Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1025
________________ दायभागः-मृतापुत्रधनाधिकारक्रमः करः, पितामहसंतत्यपेक्षयाऽऽनन्तर्यात् । तदसत् । यथा । हारिणी॥ पूर्व प्रमीताग्निहोत्रं मृते भर्तरि तद्धनम् । विन्देतदपेक्षयाऽऽनन्तर्य, तथा पितभ्रातृपुत्रापेक्षं भ्रातुरानन्त- त्पतिव्रता नारी धर्म एवं सनातनः।। जङ्गमं स्थावरं हेम र्यमविशिष्टमिति न भ्रातृपुत्राणामधिकारः। सपिण्डाभावे| कुप्यं धान्यं रसाम्बरम् । आदाय दद्यात्तच्छाद्धं मासषाच समानोदकानामधिकारः । समानोदकाश्च सपिण्डेभ्यः ण्मासिकादिकम् ॥ पितृव्यगुरुदौहित्रान् भ्रातृस्वतीयमाप्राञ्चोऽज्ञायमानजन्मनामानः 'समानोदकभावस्तु जन्म- तुलान् । पूजयेत् कव्यपूर्ताभ्यां वृद्धानाथातिथीन् स्त्रियः॥ नानोरवेदनात्।' बृहन्मनु:-'सपिण्डता तु पुरुषे सप्तमे तत्सपिण्डा बान्धवा ये तस्याः स्युः परिपन्थिनः । हिंस्युविनिवर्तते । समानोदकभावस्तु निवर्तेताचतुर्दशात् ॥ र्धनानि तान् राजा चौरदण्डेन शातयेत् ॥' कुप्यमसारं जन्मनाम्नोः स्मृतेरेके तत्परं गोत्रमुच्यते ॥' इति समानो- द्रव्यजातम् । केचिस्त्रियाः पार्वणमित्याहुः। अतस्तद्वारदका अपि गोत्रजा एव । गोत्रजाभावे बन्धूनामधिकारः णाय षाण्मासिकादीत्युक्तम् । अतो द्वादश मासिकानि षा'गोत्रजो बन्धुरिति वचनात् । बन्धुश्च त्रिविधः आत्म- ण्मासिके द्वे आदिशब्दात्प्रत्यब्दं तच्छाद्धं, अतो नान्यबन्धुः पितबन्धुर्मातृबन्धुश्च । तत्रान्तरङ्गत्वात् आत्म- कुर्यात् । अन्यथा वचनान्तरैरेषां श्राद्धानां निषिद्धत्वाबन्धूनामेव । आत्मबन्धुश्च 'आत्मपितुः स्वसुः पुत्रा दिदं वचनमनर्थकं । स्यादिति हरिहरः । मनु:आत्ममातु: स्वसुः सुताः । आत्ममातुलपुत्राश्च विज्ञेया 'पुत्राभावे तु दुहिता तुल्यसंतानदर्शनात् । पुत्रश्च आत्मबान्धवाः॥ तदभावे पितबन्धूनामधिकारः। पितु- दुहिता चोभौ पितुः संतानकारकौ ॥ यथैवात्मा तथा बन्धुश्च-'पितुः पितुः स्वसुः पुत्राः पितुर्मातुः स्वसुः पुत्रः पुत्रेण दुहिता समा । तस्यामात्मनि तिष्ठन्त्यां कथसुताः। पितुर्मातुलपुत्राश्च विज्ञेयाः पितबान्धवाः॥ मन्यो धनं हरेत् ॥' पुत्राभावे पुत्रिकाया अनुत्पन्नतदभावे मातृबन्धूनाम् । 'मातुर्मातुः स्वसुः पुत्रा मातुः पुत्राया धनहरत्वमप्राप्तमनेन विधीयते इति मेधातिथिः । पितृस्वसुः सुताः । मातृमातुलपुत्राश्च विशेया मातु- बृहस्पतिः-'सदृशी सदृशनोढा साध्वी शुश्रूषणे रता। कृता बान्धवाः॥ स्मृसा.१२८-३४ वाप्यकृता चापि पितुर्धनहरी तु सा ॥' वृद्धबृहस्पतिःपारिजातेऽपुत्रधनाधिकार:- तत्र मनु:- ' 'भार्यासुतविहीनस्य तनयस्य मृतस्य च । माता रिक्थहरी 'संस्थितस्यानपत्यस्य सगोत्रात्तन्तुमाहरेत् । तत्र यद् प्रोक्ता भ्राता वा तदनुज्ञया ॥ मातृपदं पितुरप्युपलक्षणम् । ऋक्थजातं स्यात् तत्तस्मै प्रतिपादयेत् ॥' अनपत्य- तदनुज्ञया मातापित्रोः प्रेरणया। मनु:-'अनपत्यस्य मृतपत्नी सगोत्राद्देवरसपिण्डान्यतरसपिण्डात्तन्तं संतान- पुत्रस्य माता दायाद्यमाप्नुयात् । मातर्यपि मृतायां च मुत्पाद्यास्मै सर्वमक्थं दद्यात् , स्वयं नाददीतेत्यस्यार्थः। पितुर्माता हरेद्धनम् ॥' अनपत्यत्वमत्रापुत्रपत्नीदुहितृत्ववृद्धमनः 'अपुत्रा शयनं भर्तः पालयन्ती व्रते स्थिता। मभिप्रेतम् । पितामह्यधिकारः पितृभ्रातृसपिण्डाभावे पल्येव दद्यात्तत्पिण्डं कृत्स्नमर्थ लभेत च ॥' व्रते सति द्रष्टव्यः । मात्रभावे पित्राद्यधिकारस्यैव याज्ञवल्क्ये. विधवानियमे, या चैवंविधा न स्यात्तत्सत्वेऽप्यनपत्यधनं नोक्तत्वात् । दायाचं दायादग्राह्यमृक्थम् । गौतमःमातृगामि । यच्च 'भरणं चास्य कुर्वीत स्त्रीणामाजीवित- 'असंसृष्टिभागः प्रेतानां ज्येष्ठस्य ।' असंसृष्टानां भ्रातृणां क्षयात् । रक्षन्ति शयनं भर्तुश्चेदाच्छिन्द्युरितरासु तत् ॥' मध्ये यः प्रेयादनपत्यस्तस्य भागं ज्येष्ठ एव गृहीइति भरणमा शंखोक्तं तद्विधवाव्रतादिरहितव्यभिचा. यादित्यर्थः । एतदपि पत्नीमातापित्रसंभवविषयम् । रिणीमात्रविषयं अविभक्तभार्याविषयमनूढाविषयं वा । मनु:-'पिता हरेदपुत्रस्य ऋक्थं भ्रातर एव वा। बृहस्पतिः-'आम्नाये स्मृतितन्त्रे च लोकाचारे च सूरिभिः। त्रयाणामुदकं कार्य त्रिषु पिण्डः प्रवर्तते ॥ चतुर्थः शरीरार्द्धहरा जाया पुण्यापुण्यफले समा॥ यस्य नोप- संप्रदातैषां पञ्चमो नोपपद्यते ॥ अनन्तरः सपिण्डाद्यः रता भार्या देहाध तस्य जीवति । जीवत्यर्द्धशरीरे तु तस्यैवैतद्धनं भवेत् । अत ऊर्ध्व सकुल्यः स्यादाचार्यः कथमन्यः समानुयात् ॥ सकुल्यैर्विद्यमानैस्तु पितृ- शिष्य एव वा ॥' अनन्तरः सपिण्डाद्यपेक्षया सं. मातृसना भिभिः । असुतस्य प्रमीतस्य पत्नी तद्भाग- निकृष्टः । धनमपुत्रस्येति शेषः । ..सकुल्यः समान

Loading...

Page Navigation
1 ... 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084