Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1035
________________ दायमागः-संसृष्टिविभागः, मुलापुत्रसंसृष्टिधनाधिकारश्च नैयायिकोऽयं संसृष्टिनां स्वत्वसंक्रमक्रमः । संसृष्टी नाम | गत्या पित्र्यं नास्तीत्याशङ्कया वचनम् । मेघा. विभक्तद्रव्यं विभक्तेन द्रव्यान्तरेण पुनर्मिश्रीकृतं संसृष्टं । (२) समस्तत्रेति सवर्णभ्रातृसंसर्गाभिप्रायेण, ब्राह्मणतदस्यास्तीति संसृष्टी, तस्यापुत्रस्य धनमितरः संसृष्टी गृह्णी- | क्षत्रिययोस्तु संसर्गे पूर्वक्लूप्तभागानुसारेणेव भाययात् न पल्यादिरित्यर्थः। संसृष्टित्वं न सर्वेषां अपि तु व्यवस्था बोद्धव्या, पूर्वक्लप्तज्येष्ठांश निषेधमात्रपर हि समपितृभ्रातृपितृव्याणामेव । तथा च बृहस्पतिः-'विभक्तो वचनम् । दा.२१९ यः पुनः पित्रा भ्रात्रा वैकत्र संस्थितः । पितृव्येणाऽपि (३) अनेन ज्यैष्ठयनिमित्तं विभागवैषम्यं निषिबा प्रीत्या स तत्संसष्ट उच्यते ॥ इति। . ध्यते नान्यनिमित्तं, तेन संसर्गसमये तदीयं यावद्धनं - सबि. ४३०-३१ | संसृष्टं विभागसमये तदनुसारेणैव भागं लभते । कौटिलीयमर्थशास्त्रम् अप.॥१३॥ संसृष्टिभिः पुनर्विभागः कर्तव्यः । संसृष्टिना उत्थाता (४) सह जीवन्तः सहवासेन जीवन्तः । विभजेरन् व्यंशभाक् । संसृष्टं धनं इति शेषः । संसृष्टधनविभागे समभागबिअपितृद्रव्या विभक्तपितृद्रव्या वा सहजीवन्तः धानादेव सिद्ध ज्यैष्ठयनिमित्तकभागाग्रहणे पुनज्येष्ठयपुनर्विभजेरन् । यतश्वोत्तिष्ठेत स ड्यंशं लभेत। । निमित्तकवैषम्य निषेधः बहुल्पधनसंसर्गनिमित्तका ___ अविद्यमानपितृद्रव्याः, विभक्तपितृद्रव्या वा, सह- | भागवैषम्यानुज्ञानार्थः । तेन संसर्गसमये यदीयं यावत्संजीवन्तः संसृज्य जीवन्तः, पुनर्विभजेरन् पुनरपि विभागं | सृष्टं तदनुसारेण संसष्टविभागवैषम्यं कल्पनीयम् । एवं कुर्युः । तत्र विशेषमाह-यतश्चेति। यत्प्रयत्नाद्, उत्तिष्ठेत | च धनस्येदंतापनोदाय संसर्गो न पुनरियत्तापनोदायेति धनं वर्धेत, सः, द्वयंशं द्विरावृत्तमंशं लभेत । अन्ये तु | मन्तव्यम् । xस्मृच.३०३ व्याचक्षते-धनपिण्डस्यैकमर्धमुत्थापको लभेत, अन्य- | (५) पूर्व सोद्धारं निरुद्धार वा विभक्ता भ्रातरः दर्धमितरे सर्वे विभजेरन्निति । श्रीमू. | पश्चादेकीकृत्य धनं सह जीवन्तो यदि पुनर्विभागं कु. र्वन्ति तदा तत्र समो विभागः कार्यः ज्येष्ठस्योद्धारो न संसृष्टिधनविभागः सम एव देयः। - ममु. . 'विभक्ताः सह जीवन्तो विभजेरन्पुनर्यदि । (६) समस्तत्र विभागो, ज्येष्ठोद्धारादिकं न स्यादिसमस्तत्र विभागः स्याज्ज्यैष्ठ्यं तत्र न विद्यतेx। त्यर्थः। विर.६०१ (१) स्पष्टार्थः श्लोकः । विभागधर्मे विभागस्योद्धार (७) सह जीवन्तः संसज्य जीवन्तः, समो न्यूनाधिकप्रत्याशङ्कानिवृत्त्यर्थम् । 'अपित्र्य इति धारणे'ति वच संसर्गेऽप्यविषमः, ज्यैष्ठ्यं आधिक्यप्रयोजकहेतुमात्रोपनात् पित्र्यस्य सर्वधनस्योद्धारः। इह तु भूतपूर्व- लक्षणम् । स्मृसा.७५ (८) ज्यैष्ठयमित्यादेरर्थवादमात्रत्वात् द्रव्यन्यूनाधि४ मवि. यथाश्रुतं व्याख्यानम् । क्येऽपि सम एव भागः । आचारोऽप्येवम् । तेनाचार(१) को.३१५. (२) मस्मृ.९२१०, मिता.२०१३९ पू.; दा.२१९ मूलकत्वेऽस्य वचसः संभवति तद्विरुद्धश्रुतिकल्पनमन्यामनुविष्णू ; अप.२।१३९; ब्यक. १६१; स्मृच.३०३; विर. य्यम् । व्यवहारशास्त्रस्य व्याकरणवत्प्रायेणाचारमूल६०१ रन् (युः); स्मृसा.७५: १३२ मनविष्णू, १३८ । कत्वाच्चेति तु परे। _ +व्यम.६५-६ नारदः:१४४,१४५, पमा.५३७मपा.६७८, दीक.४६, ___संसृष्टिनः विभागानधिकारप्राप्तौ मरणे वा रत्न.१५६; ब्यनि. स्मृचि.३५; नृप्र.४१ न्पुनर्य (न्धनं य); तदीयांशविभाग: चन्द्र.९५ विरवतः दानि.६ व्यप्र.५३२, ५३४ पू.; 'येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः । व्यउ.१५८ पू.; व्यम.६५ विभक्ताः (संसृष्टाः); विता. ४ पमा., चन्द्र., व्यप्र., विता. स्मृचगतम् । ४१६ पू. बाल.२।१३९ उत्त. सेतु.८० ममविष्ण म च, ममुगतम् । +अत्र केचिदित्युद्धृतं मतं स्मृचगतम् । समु.१४३ विच.१.१ मनुविष्णू, .......... (१) मस्मृ.९।२११७ विश्व.२।१४४, मिता.२।१३९

Loading...

Page Navigation
1 ... 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084