Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 1012
________________ १५२० व्यवहारकाण्डम् दर्शितम् । स्मृच.२९१ । अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता । (२) पिण्डदान इति शेषः । सवि.४०८ भुञ्जीतामरणात् क्षान्ता दायादा ऊर्ध्वमाप्नुयुः ॥ श्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्य एव वा। (१) गुरौ श्वशुरादौ भर्तृगृहे स्थिता यावज्जीवं सह पिण्डक्रियां कृत्वा कुर्यादभ्यदयं ततः ॥ भर्तृधनं भुञ्जीत न तु स्त्रीधनवत् स्वच्छन्दं दानाधानविधवायाः प्रजीवनस्वरूपम् विक्रयानपि कुर्वीत, तस्यां तु मृतायां पल्यभावे ये अन्नार्थ तण्डुलप्रस्थमपराह्ने तु सेन्धनम् ।। दुहित्रादयो दायाधिकारिणस्ते गृह्णीयुः, न पुनर्शातयः, वसनं त्रिपणक्रीतं देयमेकं त्रिमासतः । तेषां दुहित्रादिभ्यो जघन्यत्वात् तदाधकत्वानुपपत्तेः, एतावदेव साध्वीनां चोदितं विधवाधनम् ॥ पत्नी हि तेषां बाधिका तदधिकारस्य प्रागभावे प्रध्वंसे वसनस्याऽशनस्यैव तथैव रजकस्य च । च बाधकामावस्याविशेषात् बाधानुपपत्तेः। दा.१७१ धनं व्यपोह्य तच्छिष्टं दायादानां प्रकल्पयेत् ।। (२) क्षान्ता दायादकारितधनविनियोगप्रतिबन्धं सहधूमावसानिकं ग्राह्यं सभायां स्नानतः पुरा। मानेत्यर्थः । तदविभक्तदशायां रक्षणभरणासमर्थेषु कार्यावसनाशनवासांसि विगणय्य धवे मृते ॥ न्तरव्यग्रेषु वा श्वशुरादिषु पल्या स्वयमेव जीवनार्थमु. मिताटीका-तथा च सर्वेषामभावे ब्राह्मणात्तदीयधना- पात्ताविभक्तद्रव्यविषयम् । विभक्तद्रव्यविषयत्वे वृद्धदन्यत्र तद्धनं राजगामि, किन्तु धर्मपरायणो राजा त- मन्वाविनाविरोधाने . स्मृच.२९२ त्रापि तत्स्त्रीणां जीवनं दद्यादित्यर्थः । साध्वीनामित्युक्त्याऽ (३) अत्र भर्तदायो भर्तसंबन्धेन स्त्रीस्वत्वाश्रयो साध्वीनां तदपि नेति सूचितम् । एतेनान्यत्र ब्राह्मणादिति | धनं, तच्च द्विधा, मृते भर्तरि अधिकार्यन्तराभावात्स्त्रीस्वबृहस्पतिः क्षत्रियादिपरिणीतशूद्राविषय इति भ्रान्तोक्त- त्वाश्रयः, जीवत्येव भर्तरि तत्संबन्धेन वा स्त्रीस्वत्वाश्रयः । मपास्तम् । एवं च सामान्यतः परिणीतशूद्राविषयकमपीदं तत्र प्रथमे स्त्री स्थावरादन्यत् यथेष्टं विन्यसेद्वि नियुञ्जीत, द्वयम् । तस्या अप्यपत्नीत्वात् । तथा चावरुद्धग्रहणं गुरुसमीपे स्थिता भर्तुः शय्यां पालयन्ती समयं क्षपयेत् । पत्नीत्वाभाववदुपलक्षणम् । तथा च यत्र पत्नीत्वा | स्थावरमधिकृत्याह , भुजीतामरणात्, अग्रे दायादा भावः पुनर्वादावपि तत्र सर्वत्र इदमेव । आप्नुयुः। द्वितीये त्वाह विद्यमाने तु संरक्षेत् । व्यये बाल.२।१३५ (पृ.१९६-७) भर्तुरनुज्ञां पालयन्ती तद्धनरक्षां कुर्यादिति प्रकाशानुसारः। कात्यायनः हलायुधपारिजातौ तु भर्तृदायं भर्तृदत्तं स्त्रीधनमाहतुः । मृतापुत्रधनभाक् पत्नी तदत्रापुत्रसंक्रान्ते स्त्रीस्वत्वाश्रयेऽपि धने आकाङ्भर्तदायं मते पत्यौ विन्यसेत्स्त्री यथेष्टतः । x व्यप्र.व्याख्यानं 'पत्नी दुहितरः' इति याज्ञवल्क्यवचने विद्यमाने तु संरक्षेत् क्षपयेत्तत्कुलेऽन्यथा ॥ (पृ.१४९९) द्रष्टव्यम् । * पूर्व संगृहीतोऽपि उत्तर श्लोकस्य अन्वयबोधार्थमत्रोद्धृतो- पुरा) वसना (तथैवा) थवे मृते (धने मृता); उ.२।१४।२; ऽयं श्लोकः । वस्तुत इदं श्लोकद्वयं स्त्रीधनप्रकरणे एव संगतं व्यनि. व्यासः. कल्पतर्वादिसंमतत्वात् । - (१) दा.१७१ व्रते (गुरौ); व्यक.१४७ दावतः स्मृच. (१) विर.६००, स्मृसा.१३८,१४४ सह पि (स सपि) २९२; विर.५११ दावत्; स्मृसा.६२ नारदः : ७१ उत्त., वृद्धमनुः. नारदः पमा.५३४ दावत् ; रत्न.१६२; विचि.२१८ दावद (२) गौमि.२८।१९ विधवाधनम् (विधिनाऽशनम्); उ. दवि.३१९, नृप्र.४१ ऊर्ध्व (भाग) शेषं दावत्; दात.१९०; २।१४२ पमा.५३६ प्रथमाधम् ; व्यनि. प्रथमार्धम् ; बाल. सवि.३६३ चतुर्थपादः, स्मृतिः : ४१० णात्: (णं): ४२४ २।१३५ (पृ.१९६); समु.१४१ प्रथमार्धम्. हारीतः चन्द्र.८२; ब्यप्र.४९० पू. ४९१ उत्त., दावत (३) गौमि.२८।१९कस्य (तस्य) धनं (त्रयं); उ.२।१४।२; विता.३८९ णात् क्षा (णं शा): ४४३ क्षा (शा) शेषं दावत्; बाल.२११३५ (पृ.१९६). बाल.२०११७ णात् क्षा (णं दा) शेषं दावत्। समु.१४१ (४) गौमि.२८।१९ (धूमावसारिक द्रव्यं सहायास्तानतः। दावत; विच.१२२.

Loading...

Page Navigation
1 ... 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084