Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1016
________________ १५२४ व्यवहारकाण्डम् संस्कारोदककृद्विप्रः प्रमीतस्य तु तद्धनात् ॥ (२) तस्मात्पल्ल्या अपि पतिनरकनिस्तारकत्वाद्धनदशमांशं हरेताथ पञ्चमं सर्वमेव बा॥ | हीनतया वा अकार्य कुर्वती स्वीयापुण्येनार्द्धशरीरसंस्तवात् बहुरक्ष्यस्य दशममल्परक्ष्यस्य पञ्चमम् । 'पतत्यर्द्ध शरीरस्य यस्य भार्या सुरां पिबेत्' इत्यादिलिङ्गअपुत्रपितृभार्यस्य सर्वमेवेति शौनकः ।। दर्शनात्पतिमपि पातयेदिति तया गृहीतं स्वाम्यर्थमेव तद्धनं क्षत्रियादेस्तु राजैव गृह्णीयाद् ब्राह्मणस्य न ॥ भवतीति सर्वेभ्योऽन्येभ्यः पूर्व पल्या एव पतिधनग्रहणं व्यासः युक्तम् । . व्यप्र.५०९ अपुत्रमृतधनभाजः क्रमेण पत्नी दुहिता दौहित्रश्च, (३) न चेदं स्त्रीधनपर 'मृते भतरी ति वैयात । तेषां श्राद्धकृत्वं च विता.३०३ अपुत्रस्य परेतस्य पत्नी तद्भागहारिणी। (४) मिताटीका-अनेन च पुत्रादिवत्सर्वोपकारकतया तदभावे तु दुहिता यद्यनूढा भवेत्तदा । नरकादि निस्तारकत्वेन च तदभावेऽन्यतः पूर्व पल्या एव मृते भर्तरि साध्वी स्त्री ब्रह्मचर्यव्रते स्थिता। त स्थिता। तत्त्वम् । अन्यथा दानाद्यसंभव इति बोधितम् । स्नाता प्रतिदिनं दद्यात् स्वभत्रै सतिलाञ्जलीन् । बाल.२।१३५(पृ.१८८) कुर्याच्चानुदिनं भक्त्या देवतानां च पूजनम् । श्राद्धं मातामहानां तु अवश्यं धनहारिणा । विष्णोराराधनं चैव कुर्यान्नित्यमुपोषिता ॥ दौहित्रेणार्थनिष्कृत्यै कर्तव्यं विधिवत्सदा ॥' दानानि विप्रमुख्येभ्यो दद्यात् पुण्यविवृद्धये। सोमेश्वरभारुचिमतावलम्बनेन अयमस्यार्थ:- अर्थउपवासांश्च विविधान् कुर्यात् शास्त्रोदितान् शब्देन प्रयोजनमुद्देश्यं ऋणमिति यावत् । तस्य शुभान् ।। निष्कृत्यै आनृण्याय बहुषूपप्लवमानेषु दौहित्रेषु एक लोकान्तरस्थं भर्तारमात्मानं च वरानने। .. एव शक्तो धनहारी धनं हृत्वा आहृतद्रव्येण षोडशश्राद्धं तारयत्यभयं नारी नित्यं धर्मपरायणा॥ नवश्राद्धानि पन्थापरिव्ययणं कुर्यात् । पुत्रेष्वसंनिहितेषु (१) तदेवमादिभिर्वचनैः पल्या अपि नरक- अविद्यमानेष पल्यां अविद्यमानायां समनन्तरकर्तषु विद्यनिस्तारकत्वश्रतेः धनहीनतया वा अकार्य कुर्वती पुण्या- मानेष इतरस्य व्यवहितकर्तुरधिकारनिषेधात् । तथा च पुण्यफलसमत्वेन भर्तारमपि पातयतीति तदर्थ तद्धनं पूर्व- विष्णुः सति कर्तर्यन्यस्य कर्तुत्वं समनन्तरकर्तर्यनन्तरकस्वाम्यर्थमेव भवतीति युक्तं पल्याः स्वाम्यम् । तत्वं न स्मृतम्' इति । श्राद्ध इति शेषः, संस्कारकर्मणीति ___ दा.१६५ केचित् । तथा च व्यास:-पितृन्मातामहांश्चैव द्विजः श्राद्धेन तर्पयेत् । अनृणः स्यात्पितृणां तु यज्ञलोकं स ऋ. (१) विन्य.३०. (२)विता.३८५. ... च्छति ॥ इति । अत्रानृण्यं 'त्रिभिर्ऋणवा जायते ब्रह्म(३) दा.१६४-५, व्यग्र.५०९ र्यव्रते (ये व्यव) चर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितभ्यः' इति दद्यात्...ला (भक्त्या भत्रे दधाज्जला); विता.३९३ सति प्रतीतं दौहित्रस्यापि पौत्रवन्मातामहप्रजारूपत्वेन सिद्ध (सलि); बाल.२।१३५ (प.१८८) र्यव्रते (यें व्यव) शेषं विता नान्यथा । दुहितुस्त्वनिविद्यासाध्यकर्मण्यनधिकारात् बत. . .. . . .. दौहित्रस्यैव तत्राधिकार इति दुहितृद्वारा दौहित्रस्य (४) दा.१६५; ब्यप्र.५०९ च्चा (दा) नां च (तिथि) मुपोषिता (मनुव्रता); विता.३९३ उत्त.; बाल.२।१३५ संपादनादानृण्यं मातामहस्य । अत एव पौत्राद्दौहि(पृ.१८८) च्चा (द). त्रस्य व्यवधानम् । अत एव पौत्रवद्दौहित्रस्य साक्षाद(५) दा.१६५ भान् (भे); व्यप्र.५०९; विता.३९३० | प्रतिबन्धेन दायस्वीकारार्हता नास्ति, किन्तु दुहितद्वारा। बाल.२।१३५ (पृ.१८८).. . ६) दा.१६५, दात.१९. व्यप्र.५०९, विता. (१) सवि.४२६, ४२९, बाल.२।१३५ (पु.२२५) तु अ.. ३९३, बाल.२।१३५ (पृ.१८८) स्थं (स्थ). . | (च अ) णार्थनिष्कृत्यै (ण विधिशेन) लौगाक्षिः,

Loading...

Page Navigation
1 ... 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084