________________
दायभागः-मृतापुत्रधनाधिकारक्रमः करः, पितामहसंतत्यपेक्षयाऽऽनन्तर्यात् । तदसत् । यथा । हारिणी॥ पूर्व प्रमीताग्निहोत्रं मृते भर्तरि तद्धनम् । विन्देतदपेक्षयाऽऽनन्तर्य, तथा पितभ्रातृपुत्रापेक्षं भ्रातुरानन्त- त्पतिव्रता नारी धर्म एवं सनातनः।। जङ्गमं स्थावरं हेम र्यमविशिष्टमिति न भ्रातृपुत्राणामधिकारः। सपिण्डाभावे| कुप्यं धान्यं रसाम्बरम् । आदाय दद्यात्तच्छाद्धं मासषाच समानोदकानामधिकारः । समानोदकाश्च सपिण्डेभ्यः ण्मासिकादिकम् ॥ पितृव्यगुरुदौहित्रान् भ्रातृस्वतीयमाप्राञ्चोऽज्ञायमानजन्मनामानः 'समानोदकभावस्तु जन्म- तुलान् । पूजयेत् कव्यपूर्ताभ्यां वृद्धानाथातिथीन् स्त्रियः॥ नानोरवेदनात्।' बृहन्मनु:-'सपिण्डता तु पुरुषे सप्तमे तत्सपिण्डा बान्धवा ये तस्याः स्युः परिपन्थिनः । हिंस्युविनिवर्तते । समानोदकभावस्तु निवर्तेताचतुर्दशात् ॥ र्धनानि तान् राजा चौरदण्डेन शातयेत् ॥' कुप्यमसारं जन्मनाम्नोः स्मृतेरेके तत्परं गोत्रमुच्यते ॥' इति समानो- द्रव्यजातम् । केचिस्त्रियाः पार्वणमित्याहुः। अतस्तद्वारदका अपि गोत्रजा एव । गोत्रजाभावे बन्धूनामधिकारः णाय षाण्मासिकादीत्युक्तम् । अतो द्वादश मासिकानि षा'गोत्रजो बन्धुरिति वचनात् । बन्धुश्च त्रिविधः आत्म- ण्मासिके द्वे आदिशब्दात्प्रत्यब्दं तच्छाद्धं, अतो नान्यबन्धुः पितबन्धुर्मातृबन्धुश्च । तत्रान्तरङ्गत्वात् आत्म- कुर्यात् । अन्यथा वचनान्तरैरेषां श्राद्धानां निषिद्धत्वाबन्धूनामेव । आत्मबन्धुश्च 'आत्मपितुः स्वसुः पुत्रा दिदं वचनमनर्थकं । स्यादिति हरिहरः । मनु:आत्ममातु: स्वसुः सुताः । आत्ममातुलपुत्राश्च विज्ञेया 'पुत्राभावे तु दुहिता तुल्यसंतानदर्शनात् । पुत्रश्च आत्मबान्धवाः॥ तदभावे पितबन्धूनामधिकारः। पितु- दुहिता चोभौ पितुः संतानकारकौ ॥ यथैवात्मा तथा बन्धुश्च-'पितुः पितुः स्वसुः पुत्राः पितुर्मातुः स्वसुः पुत्रः पुत्रेण दुहिता समा । तस्यामात्मनि तिष्ठन्त्यां कथसुताः। पितुर्मातुलपुत्राश्च विज्ञेयाः पितबान्धवाः॥ मन्यो धनं हरेत् ॥' पुत्राभावे पुत्रिकाया अनुत्पन्नतदभावे मातृबन्धूनाम् । 'मातुर्मातुः स्वसुः पुत्रा मातुः पुत्राया धनहरत्वमप्राप्तमनेन विधीयते इति मेधातिथिः । पितृस्वसुः सुताः । मातृमातुलपुत्राश्च विशेया मातु- बृहस्पतिः-'सदृशी सदृशनोढा साध्वी शुश्रूषणे रता। कृता बान्धवाः॥
