Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
.१५३२
पुत्राभाव इति तु प्राक्तनान्तरङ्गभूतपुत्रपत्नीदुहित्रभावो- सोदर्यसद्भावे मनुवचनानुसारेण तेन समं हरेत् । सोदपलक्षणम् । प्राचीनतया अन्तरङ्गत्वाविशेषात् । अतः राभावे सकलमेव, न तत्र सोदरभ्रातृपुत्रादेरधिकार इत्यत्र पित्रादि मिर्विभक्तद्रव्ये मृते पुत्रपत्नीदुहित्रभावे पिताऽ. तात्पर्यम् । असंसृष्टित्वे भ्रातृपुत्रस्याधिकारस्तदानीं धिकारीति, पित्रभावे भ्राता मात्रानुमते, अननुमतौ च तत्सुत इति वचनानुसारात् । नन्वेवं असंसृष्टस्य सापमातैव तदभावे भ्राता । 'माता ऋक्थहरी ज्ञेया भ्राता ल्यस्यानधिकार एव किमित्यत्राह 'असंसृष्टयपि चादद्यावा तदनुज्ञया' इति वचनात् । एषामभावे मृतस्य । त्सोदयों नान्यमातृजः।' संसृष्टश्चेदन्यमातृजो नास्ति । पितामही । अतः 'पत्नी दुहितर' इति याज्ञवल्क्य- संसृष्टिनां पुनर्विभागे विशेषमाहतुर्मनुविष्णू-'विभक्ताः वचनमपि क्रमपरं विभक्तमृतविषयम् । तथा सति सह जीवन्तो विभजेयुः पुनर्यदि । समस्तत्र विभागः यदेतत् शङ्खलिखनं 'स्वर्यातस्य ह्यपुत्रस्य भ्रात- स्यात् ज्यैष्ठयं तत्र न विद्यते ॥' बृहस्पतिः-'संसृष्टिनां णामेव तद्धनं, तदभावे पितरौ हरेतां ज्येष्ठा वा तु यः कश्चिद्विद्याशौर्यादिनाधिकम् । प्राप्नोति तस्य पत्नीति तदविभक्तसंसृष्टिविषयम्। अत्रापि चापुत्रस्ये- दातव्यो वंशः शेषाः समांशिनः ॥' वृद्धहारीत:ति पुत्रदुहितृपल्यभावोपलक्षणम् । विभक्तविषये पितु- 'संसृष्टी गृह्णाति स्थावरवर्ज स्थावराणां सपिण्डसमतेति . स्तदभावे भ्रातेत्युक्तः, अर्थादविभक्ते संसृष्टे वा पितुर- भ्रातृपर्यन्ताभावे भ्रातृपुत्राणामधिकारः तत्सुत इति धिकारो भवति । ततोऽनेन वचनेन यद्यन्यस्य भ्रातुः वचनात् । अत उभयोतृपुत्रयोः सद्भावेऽपि न समो. इति प्राप्तम् । भ्रातुरभावे भ्रातुः सकाशाद्वहिरङ्गयोरपि ऽधिकारः, भ्रातृसद्भावेऽपि मृतपितृकभ्रातृजभ्रातृपुत्रामातापित्रोरधिकारः ज्येष्ठपल्यनुमतौ । अतो याज्ञवल्क्य- णामधिकारः । भ्रातृपुत्राणां तु पितरि जीवति मृते पुत्रे वचने दुहितुरभावे पित्रधिकारो विभक्तविशेषा- तस्यापि भ्रातृधने अधिकारः पितृतः। तत्पुत्राणामपि नादरेणेति व्याख्यानमयुक्तम् । स्वर्यातस्येति वचनव्या- पितृद्वारक एव संबन्धः। पितृत इति भ्रातृपुत्रयोस्तुल्यख्यानं श्रीकरादिमते न मनोहरम् । भ्रात्रधिकारे चायं संबन्धाद्विभज्य ग्रहणम् , विभागे च 'अनेकपितुकाणां विशेषः सोदरयोः सोदराणामधिकारः न सापल्यानां तु पितृतो भागकल्पनेत्यस्य विषयः, भ्रातपुत्रपर्यन्ताभावे 'सोदरस्य तु सोदर' इति वचनात् आनन्तर्याच्च । गोत्रजस्याधिकारः । 'तत्सुतो गोत्रज' इति वचसोदरेष्वेव बहुषु संसृष्टी सोदरो गृह्णीयात् 'संसृष्टिनस्तु | नात् । गोत्रजश्च सपिण्ड एवाभिप्रेतः, गोत्रं चातीतसंसष्टीति वचनात् । तदयमर्थः-सोदरस्य मृतस्य | पित्रादिषट् पुरुषपर्यन्तं सप्तमान्निवर्तते । 'सपिण्डता संसष्टिनः सोदरो गृह्णन्नासंसृष्टी गृह्णीयात् । नासंसृष्टी | तु पुरुषात्सप्तमाद्विनिवर्तते' इति मनुवचनात् । सोदरोऽपीति ।
षट पुरुषस्य तत्संततेश्च गोत्रजसपिण्डशब्दवाच्यता, . . यदा च सपत्नः संसृष्टी सोदरश्वासंसृष्टी तदा तत्यितृसंततिः पितामहसंततिः प्रपितामहसंततिः वृद्धकेन प्राप्तव्यमित्यपेक्षायामुभाभ्यां ग्रहणमाह मनु:- प्रपितामहसंततिः पञ्चमपुरुषसंततिश्च, पूर्वोत्तरस्य सपिण्डयेषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः। म्रियेतान्यतरो गोत्रजाः सप्त पूर्वात् सप्तमात् सपिण्डतानिवृत्तिः । वाऽपि तस्य भागो न लुप्यते ॥ सोदर्या विभजेयुस्तं समेत्य यथोक्तं मार्कण्डेयपुराणे--'पिता पितामहश्चैव तथैव सहिताः समम् । भ्रातरो ये च संसृष्टा भगिन्यश्च सना- प्रपितामहः। पिण्डसंबन्धिनो ह्येते विज्ञाताः पुरुषास्त्रयः।। भयः॥ इति, एवं च योजनायां विधिवैषम्यदोषः श्रीक- सपिण्डलेपभुजश्चान्ये पितामहपितामहात् । प्रभृत्याद्यारोक्तो नात्मानं लभते विधिभेदाच्च पूर्व परिहृतत्वात् । स्त्रयस्तेषां यजमानश्च सप्तमः ॥ इत्येष मुनिभिः प्रोक्तः 'अन्योदर्यस्तु संसृष्टी नान्योदर्यधनं हरेत् । असंसृष्टयपि संबन्धः साप्तपौरुषः। तत्रापि वचनान्तरम् । 'अनन्तरः चादद्यात्संसृष्टो नान्यमातृजः ॥' इति याज्ञवल्क्यस्याय- सपिण्डाद्यस्तस्य तस्य धनं भवेत्' इति मनुवचनात् मर्थः। अन्योदर्यः सापल्यः धनं हरन् असंसृष्टी स न पित्रादिसंततिक्रमेणाधिकारः। यत्र पितामहपुत्रसंततिः हरेत् । अर्थादसंसृष्टयन्योदयों न हरेत् । तच्च हरन् अपरपुत्रस्य च पुत्रास्तत्र भ्रातपुत्राणां वित्तग्रहणमिति श्री.

Page Navigation
1 ... 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084