरमाधव मिताक्षरामतं स्मृतिचन्द्रिकामतं चोद्धतम् । पारिजातमतं मेधागतम् ।

Loading...

Page Navigation
1 ... 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084