Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
१५२२
व्यवहारकाण्डम् ।... अपुत्रविभक्तमृतधनभाजः क्रमेण पिता भ्राता जननी । अविभक्त धनांशं तु प्राप्नोत्यामरणान्तिकम् ॥ .. पितामही च
(१) धनांशं यावता धनेन क्लुप्तजीवनं धनसाध्यं तु 'विभक्ते संस्थिते द्रव्यं पुत्राभावे पिता हरे
नित्यनैमित्तिककर्मकाम्यं व्रतादिकं सिध्यति तावद्धनभ्राता वा जननी वाथ माता वा तत्पितुः मित्यर्थः । तुशब्दो वाशब्दार्थे । धनांशं वा स्यधिका
क्रमात् +ll | रिकं प्राप्नोतीत्यर्थः । एतावद्धनसंपादकक्षेत्रांशं वा (१) तत्र पुत्राभाव इत्येतत्प्रदर्शनार्थम् । तेन पल्या
प्राप्नोतीत्यर्थः। धनग्रहणस्य वर्तनाद्यपायोपलक्षणार्थदुहितणामभाव इति द्रष्टव्यम्। पितुरभावे माता, मात्रा
त्वात्। अत्राद्यः पक्षः पत्नीव्यतिरिक्तभार्याविषयः । नुमतो वा मा(भ्रा)तैव। अप.२।१३५
स्मृच.२९२ (२) कात्यायनवचनं तु पल्यां व्यभिचारिण्यां पित्रा
(२) अविभक्तग्रहणं संसृष्टस्याप्युपलक्षणम् । तु. देरनपत्यधनग्राहित्वप्रतिपादनपरम् । पमा.५३२
शब्दोऽत्र वाशब्दार्थे । निपातानामनेककार्यत्वात् । स्त्री (३) (बालरूपमते) पुत्राभाव इति तु प्राक्तनान्तरङ्ग
मरणान्तिकं अन्नवस्त्रभागिनी। 'अविभक्तधनांशं तु भूतपुत्रपत्नीदुहित्रभावोपलक्षणम्। प्राचीनतया अन्त
प्राप्नोत्यामरणान्तिकम् । अविभक्त ग्रहणं संसृष्टस्याभवति रङ्गत्वाविशेषात् । अतः पित्रादिभिर्विभक्तद्रव्ये मृते
(१) अक्लेशेन जीवनं धनसाध्य नित्यनैमित्तिकं. कर्म स्त्रीभिः पुत्रपत्नीदुहित्रभावे पिताऽधिकारीति, पित्रभावे भ्राता
कर्तु योग्यं पूर्तादि काम्यं कर्म च यावता धनेन सिः मात्रानुमते, अननुमतौ च मातैव, तदभावे भ्राता । 'माता
ध्यति स्वभर्तुर्धनात् तावन्तमंशमवाप्नोतीत्यर्थः । अत्राद्यः ऋक्थहरी ज्ञेया भ्राता वा तदनुज्ञया' इति वचनात् ।
पक्षः पत्नीव्यतिरिक्तभार्याविषयः। स्त्रीणां जीवनमात्रोपएषामभावे मृतस्य पितामही। स्मृसा.१३१
योगिद्रव्यभागित्वाभिधानात् । द्वितीयः पक्षः पत्नी (४) पित्रर्जितं पिता, भ्रात्रर्जितं भ्रात्रादिरिति
विषय इति व्यवस्था ।
+रत्न.१५३ व्यवस्थितो विकल्पः।
विचि.२४१
(३) स्त्रीणां तु विभक्तदशायामपि भरणमेव । सेभो. (५) तान्यधिकारिमात्रपराणि न क्रमपराणि । एषा
गार्थमानीता स्त्रीत्युच्यते । 'ऋयक्रीता तु या नारी सं. मभावे पूर्वस्येति श्रौतक्रमेण पाठक्रमस्य बाधात् । न त्वे
भोगार्थ सुतार्थना । गृहीता वाऽन्यदीया वा सैव स्त्री वासुरायढस्त्रीपराणीति सर्व सिद्धान्तः। xविता.३९२
परिकीर्त्यते ॥' अन्यदीया परकान्ता 'योषिग्राह ऋण . अविभक्तापुत्रमृतस्त्री अंशं भरणं वा प्राप्नोति
दाप्य' इत्यत्र योषिच्छब्दार्थतया निरूपिता। तस्याः स्त्रिया स्वर्याते स्वामिनि स्त्री तु प्रासाच्छादनभागिनी ।
नांशभागित्वमित्याह कात्यायन:- स्वांते स्वामिनि स्त्री +मिता., स्मृच., सुबो.व्याख्यानं 'पत्नी दुहितरः' इति इत्यादि । उत्तरार्धः पत्नीविषयः। अविभक्तायाः पल्या याज्ञवल्क्यवचने (पृ.१४८०, १४९२, १४९६) इत्यत्र अप्यंशोऽस्ति । यथाऽऽह स एव-'अपुत्रा शयनं भर्तु. क्रमेण द्रष्टव्यम् । * व्यनि. 'पुत्राभावे' इति अपवत् ।
रिति ।
सवि.४१० ४ बाल. विवावद्भावः । (१) मिता.२।१३६, अप.२।१३६; स्मृच.२९८;
(४) धनांशमामरणान्तिकमित्युक्तेः कृत्स्नं धनमविस्मृसा.१३१ वाथ (वापि): पमा.५३२; सुबो.२।१३६;
भक्तस्य पत्युलभत इति निरस्तम् । न च स्त्रीशब्दश्रव. विचि.२४१ वाथ (वापि) वा तत् (वाथ); व्यनि. नृप्र. णात् पत्नीव्यतिरिक्तस्त्रीपरमिदमपीति वाच्यम् । अवि४१ व्यप्र.४९५, व्यउ.१५२ स्मृसावत; विता.३९२ व्यं | भक्त इति विशेषणानर्थक्यापत्तेः । विभक्तेऽपि भर्तरि (व्ये); राको.४५६, बाल.२।१३५(पृ.२२१); समु.१४२, पत्नीभिन्नाया अपुत्राया भरणमात्रोक्तेः। *व्यप्र.५१६ विच.१२६ द्रव्यं (वित्त) पू.
(२) स्मृच.२९२ ते (क्त); रत्न.१५३, सवि.४१... विता.न्याख्यानं 'विभक्ता भ्रातरो' इति बृहस्पतिवचने स्मृचवत् व्यप्र.५१६ व्यम.६१% विता.३९१ स्मृचवदः । द्रष्टव्यम् ।
. + व्यम, रत्नगतम् । * वाक्यार्थः स्मृचवत् ।

Page Navigation
1 ... 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084