Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
दायभागः— मृतापुत्र धनाधिकारक्रमः
१५१९
स्थावरविक्रय | शब्दाभावाच्चेति मदनरत्ने दुहितृहीन पत्नीपरो निषेधः । तद्युक्तपरो विधिरिति चन्द्रिका । सा मूलाभावादयुक्ता । दायादानुमतौ स्थावरे साम्यं प्रागुक्तम् । तां विना तु स्वातन्त्र्य निषेधः । 'विभक्ता वाविभक्ता वा दायादाः स्थावरे समाः' इत्युक्तेरिति माधवाचार्याः । विता. ३९०
|
(२) तदितरदायादानुमतिमतन्रेण निषेधपरम् । अन्यथा 'जङ्गमं स्थावरं हेम' इत्यनेन विरोधप्रसङ्गात् । 'पमा. ५३६ (३) अत्र चन्द्रिकाकारस्यायमाशयः -- दुहितृरहित दुहितृसहितपत्न्योः संनिपाते दुहितृसहिताया एव पत्न्याः स्थावरं न दुहितृरहितायाः । दुहितृरहितायास्तु जङ्गमांशः, जङ्गमद्रव्ये यथांशस्वीकारः । यदा दुहितृरहितैव पत्नी स्यात्तदा तस्या एव स्थावरं जङ्गमं च, नान्यस्याः दुहितृसहिताया मात्रादेः । तस्यास्तु पत्न्यपेक्षया बहिरङ्गत्वस्योतत्वादिति । न च तद्विरोधपरिहाराय विभक्तपन्यंश विषयं चेदं वचनमस्त्विति वाच्यम् । यत एवंप्रकारां व्यवस्थां निराकर्तुमाह स एव - वृत्तस्थापीति । संतान वृत्तिभूतस्थावरार्हता संतानशालित्वायत्तेति तच्छून्या स्त्री वृत्तस्थापि विभक्तविषयेऽपि स्थावरं नार्हतीति वचनार्थः । सवि. ४०९ (४) स्मृतिचन्द्रिकायां यद्विभक्ते धनमिति वचनं लिखितम् । तत्र मदनरत्नकारेण मिताक्षराकल्पतरुहलायुधादिसर्व ग्रन्थान्तरेष्व लिखनान्निर्मूलत्वमस्य 'जङ्गमं स्थावरं' इति प्राजापत्यस्य च सर्वत्र लिखनात्समूलत्वमिति दूषणमुक्त्वा तंदुक्तव्यवस्थायाश्च स्वोत्प्रेक्षामात्रकस्पित्वेनायुक्तत्वमभिधाय समूलत्वेऽपि स्थावरादिसमग्र - धनग्रहणं ब्राह्मादिविवाहोढाविषयम् । तद्वचनेषु पत्नी शब्दप्रयोगात् । स्थावरग्रहणप्रतिषेधक बृहस्पतिवचनं तु जायास्त्रीशब्दमात्रप्रयोगादासुरादिविवाहोढाविषयमिति मृते ॥' स्वयं व्यवस्था कृता । ( सा तु ) आसुरादिविवाहोढायाः पत्नीशब्देनाग्रहणाज्जायादिशब्दोपेतवचनानामपि तदेकमूलकतया तत्परत्वात् स्मृतिचन्द्रिकायामेव निरस्ता । यत्तु तदुक्तव्यवस्थायामौत्प्रेक्षिकत्वमुक्तं, तदपि न । दुहितृसत्त्वे तत्संतानद्वारेण स्थावरस्योपभोगधनस्वाम्युपकारयोः संभवादुहितृमत्या स्थावरमपि ग्राह्यं तद्रहितायास्तु तदभावान्न तद्द्महणमिति तत्रापि बीजसंभवात् । अत एव पितुरपि स्थावरे स्वर्जितेऽपि पुत्रानुमतिमन्तरेणानधिकारः प्रागुक्तः ।
व्यप्र.४८९-९०
(५) तन्निर्मूलमासुरादिविवाहोढस्त्रीपरं वापुत्रविभागोत्तरं विभक्तपुत्राभावे पित्रर्जितस्थावरपरं वा । अन्यथा 'जङ्गमं स्थावरं मुक्त्वेति पूर्वोक्तविरोधापत्तेः । पत्नी
ध्य. का. १९१
(६) मिताटीका - एवं च तत्स्थावरं विभक्तस्यापि भ्रातुरेव न पत्न्याः । इदमपि वचनं वक्ष्यमाण सिद्धान्ताद्यंशसाधकं बोध्यम् । एतेन ' इदमविभक्तस्थावर विषयं, वृत्तहीनपत्नीविषयं वा, दुहितृरहितपत्नीविषयं वा, दायादानुमतिं विना स्थावरदानविक्रयादिनिषेधपरं वा' इति परास्तम् । आद्यान्त्ययोर्वचनविरोधात् । मानाभावस्यान्ययोः सत्त्वात् । बाल.२।१३५(पृ.१९३)
अपुत्रमृतविधवा प्रजीवनभाक्
ददात्येव तत्पिण्डं क्षेत्रांशं वा यदिच्छति । कृतेऽप्यंशे इत्यनुवृत्तौ बृहस्पतिः -- प्रददात्येवेति । पिण्डग्रहणं अशनाच्छादनोपलक्षणार्थम् । एवं चायमर्थः । अशनाच्छादनं पूर्वोक्तपरिमाणकं पूर्वोक्तधनांशसंपादकक्षेत्रांशं वा स्वरुच्या भर्त्रशार्हपत्नीव्यतिरिक्तविधवायै विभक्तविषये जीवनार्थ प्रदद्यादिति । एवकारः प्रदानस्यावश्यकत्वज्ञापनार्थः । श्वश्वाद्यशुश्रूषकस्त्रीविषयोऽत्राद्यः पक्षः तत्र ज्ञापकमुपरिष्टाद्भविष्यति । दत्तं च दायकेतरैरपि पालनीयं इत्याह ‘स्थावराज्जीवनं स्त्रीभ्यो यद्दत्तं श्वशुरेण तु । न तच्छक्यमपाकर्तुमितरैः श्वशुरे * स्मृच.२९३ पिण्यकर्माधिकारः पत्न्याः सोदरस्य तत्पुत्रस्य सपिण्डस्य शिष्यस्य च क्रमेण
जाभावे तु पत्नी स्यात्पत्न्यभावे तु सोदरः ॥ (१) अग्निहोत्रलाभोक्तेः पत्नीत्वागमार्थत्वात् कर्माह - तायाः पित्र्ये कर्मणि भ्रात्राद्यपेक्षया अग्रेसरत्वं बृहस्पतिना
* सवि., व्यप्र. स्मृचगतम् ।
(१) स्मृच. २९३ दिच्छति (दृच्छया); पमा. ५४९ प्रद
दात्येव तत्पिण्डं दद्याद्धनं च पर्याप्तं); सवि.४१० ददात्येव तत् (दद्याद्वत्सरे) शेषं स्मृचवत्; व्यप्र. ५१६ ( प्रदद्यात्त्वेव पिण्डं च क्षेत्रांशं वा यदीच्छति ); बाल. २।१४३ (दयानं वा पर्याप्तं क्षेत्रांशं वा यदीच्छति ); समु. १४१ (प्रदद्यात्त्वेव पिण्डं वा क्षेत्रांशं वा यदृच्छया ).
...(२) स्मृच.२९१; वि.४०८ प्रजा (पुत्रा)...

Page Navigation
1 ... 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084