Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1033
________________ वृद्धहारीतः विष्णुः दायभागः-संसृष्टिविभागा, मृतापुत्रसंसृष्टिधनाधिकारश्च १५४१ संसृष्टी मजेत् । तत्रापि सोदर्येणासोदर्येण च संसृष्टे . संसृष्टिजननमरणयोः संसृष्टिधनविभागः । सोदों भजेत् । सोदरस्य तु सोदर इति याज्ञवल्क्य- संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः। दर्शनात् । तदेवं विभक्ते भ्रातर्यनपत्ये मृते तद्धनं दद्यादपहरेच्चांशं जातस्य च मृतस्य च ॥ ज्येष्ठस्य । असति ज्येष्ठ इतरेषां भ्रातृणाम् । अविभक्ते संसर्गाः तु मृते तदंशः सर्वेषां भ्रातृणामिति । xगौमि. 'पितृव्यपितुभ्रातृभिरेव संसर्गो नान्यैः। (२) यदा तु शेषभूतसंसृष्टभिन्नोदराभावस्तदा पिता अत्र भारुचिः-वैकल्पिकोऽयं संसर्गविधिरिति । पितृव्यो वा यः संसृष्टः स एव गृह्णीयात् 'संसृष्टिनी'त्यादि सवि.४३१ गौतमस्मरणात् । मृतसंसृष्टिधनहारी पिण्डदः । *स्मृच.३०५ | संमृष्टिना पिण्डकृदंशहारी। मृतापुत्रस्थावरं न संसृष्टिनः (१) अत्र भारुचिः- 'पिण्डदोंऽशहरश्चैषामित्यत्र पि'संसृष्टी गृह्णाति स्थावरवर्ज, स्थावराणां सपिण्ड | ण्डदत्वमेवांशग्रहणे प्रयोजक मिति । अयं भावः-पिण्डसमता। दोऽशहरश्चैषामित्यत्र पाठक्रमादर्थक्रमो बलीयानित्यंशहर त्वमेव पिण्डदत्वप्रयोजकमिति सकलस्मृति सिद्धम् । तथा1 . संसृष्टिधनविभागः सम एव प्यसंसृष्टिस्थले पाक्षिकापचयभाराभ्युपगमसाहसशालि; 'विभक्ताः सह जीवन्तो विभजेरन् पुनर्यदि। त्वरूपन्यायस्य पिण्डदत्वरूपान्तरङ्गन्यायो बाधक इति · समस्तत्र विभागः स्याज्यैष्ठयं तत्र न विद्यते ।। प्रदर्शनमात्रपर इत्युक्तम् । न तु वस्तुवृत्त्या पिण्डदत्वमंश- ये पित्रा स्वयं वा विभक्ताः सन्तः सह संसृष्टीभूय ग्रहणप्रयोजकमिति । अतोऽस्मिन् प्रकरणे संसृष्टिन्यायाजीवन्ति ते यदा पुनर्विभजेरन् तदा तेषां सम एव न्तरङ्गन्यायौ यथार्थ प्रवर्तेते। अतश्च क्वचित् संसृष्टिन्याविभागो नाद्यविभागवत्पित्रिच्छया । किञ्च, ज्यैष्ठय येन संसृष्टिन एव धनग्राहित्वं क्वचिदन्तरङ्गन्यायेनैवासंसु. ज्येष्ठताप्रयुक्त उद्धारविशेषोऽपि तत्र संसृष्टिविभागे ष्टिन एव धनग्राहित्वमुक्तम् । एवं त्रैविध्येऽपि न पत्न्यादिनास्ति । अयं च ज्येष्ठाय श्रेष्ठमुद्धारं दद्यरित्यस्यापवादः। र्धनग्राहीति प्रतिपदं न्यायफलं सिद्धम् । अतश्च संसष्टिनोऽअनैन विभक्तानामेकीभवनमेव संसर्गः । स च धन | पुत्रस्यापितृकस्य धनं पितृव्यगाम्येवेति विष्णुवचनस्यार्थः। साधारण्यानुमतिपर्यवसन्न इत्युक्तमेव प्राक् । समविधाना अत एवाह याज्ञवल्क्यः - 'संसष्टिनस्तु संसृष्टी' इति । देव सिद्धौ ज्यैष्ठयनिषेधो बह्वल्पवनसंसर्गनिमित्तकभाग यत्र पुनः पितृव्यसोदरौ संसृष्टौ तत्र संसृष्टिधनं सोदरवैषम्यानुज्ञानार्थः । तेन संसर्गसमवायेन यावद्धनं संसृष्टं गाम्येव । न पितृव्यगामीत्याह याज्ञवल्क्यः - 'सोदरस्य तस्य तावत एवोपचयापचयौ विचार्य विभागः कार्यः । तु सोदरः' इति । सोदरस्य संसृष्टस्य धनं सोदर एव कचित्साम्यापवादमाह बृहस्पतिः- 'संसृष्टानां तु यः गृह्णीयात् , संसृष्टिपितृव्यादिस्तु संसृष्टोऽपि न गृह्णीयात् । कश्चिद्विद्याशौर्यादिनाऽधिकम् । प्राप्नोति तम्य दातव्यो तस्यैव तत्पिण्डदानाधिकारादिति वचनार्थः। संसष्टिनो द्यशः शेषाः समांशिनः ॥ इति । मरणानन्तरं जातस्य पुत्रस्यैवांशो दातव्यः न ग्रहीतव्य इत्याह याज्ञवल्क्यः --'दद्याच्चापहरेच्चांशं जातस्य च .: मभा. गौमिगतम् । मृतस्य च ।' इति । यत्र पुनः मिन्नोदरा भ्रातरः केचन ___पराशरमाधवस्थं अन्यमतं स्मृचगतम् । संसृष्टाः सोदरभ्रातरो न सन्ति, पितृव्यादयोऽपि संसृष्टाः, (१) स्मृसा.१३२, चन्द्र.१७४ संसृष्टी (संसृष्टिन: तत्र भिन्नोदरभ्रातृगाम्येव धनमित्याह याज्ञवल्क्यःसंसृष्टी) (स्थाव....ता०); बाल.२।१३८. 'अन्योदर्यस्त संसष्टी नान्योदयों धन हरेत् । इति । (२) विस्मृ.१८१४१, दा.२१९ मनुविष्णू, स्मृसा. १३२ रन् (युः) मनुविष्णू सेतु.८०मनुविष्णू विच.१०१ (१) विस्मृ.१७११७.. (२) सवि.४३१.. मनुविष्ण. ॥ (३) सवि.४३२. वै.

Loading...

Page Navigation
1 ... 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084