Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
१५३०
व्यवहारकाण्डम्
'पितर्यविद्यमानेऽपि धनं तत्पितृसंततेः । तस्यामविद्यमानायां तत्पितामहसंततेः ॥ असत्यामपि तस्यां तु प्रपितामहसंततेः । एवमेवोपरितनाः सपिण्डा धनभागिनः ॥ तदभावे सकुल्याः स्युराचार्यः शिष्य एव वा । सब्रह्मचारी सद्विप्रः पूर्वाभावे परः परः ॥ शूद्रस्यैोदकाभावे राजा धनमवाप्नुयात् ।
* स्मृतिसारः मृतापुत्रधनाधिकारक्रमः संसृष्टिविभागश्च
(१) स्मृच. ३०२; पमा. ५३०; समु. १४३. (२) स्मृच. ३०२; पमा. ५३० तनाः (तनां) धन (ऋक्थ ); समु. १४३ तु (तत्) .
(३) स्मृच. ३०२; पमा. ५३० सकुल्याः (sसपिण्डाः); समु. १४३.
(४) स्मृच. ३०२; पमा. ५३०; सवि. ४२० (=) दका | (त्येष).
अथ बालरूपमते अपुत्रधनाधिकारः - तत्र याज्ञवल्क्यः – 'पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा । तत्सुतो गोत्रजो बन्धुः शिष्यः सब्रह्मचारिणः ॥ एषामभावे पूर्वेषां धनभागुत्तरोत्तरः । स्वर्यातस्य ह्यपुत्रस्य सर्ववर्णेष्वयं विधिः ||' कात्यायनः – 'अपुत्रस्यार्यकुलजा पत्नी दुहितरोऽपि वा । तदभावे पिता भ्राता भ्रातुः पुत्राश्च कीर्तिताः ॥' पत्नी च सवर्णा सैव ज्येष्ठा । यथोक्तम्-—‘सवर्णा चेद्विजातीनां प्रशस्ता दारकर्मणि ।' एतदभिप्रायमेव शंख :- 'ज्येष्ठा वा पत्नी' इति । बृहस्पतिः - 'सकुल्यैर्विद्यमानैस्तु पितृमातृसनाभिभिः । असुतस्य प्रमीतस्य पत्नी तद्भागहारिणी ॥' बृहन्मनुः – 'अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता । पत्न्येव दद्यात्तत्पिण्डं कृत्स्नमर्थ लभेत च ॥ यच्चेदं नारदवचनं - ' अन्यत्र ब्राह्मणात्किन्तु राजा धर्मपरायणः । तत्स्त्रीणां जीवनं दद्यादेष दायविधिः स्मृतः॥' तदूढेतरावरुद्धाभिप्रायेण । तथा च बृहस्पतिः–‘येऽपुत्राः क्षत्रविट्शूद्राः पत्नीभ्रातृ
आचार्यस्याप्यभावे तु तथा क्षत्रियवैश्ययोः ॥ मार्कण्डेय पुराणम्
साप्तपौरुष निरुक्तिः
* हरिनाथेन स्मृतिसारे ये अधुनाऽनुपलब्धानिबन्धांशाः समुद्धृतास्तेऽत्र संगृह्यन्ते ।
'पिता पितामहश्चैव तथैव प्रपितामहः । पिण्डसंबन्धिनो ह्येते विज्ञाताः पुरुषास्त्रयः ॥ पिण्डले भुज चान्ये पितामहपितामहात् । प्रभृत्युक्तास्त्रयस्तेषां यजमानश्च सप्तमः । इत्येवं मुनिभिः प्रोक्तः संबन्धः साप्तपौरुषः ।।
(दरा) धनमवा (तद्धनमा) पू. समुं. १४३ दका (दरा ) . (१) स्मृसा. १३३.
(२) दा. १६४; स्मृसा. १३३ त्युक्ता (त्याद्या) त्येवं
विवर्जिताः । तेषामर्थहरो राजा सर्वस्याधिपतिर्हि सः ॥ तथा च नारदः - 'भ्रातॄणामप्रजः प्रेयात्कश्चिच्चेत्प्रव्रजेदपि । विभजेरन् धनं तस्य शेषास्ते स्त्रीधनं विना || भरणं चास्य कुर्वीन् स्त्रीणामाजीवितक्षयात् । रक्षन्ति शय्यां | भर्तुश्चेदाच्छिन्धुरितंरासु च ॥' इति । तदसवर्णम्यभिप्रायम् । 'सवर्णा चेद्विजातीनामिति वचनात् । सवर्णा ज्येष्ठा इत्यभिप्रायः । 'सकुल्यैर्विद्यमानैरित्यादिवचनेनैव विरोधात् । अथवाऽत्यन्तयुवत्यपुत्राभिप्रायं नारदवचनं भरणमात्रविधायकम् । अन्यत्र सकलार्थहारिण्येव । तथा च शंखः - ' भ्रातृभार्यास्नुषाणां च न्यायप्रवृत्तानामनपत्यानां पिण्डमात्रं गुरुर्दद्याज्जीर्णानि वासांस्यविकृतानी'ति । हारीत: - 'विधवा यौवनस्था च नारी भवति कर्कशा | आयुषः क्षपणार्थे च दातव्यं जीवनं सदा ॥' अथवा संसृष्ट्यभिप्रायं 'भ्रातॄणामप्रज' इति नारदवचनम् । 'पत्नी दुहितर' इति विभक्तासंसृष्टिविषयम् । तथा 'पत्नी दुहितर' इति बाधनार्थ 'संसृष्टिनस्तु संसृष्टी'ति पठितम्। न च 'सोदरस्य तु सोदर' इत्यनेन संसृष्टिसंबन्धबाधनात् पत्नीत्व (त) स्यापि बाधात् पत्नीत्यस्य विरोधः । सोदराणां संसृष्टिनां तुल्यसंबन्धावगमात् । 'येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः । म्रियेतान्यतरो वापि तस्य भागो न लुप्यते ॥ सोदर्या

Page Navigation
1 ... 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084