Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1020
________________ . १५२८ व्यवहारकाण्डम् .. नानुपपत्तः स्वामिभावज्ञापनार्थत्वादस्य, न च स्वांशे । यद्यपि विवाहादेव पतिधने कृत्स्ने च पल्या अपि स्वामिभावज्ञापनमर्हति स्वांशज्ञापनेनैव ज्ञातत्वात् । न च स्वाम्यमाजीवनात् परतन्त्रतया सिद्धं तथापि स्वतन्त्रग्रहणविधानार्थ तदिति वाच्यं, स्वधनग्रहणस्य रागा- | तया स्वामित्वं लभते इत्येवमर्थ चेत्युक्तम् । तत्पिण्ड- . देव प्राप्तत्वात् । न च नियमार्थ वचनमिति वाच्यं, कृत्स्नपदयोरर्थः प्रजापतिना प्रपञ्चितः 'जङ्गमं स्थावरअदृष्टार्थत्वापत्तेः। नियमे च नियोज्यादिकल्पनमपि | मित्यादिना। __#स्मृच.२९१ स्यात् । यच्चोक्तं न ह्यनन्धादिः पुत्रोंऽशं कृत्स्नं लभेत (५) अपुत्रस्य द्वादशविधपुत्रशून्यस्य । व्रते विधवाइत्युक्ते पित्र्यं कृत्स्नमंशमिति, किं तर्हि कृत्स्नं स्वांश- नियमे। विर.५८९ मिति तथात्रापि कृत्स्नं स्वांशापेक्षमिति, तन्न, अनन्धादिः (६)[पारिजातमते तत्र विधवानियमे या चैवंविधा पुत्रोंऽशं कृत्स्नं लभेतेति वचनाभावात् दृष्टान्तानुपपत्तेः। न स्यात्तत्सत्वेऽप्यनपत्यधनं मातृगामि। स्मृसा.१३४ भवतु वा तथापि पूर्वोक्तहेतुना स्वांशं लभेतेति विध्यनुपपत्तेः पित्रंशापेक्षमेव वर्णनं युक्तम् । अत एव सर्व (७) कृत्स्नमंशं जङ्गमस्थावरात्मकम् । तदयं अपुत्रदायग्रहणक्रमः। पमा.५२४ त्रान्यधन एव अन्यस्वत्वसंबन्धज्ञापनं मुनयः कुर्वन्ति । यथा पितृधने पुत्राणां अपुत्रधने पल्यादीनामित्यादि, | (८) पत्नी सवर्णा, ज्येष्ठा पत्नीत्यभिधानात् । न पुनः स्वांशग्रहणे प्रेरयन्ति। यच्च संबन्धिशब्दत्वेन +दात.१९१ स्वसंबन्ध्युपस्थापकत्वं यथा मातेति न परमातावग- (९) [चन्द्रिकामतं खण्डयति तद्धेयम् । क्रमे तात्पम्यते इत्युक्तं तदप्ययुक्तम् । अनुपात्तसंबन्धिविषयत्वात् र्याभावात् । उभयाधिकारप्रतिपादनमात्रपरत्वादचनस्य । तस्य, न हि डित्थस्य मातरमानयेत्युक्ते प्रयोज्यस्य | अन्यथा यावदंशलाभं भत्रन्त्येष्टिविलम्बोऽपि प्रसज्येत । माता प्रतीयते प्रयोजकस्य वा, तद्वदत्रापि तत्पिण्डमिति स चानेकस्मृतिनिषिद्धः । अदृष्टकल्पनापत्तिश्च । पल्न्येतत्पदोपात्तत्वात् संबन्धिनः कथं पत्न्यपेक्षिता विधाना- वेत्येवकारेणापुत्रस्यान्त्यकर्मण्यपि 'अपुत्रा पुत्रवत् नुपपत्तिश्च पूर्वमुक्तैव । तस्मात्कृत्स्नतदंशग्रहणमेव पल्या पत्नी' इत्यादिवचनाद्भात्रादिसत्त्वेऽपि सैवाधिकारिणीति वृद्धमनुर्बोधयति । दा.१५२-४ | दर्शितम् । . व्यप्र.४८९ (३) इति वदन्नियोगार्थिन्या नास्ति रिक्थग्राहित्व - - वृद्धशातातपः मिति स्पष्टयति । तथा हि सति भर्तुः शयनं पालयन्तीति आत्मबान्धवपितृबान्धवमातृबान्धवाः न वाच्यं स्यात् । तस्मान्नेयं व्यवस्था युज्यते । कथं तर्हि आत्मपितृष्वसुः पुत्रा आत्ममातृष्वसुः सुताः। विरोधपरिहारः । उच्यते-'अपुत्रा शयनं भर्तुः' इत्यादि आत्ममातुलपुत्राश्च विज्ञेया आत्मबान्धवाः ।। मनुवाक्योक्तगुणा पत्नी पितृभ्रातृसद्भावेऽपि स्वयमेव पतिधनं समग्रं गृह्णाति, पत्युश्च श्राद्धादि करोति । * सवि. स्मृचवद्भावः । - अप.११३६ __x स्वमतं 'अनन्तरः सपिण्डाद्यः' इति मनुवचनव्याख्याने (४) उत्तरार्धे त्वर्थक्रमेण पाठक्रमबाधो द्रष्टव्यः। मन्वर्थमुक्तावल्यां (पृ.१४७७) गतम् । * शेषं मितागतम् । + दावद्भावः । ततश्चायमर्थः । उक्तलक्षणा पन्येव भत्रशं कृत्स्नं पूर्व | लभेत् । पश्चात्पिण्डं दद्यात् । न पुनस्तस्यां सत्यां भ्रात्रा (१) मिता.२।१३६ (-); स्मृच.३०१ स्मृत्यन्तरम्। स्मृसा.१३३ (=) तृष्व (तुः स्व); पमा.५२८ बौधायनः; दिरिति । भर्तुः शयनं पालयन्ती सुसंयतेत्यर्थः। व्रते मपा.६७४ स्मृसावत् ; रन.१५५ स्मृत्यन्तरम्। विचि. स्थिता पत्यौ जीवत्यपि भर्तुरनुज्ञया व्रतादिपरा । 'कामं २४२ (-); व्यनि. बौधायनः; दात.१९६ () स्मृसावत् भर्तुरनुज्ञया व्रतोपवासनियमेज्यादीनामारम्भः स्त्रीधर्मः' । सवि.४१८ स्मृत्यन्तरम् ; वीमि.२।१३६ (-); व्यप्र.५३० इति शंखलिखितस्मरणात् । अनेनास्तिकताऽपि पत्यंश- | स्मृतिः; व्यउ.१५६ स्मृतिः; ब्यम.६३ स्मृत्यन्तरम् समु. लाभे प्रयोजिकेति वचोभङ्ग्या शापितमिति मन्तव्यम्। १४२ बौधायनः..

Loading...

Page Navigation
1 ... 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084