Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 02
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
दायभाग:-मृतापुत्रधनाधिकारक्रमः
१५२३
क्लुप्तांशं गुरुशुश्रूषणे रता। तु दानविक्रयादीन् कुर्यादेव । 'पन्येव दद्यात्तत्पिण्डमि'न कुर्याद्यदि शुश्रूषां चैलपिण्डे नियोजयेत् ॥ त्युक्तेः । अत एव 'विभक्ता वाविभक्ता वा दायादाः स्था(१) क्लप्तांशमपहृत्येति शेषः। स्मृच.२९३ | वरे समाः' इति नारदीयं विभक्तपत्नीस्थावरपरमित्याहुः ।
(२) पल्ल्यपि यदि श्वशुरादिशुश्रूषां न करोति तदा | जीमतवाहनोऽप्येवम् । तदपरार्कमदनरत्नमाधवीयादावप्रासाच्छादनमात्रभागिन्येव । तथा च स एव-भोक्तु- भावान्निर्मूलम्। समूलत्वेऽप्यासुरादिविवाहोढस्त्रीपरमविमहतीत्यादि ।
रत्न.१५३ | भक्तस्त्रीपरं व्यभिचारिणीपरं वा न पत्नीपरम् । 'विधवा (३) गुरुः श्वशुरादिः । तदिच्छायामंशभाक्त्वं, यौवनस्था चेन्नारी भवति कर्कशा। आयुष्यक्षपणार्थ तु अन्यथा ग्रासाच्छादनमात्रमित्यर्थः। व्यम.६२ दातव्यं जीवनं तदा ॥' इति हारीतोक्तेः। विभक्त(४) विभक्तापि गुर्वादिप्रतिकूला नांशभागित्याह । भर्तपत्नीपरं विधिनिषेधादिति सर्वसिद्धान्तः। मातुरूज़
. विता.३९८ दुहित्रादेस्तद्धनहारित्वायोगात्स्वातन्त्र्याभावे विभागमृते भर्तरि भत्रंशं लभेत कुलपालिका। वैयर्थ्यात् । किं च जीवति मृते वा पत्यौ पुत्र सत्यपि यावज्जीवं न हि स्वाम्यं दानाधमनविक्रये ॥ तत्समोऽश उक्तः मृते तु कथं न स्यात् । विता.३८९-९० (१) कुलपालिका वंशपालिका । वृत्तस्थेति यावत् ।
भर्तुरोर्ध्वदेहिककरणाधिकारः तवृद्धानाथान्धाधुपजीवनाया व्रतदृष्टार्थदानविधानात् नारी खल्वननुज्ञाता पित्रा भी सुतेन वा । तदितरदृष्टार्थदानादावस्वातन्त्र्यप्रतिपादनार्थमिति मन्त- विफलं तद्भवेत्तस्या यत्करोत्यौवदेहिकम् ॥ व्यम् । एवं च धर्मार्थदाने स्वातन्त्र्यमस्त्येव । अत एव अवस्थाविशेष एव पितृभर्नाद्यनुज्ञोक्ता । औल. धर्मार्थदानमनिशमावर्तनीयमित्याह स एव-'व्रतोपवास- देहिकं पारलौकिकम् । अतो यस्यामवस्थायां भर्तुरनुज्ञानिरता ब्रह्मचर्ये व्यवस्थिता। धर्मदानरता नित्यमपुत्रा- प्राप्ता सैवात्रानूद्यते । न त्वपूर्वा विधीयते । अतो विधऽपि दिवं व्रजेत् ॥' इति। न हि पारतन्त्र्ये नित्यनैमित्तिक- वाया भर्तुरनुज्ञां विनाऽप्यधिकारः। व्यम.५० क्रिया युज्यते । एवं चादृष्टसाधकद्रव्यसंपादनार्थक- असंस्कृतेन पन्या च ह्यग्निदानं समन्त्रकम् । योगधिविक्रययोरपि स्वातन्त्र्यमप्रतिषिद्धमिति मन्तव्यम् । कर्तव्यमितरत्सर्व कारयेदन्यमेव हि ॥
+स्मृच.२९२ ब्राह्मणद्रव्यमदायिकं श्रोत्रियगामि । अब्राह्मणादायिक(२) तदवरुद्धस्त्रीपरमिति विज्ञानेश्वरः । गौडास्तु
द्रव्यं राज्ञः । मृतसंस्कर्ता धनहारी। स्थावरादौपल्या यावज्जीवं भोग एव न तु दायादानुमति । अदायिकं राजगामि योषिभृत्योर्ध्वदेहिकम । विना दानविक्रयादौ स्वातन्त्र्यम् । 'अपुत्रा शयनं भर्तुः अपास्य श्रोत्रियद्रव्यं श्रोत्रियेभ्यस्तदर्पयेत्।। पालयन्ती व्रते स्थिता। भुञ्जीतामरणं शान्ता दायादा ऊर्ध्व- अन्यो यदि दहेकश्चित्पुत्राच्छिष्याच्च सोदरात् । माप्नुयुः।।' इति कात्यायनोक्तेः। भर्तुः श्राद्धौर्ध्वदेहिकार्थ + व्यप्र. स्मृचमतमुपन्यस्तम् । व्यम. स्मृचवद्भावः ।
* मिता.व्याख्यानं 'पत्नी दुहितरः' इति याज्ञवल्क्यवचने बाल. स्मृचवत् ।
(पृ. १४८१) द्रष्टव्यम् । पमा. मितावत् । व्यम, मितावद्भावः । (१) स्मृच.२९३ यदि (प्रति); रत्न.१५३, सवि.४११; विता.व्याख्यानं 'मृते भर्तरि' इति कात्यायनवचने द्रष्टव्यम् । ग्यप्र.५१६ व्यम.६२ चैलपिण्डे (चैलं पिण्ड); विता.३९८ (१) व्यम.५०; समु.१२३. व्यमवत; समु.१४१.
(२) बाल.२।१३५ (पृ.२३०). (२) स्मृच.२९२ बृहस्पतिः; रत्न.१५३ न हि (हि न); (३) मिता.२।१३६; पमा.५३५: व्यउ १५३; व्यम. सवि.४०९ (-) लभेत (लभते) न हि (हि तत्); दानि. ६१; विता.३८५-६ यिकं (यक); बाल.२।१३५ २. ग्यप्र.४९०; ग्यम.६१; विता.३८९ रत्नवत् ; बाल. (पृ.२३०) भू (१); समु.१४३ वितावत्. २।१३५ (पृ.१९३) लभेत (लभते): (पृ.२३८); समु.१४१ (४) व्यनि. (सोद...तस्य तु.) (दशमांशं...मेव वा.) रत्नवत.
| क्रमेण देवल: समु.१४३.

Page Navigation
1 ... 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084