स्मृसा.१२८-३४ वाप्यकृता चापि पितुर्धनहरी तु सा ॥' वृद्धबृहस्पतिःपारिजातेऽपुत्रधनाधिकार:- तत्र मनु:- ' 'भार्यासुतविहीनस्य तनयस्य मृतस्य च । माता रिक्थहरी 'संस्थितस्यानपत्यस्य सगोत्रात्तन्तुमाहरेत् । तत्र यद् प्रोक्ता भ्राता वा तदनुज्ञया ॥ मातृपदं पितुरप्युपलक्षणम् । ऋक्थजातं स्यात् तत्तस्मै प्रतिपादयेत् ॥' अनपत्य- तदनुज्ञया मातापित्रोः प्रेरणया। मनु:-'अनपत्यस्य मृतपत्नी सगोत्राद्देवरसपिण्डान्यतरसपिण्डात्तन्तं संतान- पुत्रस्य माता दायाद्यमाप्नुयात् । मातर्यपि मृतायां च मुत्पाद्यास्मै सर्वमक्थं दद्यात् , स्वयं नाददीतेत्यस्यार्थः। पितुर्माता हरेद्धनम् ॥' अनपत्यत्वमत्रापुत्रपत्नीदुहितृत्ववृद्धमनः 'अपुत्रा शयनं भर्तः पालयन्ती व्रते स्थिता। मभिप्रेतम् । पितामह्यधिकारः पितृभ्रातृसपिण्डाभावे पल्येव दद्यात्तत्पिण्डं कृत्स्नमर्थ लभेत च ॥' व्रते सति द्रष्टव्यः । मात्रभावे पित्राद्यधिकारस्यैव याज्ञवल्क्ये. विधवानियमे, या चैवंविधा न स्यात्तत्सत्वेऽप्यनपत्यधनं नोक्तत्वात् । दायाचं दायादग्राह्यमृक्थम् । गौतमःमातृगामि । यच्च 'भरणं चास्य कुर्वीत स्त्रीणामाजीवित- 'असंसृष्टिभागः प्रेतानां ज्येष्ठस्य ।' असंसृष्टानां भ्रातृणां क्षयात् । रक्षन्ति शयनं भर्तुश्चेदाच्छिन्द्युरितरासु तत् ॥' मध्ये यः प्रेयादनपत्यस्तस्य भागं ज्येष्ठ एव गृहीइति भरणमा शंखोक्तं तद्विधवाव्रतादिरहितव्यभिचा. यादित्यर्थः । एतदपि पत्नीमातापित्रसंभवविषयम् । रिणीमात्रविषयं अविभक्तभार्याविषयमनूढाविषयं वा । मनु:-'पिता हरेदपुत्रस्य ऋक्थं भ्रातर एव वा। बृहस्पतिः-'आम्नाये स्मृतितन्त्रे च लोकाचारे च सूरिभिः। त्रयाणामुदकं कार्य त्रिषु पिण्डः प्रवर्तते ॥ चतुर्थः शरीरार्द्धहरा जाया पुण्यापुण्यफले समा॥ यस्य नोप- संप्रदातैषां पञ्चमो नोपपद्यते ॥ अनन्तरः सपिण्डाद्यः रता भार्या देहाध तस्य जीवति । जीवत्यर्द्धशरीरे तु तस्यैवैतद्धनं भवेत् । अत ऊर्ध्व सकुल्यः स्यादाचार्यः कथमन्यः समानुयात् ॥ सकुल्यैर्विद्यमानैस्तु पितृ- शिष्य एव वा ॥' अनन्तरः सपिण्डाद्यपेक्षया सं. मातृसना भिभिः । असुतस्य प्रमीतस्य पत्नी तद्भाग- निकृष्टः । धनमपुत्रस्येति शेषः । ..सकुल्यः समान