Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1019
________________ दायभागः-मृतापुत्रधनाधिकारक्रमः पितरौ भ्रातरश्चैव तत्सुताश्च सपिण्डिनः। हार्य राज्ञा देवतागणसंस्थितं न निक्षेपोपनिधिसंबन्धिबान्धवाश्चैव क्रमाद्वै रिक्थभागिनः ।। क्रियाक्रमागतं न बालस्त्रीधनानि एवं ह्याहलघुहारीतः न हार्य स्त्रीधनं राज्ञा तथा बालधनानि च । मृतापुत्रधनभाज: क्रमेण पत्नी दुहितरः पितरौ भ्रातरः नार्याः षडागमं वित्तं बालानां पैतृकं धनम् ॥ __. तत्सुतो गोत्रजो बन्धुः शिष्यः सब्रह्मचारिणः बृहन्मनुः पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा । सपिण्डता सोदकता सगोत्रता च तत्सुतो गोत्रजो बन्धुः शिष्यः सब्रह्मचारिणः ॥ सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । भार्याऽव्यभिचारिणी यावत् यावच्च नियमे | समानोदकभावस्तु निवर्तेताचतुर्दशात् । . स्थिता। जन्मनामस्मृतेरेके तत्परं गोत्रमुच्यते ॥ तावत्तस्या भवेद्व्यमन्यथाऽस्या विलुप्यते ॥ ____ अपुत्रमृतधनभाक् पत्नी पराशरः अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता । अपुत्रमृतधनभाक् कुमारी ऊढा च क्रमेण पत्न्येव दद्यात्तत्पिण्डं कृत्स्नमंशं लभेत च +|| अपुत्रस्य मृतस्य कुमारी रिक्थं गृहीयात् तद- (१) वृद्धमनुरपि पल्याः समग्रधनसंबन्धं वक्तिभावे चोढा। .. अपुत्रेति । मिता.(पृ.२१७) पैठीनसिः . संयताया एव धनग्रहणमुक्तम् । अपुत्रमृतधनभाजः क्रमेण भ्राता पितरौ ज्येष्ठा पत्नी ___ *मिता.२।१३५(पृ.२१८) सगोत्राः शिष्याः सब्रह्मचारिणः श्रोत्रियाः । (२) तत्पिण्डमित्यतस्तदित्यनुषज्यते । तच्छब्देन ___ अब्राह्मणद्रव्यं राजगामि । भतुः परामर्षात् भर्तुः कृत्स्नमंशं पत्नी लभेत । न तु अपुत्रस्य स्वर्यातस्य भातगामि द्रव्यं तदभावे स्वांशकृत्स्नमित्यर्थः, कृत्स्नस्वांशोद्देशेन लभेतेति विधामातापितरौ लभेताम् । पत्नी वा ज्येष्ठा सगोत्रशिष्यसब्रह्मचारिणः । ___ + ममु. व्याख्यानं 'अनन्तरः सपिण्डायः' इति मनुवचने (पृ.१४७७) द्रष्टव्यम् । • परिषदामि वा श्रोत्रियद्रव्यं न राजगामि, न | ___ * विचि. मितावद्भावः । विता. मितागतम् । (१) लहास्मृ.६६,६९. (१) मिता.२।१३५ नाम (नाम्नोः); स्मृसा.१३३ (२) दा.१७५, स्मृसा.१३०, विचि.२३९; दात. मितावत् : १४७, पमा.५२८, रत्न.१५५; विचि.२३६ १९१७ व्यप्र.५१८ त्रस्य (त्र); विता.४०१ चो (त); बृहस्पतिः, व्यनि. ता तु (दातु:) बृहस्पतिः; नृप्र.४१ मिताबाल.२।१३५ (पृ.२०५) त्रस्य (त्र) रिक्थं (ह्यर्थ); सेतु.४३, वत् ; व्यउ.१५५ (=); विता.४०८ 'वस्तु (वश्व) ताच विच.१२३ (तदभावे चोढा०). (त च) नाम (नाम्नोः); समु.१४२ मितावत्, मनुः. . (३) दा.१५४ (माता०) लभे (हरे) शंखलिखितपैठीनसि- । (२) मिता.२।१३५)दा.१५१-२; अप.२।१३५; व्यक. यमाः; अप.२।१३६ द्रव्यं (धन) (सगो...रिणः०) शंख- १६० मंशं (मर्थ); स्मृच.२९१; ममु.९।१८७ ब्यकवत् ; लिखितपैठीनसी; व्यक.१६० स्वर्यातस्य (जातस्य); गौमि. विर.५८९ व्यकवत् ; स्मृसा.७१,१२८,१३४ व्यकवत् : २८।२५ लभे (हरे) व्यस (ष्यस्य) णः (च) शंखलिखितपैठीनसी; १४० व्यकवत्, मनुः पमा.५२४,५३४; दीक.४५, रत्न. विर.५९२ (स्वर्यातस्य०); स्मृसा.७२:१३५ द्रव्यं (धन); १५२; विचि.२३६; व्यनि.; स्मृचि.३२ च (सा); नृप्र, दीक.४५ (सगो...रिण:०) शेषं दावत; विचि.२४१ स्व- । ४०,४१, दात.१९१, सवि.४०८ लभे (हरे): ४२७ उत्त.; तस्य (अभार्यस्य)(पत्नी...रिण:०); व्यप्र.४९४ (माता०) | मच.९।१८५; व्यप्र.४८९ : ५०९ उत्त., मनु, व्यउ. लभेता पत्नी वा ज्येष्ठा (हरेयातां ज्येष्ठा वा पत्नी) (सगो.... १५१; विता.३८२ मनुः; बाल.२।१३५ (पृ.२२१) पल्येव रिणः०) शंखलिखितपैठीनसयः : ५२६ (माता०) (लभे... दद्यात्तत्पि (पत्ये दद्याच्च सा पि); सेतु.४२: ४३ व्रते (गुरौ); रिणः०). (४) अप.२।१३६.. .... समु.१४०विच.१२३, कृभ.८७६. ..... . व्य. का.१९२

Loading...

Page Navigation
1 ... 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084