Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
१५२६
वा पिता वेत्यनास्था कीर्तनक्रमस्य देवलवचनेन दर्शिता।
... उशना xदा.१६९
अपुत्रमृतधनमाक् पत्नी (२) यद्यप्यत्राव्यवहितान्वयो वचनसामञ्जस्येनाव- अपुत्रा पुत्रवत्पत्नी। गम्यते तथापि पूर्वोक्तसर्ववचनन्यायाविरोधाय व्यव
प्रजापतिः हितान्वयेनैवार्थोऽवगन्तव्यः । तथाहि अपुत्रस्य दायं
अपुत्रमृतधनभाक् पत्नी भार्या पत्नी अवाप्नुयात् । अथवा तुल्याः सवर्णा
___ *पूर्व प्रमीताग्निहोत्रं मृते भर्तरि तद्धनम् । दुहितरो विभजेरन् । अपि वा ध्रियमाणो विद्यमानः पिता
विन्देत्पतिव्रता नारी धर्म एष सनातनः ॥
जङ्गमं स्थावरं हेम कुप्यं धान्यं रसाम्बरम् । हरेत् । अनर्थकः ध्रियमाणशब्दोऽध्रियमाणे पितरि मातेत्यन्वयावगमाय पितुरभावे माता अवाप्नुयात् । पितुः
आदाय दापयेच्छ्राद्धं मासषाण्मासिकादिकम् ॥ सवर्णा सहोदराश्च भ्रातरो यथाक्रमं पूर्व सहोदरास्तद
पितृव्यगुरुदौहित्रान् भर्तुः स्वस्रीयमातुलान् । भावे सवर्णाः सहोदरा इति क्रमानतिक्रमेण विभजेरनिति ।
पूजयेत् कव्यपूर्ताभ्यां वृद्धानाथातिथीन् स्त्रियः।।
तत्सपिण्डा बान्धवा वा ये तस्याः परिपन्थिनः। मात्रनुशायाः पितामह्याश्चाभाव विषये एव एतद्रष्टव्यम्।
. स्मृच.२९९
हिंस्युर्धनानि तान्राजा चौरदण्डेन शासयेत् ।।
विधवा भरणभाक् . .. (३) तुल्याः सहोदराः । ध्रियमाणः सस्पृहस्यति आढकं भर्तहीनाया दद्यादामरणान्तिकम् ।। शेषः । सवर्णा भ्रातरोऽत्र वैमात्रेयाः। भार्याऽत्र ब्रह्मचर्य
यदपि प्रजापतिवचनम्- आढकमिति । यदपि मात्रस्था, अपकृष्टवर्णा वा । कुल्यानां मध्ये यः संनिकृष्टः
| स्मृत्यन्तरे-'अन्नार्थ तण्डुलप्रस्थमपराह्ने तु सेन्धनम्' इति शेषः।
स्मृसा.१३५-६ इति । तदेतद्वचनद्वयं हारीतवचनेन ('विधवा यौवअदायिकमब्रामणधनं राजा हरति । ब्रह्मस्वं श्रोत्रियाः। नस्था' इत्यादि) समानार्थम् । पमा.५३५-६ सर्वत्रादायकं राजा हरेद्ब्रह्मस्ववर्जितम् ।
. यमः अदायकं तु ब्रह्मस्वं श्रोत्रियेभ्यः प्रदापयेत् ।। अपुत्रमृतधनभाजः क्रमेण भ्राता पितरौ ज्येष्ठपत्नी सगोत्राः अदायिक यथोक्तपल्यादिदायग्राहकरहितम् ।
शिष्याः सब्रह्मचारिणश्च स्मृसा.१४३
__ अपुत्रस्य स्वर्यातस्य भ्रातृगामि द्रव्यं तदभावे मृतसंस्कर्ता धनहारी
पितरौ हरेतां पत्नी वा ज्येष्ठा सगोत्रशिष्यसब्रह्म
चारिणः अथ चेद्दक्षिणार्थी स्यात्संस्कर्ता मृतवित्ततः।
- वृद्धहारीतः अंश हरेत्तदशमं पञ्चमं सर्वमेव वा।
विभक्तापुत्रमृतधनभाजः क्रमेण पत्नी दुहितरः पितरौ गोसहस्रं शतं वार्थात् गृह्णीयात्तस्य दक्षिणाम् ॥
भ्रातरः तत्सुताः सपिण्डाः संबन्धिबान्धवाश्च
"विभक्तस्यास्य पुत्रस्य पत्नी दुहितरस्तथा। x दात. दागतम् ।
* 'पूर्व प्रमीते'त्यादिचतुर्णा श्लोकानां व्याख्यासंग्रहः स्थला(१) विर.५९७ तु (च) मनुः; स्मृसा.७४ यकं (यादक)
दिनिर्देशश्च एष्वेव बृहस्पतिवचनेषु (पृ.१५१३.५) द्रष्टव्यः। भ्यः प्रदाप (प्रतिपाद) उत्त., विष्णुः : १३७,१४३ य (यि);
___x व्याख्यासंग्रहः अस्मिन्नेव शंखलिखितवचने (पृ.१४७२) रत्न.१५६ यकं तु (यिकं तु); विचि.२४३; स्मृचि.३३ त्रा
द्रष्टव्यः । (स्य) उत्तरार्धे (आदाय तत्तु सर्वस्वं नाददीत कथंचन); चन्द्र.
(१) बाल.२।१३५ (पृ.२३४,२३६,२४२). ९३ भ्यः प्रदाप (प्रतिपाद) उत्त.: ब्यम.६५ य (यि) नारदः;
(२) पमा.५३५; व्यनि. दद्यादामरणा न्तिकम् (दातव्यं विता.४१० वा (त्र) य (यि); समु.१४३ नारदः.
विधवाऽशनम् ); बाल.२।१३५(पृ.१९७) मरणान्तिकम् (भरणं - (२) व्यनि.; समु.१४३ थीं स्यात् (देया) तह (त् द) खियाः) समु.१४१ न्तिकम् (खियाः). (३) दा.९५४ अपवादवार
शंखलिखितपैठीनसिध्यमाः. (४) वृहास्य.२६१-१.

Page Navigation
1 ... 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084