Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1026
________________ १५३४ व्यवहारकाण्डम् कुलः। पैठीनसिः-'अपुत्रस्य स्वर्यातस्य भ्रातृगामि सकुल्यः, तदभावे पिता आचार्योऽन्तेवासी ऋत्विग्वा धनं, तदभावे मातापितरौ लभेतां, पत्नी वाज्येष्ठा, धनं हरेत् तदभावे राजा'। तान् उक्तान् , तत्पुत्रवयं सगोत्रशिष्यसब्रह्मचारिणः। भ्राताऽत्र मातृपित्रादि- प्रपौत्रपुत्रं वर्जयित्वा । इयं च परिभाषा विभागमात्रकुटुम्बभर्ता। अज्येष्ठाऽत्र ब्रह्मचर्यविधवाधर्महीना, न तु | विषया नाशौचादिषु । तत्र तु समानपिण्डाः सपिण्डा कृत्स्नविधवा धर्मकरी, तस्याः पतिरिक्थहरणे मुख्य- गृह्यन्ते । तेन विभक्तदाया अप्याशौचादिषु भवन्ति त्वात् । नापि व्यभिचारिणी तस्या निवास्यत्वात् । सब्रह्म- सपिण्डाः । अङ्गजेष्वौरसादिषु । तद्गामी सपिण्डगामी । चारी पितृसहाध्यायी। देवल:-'ततो दायमपुत्रस्य विभ- पिताऽत्र पितृतुल्यः, अन्यथा सपिण्डत्वादेव सिद्ध जेरन् सहोदराः। तुल्या दुहितरो वापि ध्रियमाण: पितापि तदुपादानमफलम् । वा ॥ सवर्णा भ्रातरो माता भार्या चेति यथाक्रमम् ।। नारदः-'अभावे दुहितणां च सकुल्या बान्धवास्तथा । तेषामभावे गहीयुः कुल्यानां सहवासिनः ॥' तुल्याः ततः सजात्यः सर्वेषामभावे राजगामि तत् ॥ अन्यत्र सहोदराः। ध्रियमाणः सस्पहश्चेति शेषः। सवर्णा भ्रात- ब्राह्मणात्किन्तु राजा धर्मपरायणः । तत्स्त्रीणां जीवनं रोऽत्र वैमात्रेयाः, भार्याऽत्र ब्रह्मचर्यमात्रस्था अपकृष्टवणा दद्यादेष दायविधिस्स्मृतः। सकुल्याः पितृव्यपुत्रादयः, वा, कुल्यानांमध्ये यः संनिकृष्ट इति शेषः। याज्ञवल्क्यः- सजात्यस्तुल्यजातीयः, किन्त्वित्यादि निर्धनब्राह्मणस्त्रीविष'पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा । तत्सुतो गोत्रजो यम् । मनु:-'सर्वेषामप्यभावे तु ब्राह्मणा ऋक्थभागिनः। बन्धुः शिष्यसब्रह्मचारिणः॥ एषामभावे पूर्वस्य धनभागु- त्रैविद्याः शुचयो दान्तास्तथा धर्मो न हीयते ॥ अनाहार्य त्तरोत्तरः। स्वर्यातस्य ह्यपुत्रस्य सर्ववर्णेष्वयं विधिः ॥' ब्राह्मणस्वं राज्ञाऽस्वय॑मिति स्थितिः । इतरेषां तु वर्णानां पल्यत्र विधवा धर्मचारिणी। दुहितरोऽत्र पुत्रिकात्वेनाक- सर्वाभावे हरेन्नपः।' देवल:-'सर्वत्रादायिक राजा हरेद् ताः। पितरौदावपि जीवतश्चेत् सस्पृहौ च । अतीते त्वे. ब्रह्मस्ववर्जितम् । अदायिकं तु ब्रह्मस्वं श्रोत्रियेभ्यः प्रदापकस्मिन् अन्यतरो गृह्णीयात् । येत्॥' अदायिक दायादशून्यम् । बौधायनः-'ब्रह्मस्वं पुत्रविष्णुः- 'अपुत्रस्य धनं पल्य भिगामि, तदभावे पौत्रघ्नं हन्यादेकानिनं विषम् । तस्माद्राजा ब्राह्मणस्वं नादबन्धुगामि, तदभावे कुल्यगामि, तदभावे ब्राह्मण- दीत कथंचन ॥' शंखलिखितौ 'परिषद्गामि ब्रह्मस्वं न धनवर्ज राजगामि । दुहितुदौहित्रानन्तरं बृहस्पतिः- राजगामि, न हार्य राज्ञा देवतागणसंस्थितम् । न निक्षे'तदभावे भ्रातरस्तु भ्रातृपुत्राः सनाभयः। सकुल्या । पोपनिधिक्रमागतं न बालस्त्रीधनानि, एवं ह्याह-न बान्धवाः शिष्याः श्रोत्रियाश्च धनार्हकाः॥ मृतोऽ- हार्य स्त्रीधनं राज्ञा तथा बालधनानि च । नार्याः नपत्योऽभार्यश्चेदभ्रातृपितृमातृकः । सर्वे सपिण्डास्तं दायं षडागमं वित्त बालानां पैतृकं धनम् ॥' परिषद विभजेरन् यथांशतः ॥ समुत्पन्नाद्धनादर्द्ध तदर्थ स्थाप- । ब्राह्मणाः । उपनिधिनिक्षेपविशेषः। तत्क्रमागतं क्रमयेत्पथक् । मासषाण्मासिके श्राद्धे वार्षिके वा प्रयत्नतः॥ प्रातं, षडागममध्यग्नथादि षडुपायलब्धम् । मनु:-'बालबहवो ज्ञातयो यत्र सकुल्या बान्धवास्तथा। यस्त्वासन्नतर. दायादिकं ऋक्थं तावदाजानुपालयेत् । यावत्स स्यात्सस्तेषां सोऽनपत्यधनं हरेत्॥ तदर्थमनपत्यश्राद्धकरणार्थम्। मावृत्तो यावद्वातीतशैशवः॥ बालदायादिकं बालस्वाआपस्तम्बः-'पुत्राभावे यः प्रत्यासन्नः सपिण्डः तद- मिकं, अनुपालयेद्दायादेभ्यो रक्षयेत् । विष्णुः 'बालाभावे त्वाचार्यस्तदभावे अन्तेवासी ऋत्विग्वा तदर्थेषु नाथस्त्रीधनानि च राजा परिपालयेत् ।' शंखचोपयोजयेत् दुहिता वा । बौधायनः-'प्रपितामहः लिखितौ- 'संप्रेक्षेद्राजा बालानां धनान्यप्राप्तव्यवपितामहः पिता स्वयं सोदर्यभ्रातरः सवर्णायाः पुत्रः हाराणां, श्रोत्रियवीरपत्नीनां, प्रहीणस्वामिकानि राजपौत्रः प्रपौत्रः तत्पुत्रवज्यं तानविभक्तदायान् सपि- गामीनि भवन्ति । श्रोत्रियवीरपत्नीनां श्रोत्रिये वीरे च ण्डानाचक्षते । विभक्तदायान् सकुल्यानाचक्षते । प्रोषिते मृते वा तत्पत्नीनां, पुत्राधिकारे बौधायन:असत्स्वङ्गजेषु तगामी बर्थों भवति । सपिण्डाभावे | 'तेषामप्राप्तव्यवहाराणां अंशान्सोपचयान् सुगुप्तान् निद

Loading...

Page Navigation
1 ... 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084