________________
१५३४
व्यवहारकाण्डम्
कुलः। पैठीनसिः-'अपुत्रस्य स्वर्यातस्य भ्रातृगामि सकुल्यः, तदभावे पिता आचार्योऽन्तेवासी ऋत्विग्वा धनं, तदभावे मातापितरौ लभेतां, पत्नी वाज्येष्ठा, धनं हरेत् तदभावे राजा'। तान् उक्तान् , तत्पुत्रवयं सगोत्रशिष्यसब्रह्मचारिणः। भ्राताऽत्र मातृपित्रादि- प्रपौत्रपुत्रं वर्जयित्वा । इयं च परिभाषा विभागमात्रकुटुम्बभर्ता। अज्येष्ठाऽत्र ब्रह्मचर्यविधवाधर्महीना, न तु | विषया नाशौचादिषु । तत्र तु समानपिण्डाः सपिण्डा कृत्स्नविधवा धर्मकरी, तस्याः पतिरिक्थहरणे मुख्य- गृह्यन्ते । तेन विभक्तदाया अप्याशौचादिषु भवन्ति त्वात् । नापि व्यभिचारिणी तस्या निवास्यत्वात् । सब्रह्म- सपिण्डाः । अङ्गजेष्वौरसादिषु । तद्गामी सपिण्डगामी । चारी पितृसहाध्यायी। देवल:-'ततो दायमपुत्रस्य विभ- पिताऽत्र पितृतुल्यः, अन्यथा सपिण्डत्वादेव सिद्ध जेरन् सहोदराः। तुल्या दुहितरो वापि ध्रियमाण: पितापि तदुपादानमफलम् । वा ॥ सवर्णा भ्रातरो माता भार्या चेति यथाक्रमम् ।। नारदः-'अभावे दुहितणां च सकुल्या बान्धवास्तथा । तेषामभावे गहीयुः कुल्यानां सहवासिनः ॥' तुल्याः ततः सजात्यः सर्वेषामभावे राजगामि तत् ॥ अन्यत्र सहोदराः। ध्रियमाणः सस्पहश्चेति शेषः। सवर्णा भ्रात- ब्राह्मणात्किन्तु राजा धर्मपरायणः । तत्स्त्रीणां जीवनं रोऽत्र वैमात्रेयाः, भार्याऽत्र ब्रह्मचर्यमात्रस्था अपकृष्टवणा दद्यादेष दायविधिस्स्मृतः। सकुल्याः पितृव्यपुत्रादयः, वा, कुल्यानांमध्ये यः संनिकृष्ट इति शेषः। याज्ञवल्क्यः- सजात्यस्तुल्यजातीयः, किन्त्वित्यादि निर्धनब्राह्मणस्त्रीविष'पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा । तत्सुतो गोत्रजो यम् । मनु:-'सर्वेषामप्यभावे तु ब्राह्मणा ऋक्थभागिनः। बन्धुः शिष्यसब्रह्मचारिणः॥ एषामभावे पूर्वस्य धनभागु- त्रैविद्याः शुचयो दान्तास्तथा धर्मो न हीयते ॥ अनाहार्य त्तरोत्तरः। स्वर्यातस्य ह्यपुत्रस्य सर्ववर्णेष्वयं विधिः ॥' ब्राह्मणस्वं राज्ञाऽस्वय॑मिति स्थितिः । इतरेषां तु वर्णानां पल्यत्र विधवा धर्मचारिणी। दुहितरोऽत्र पुत्रिकात्वेनाक- सर्वाभावे हरेन्नपः।' देवल:-'सर्वत्रादायिक राजा हरेद् ताः। पितरौदावपि जीवतश्चेत् सस्पृहौ च । अतीते त्वे. ब्रह्मस्ववर्जितम् । अदायिकं तु ब्रह्मस्वं श्रोत्रियेभ्यः प्रदापकस्मिन् अन्यतरो गृह्णीयात् ।
येत्॥' अदायिक दायादशून्यम् । बौधायनः-'ब्रह्मस्वं पुत्रविष्णुः- 'अपुत्रस्य धनं पल्य भिगामि, तदभावे पौत्रघ्नं हन्यादेकानिनं विषम् । तस्माद्राजा ब्राह्मणस्वं नादबन्धुगामि, तदभावे कुल्यगामि, तदभावे ब्राह्मण- दीत कथंचन ॥' शंखलिखितौ 'परिषद्गामि ब्रह्मस्वं न धनवर्ज राजगामि । दुहितुदौहित्रानन्तरं बृहस्पतिः- राजगामि, न हार्य राज्ञा देवतागणसंस्थितम् । न निक्षे'तदभावे भ्रातरस्तु भ्रातृपुत्राः सनाभयः। सकुल्या । पोपनिधिक्रमागतं न बालस्त्रीधनानि, एवं ह्याह-न बान्धवाः शिष्याः श्रोत्रियाश्च धनार्हकाः॥ मृतोऽ- हार्य स्त्रीधनं राज्ञा तथा बालधनानि च । नार्याः नपत्योऽभार्यश्चेदभ्रातृपितृमातृकः । सर्वे सपिण्डास्तं दायं षडागमं वित्त बालानां पैतृकं धनम् ॥' परिषद विभजेरन् यथांशतः ॥ समुत्पन्नाद्धनादर्द्ध तदर्थ स्थाप- । ब्राह्मणाः । उपनिधिनिक्षेपविशेषः। तत्क्रमागतं क्रमयेत्पथक् । मासषाण्मासिके श्राद्धे वार्षिके वा प्रयत्नतः॥ प्रातं, षडागममध्यग्नथादि षडुपायलब्धम् । मनु:-'बालबहवो ज्ञातयो यत्र सकुल्या बान्धवास्तथा। यस्त्वासन्नतर.
दायादिकं ऋक्थं तावदाजानुपालयेत् । यावत्स स्यात्सस्तेषां सोऽनपत्यधनं हरेत्॥ तदर्थमनपत्यश्राद्धकरणार्थम्। मावृत्तो यावद्वातीतशैशवः॥ बालदायादिकं बालस्वाआपस्तम्बः-'पुत्राभावे यः प्रत्यासन्नः सपिण्डः तद- मिकं, अनुपालयेद्दायादेभ्यो रक्षयेत् । विष्णुः 'बालाभावे त्वाचार्यस्तदभावे अन्तेवासी ऋत्विग्वा तदर्थेषु नाथस्त्रीधनानि च राजा परिपालयेत् ।' शंखचोपयोजयेत् दुहिता वा । बौधायनः-'प्रपितामहः लिखितौ- 'संप्रेक्षेद्राजा बालानां धनान्यप्राप्तव्यवपितामहः पिता स्वयं सोदर्यभ्रातरः सवर्णायाः पुत्रः हाराणां, श्रोत्रियवीरपत्नीनां, प्रहीणस्वामिकानि राजपौत्रः प्रपौत्रः तत्पुत्रवज्यं तानविभक्तदायान् सपि- गामीनि भवन्ति । श्रोत्रियवीरपत्नीनां श्रोत्रिये वीरे च ण्डानाचक्षते । विभक्तदायान् सकुल्यानाचक्षते । प्रोषिते मृते वा तत्पत्नीनां, पुत्राधिकारे बौधायन:असत्स्वङ्गजेषु तगामी बर्थों भवति । सपिण्डाभावे | 'तेषामप्राप्तव्यवहाराणां अंशान्सोपचयान् सुगुप्तान् निद