________________
दायभाग:-मृतापुत्रधनाधिकारक्रमः
१५२३
क्लुप्तांशं गुरुशुश्रूषणे रता। तु दानविक्रयादीन् कुर्यादेव । 'पन्येव दद्यात्तत्पिण्डमि'न कुर्याद्यदि शुश्रूषां चैलपिण्डे नियोजयेत् ॥ त्युक्तेः । अत एव 'विभक्ता वाविभक्ता वा दायादाः स्था(१) क्लप्तांशमपहृत्येति शेषः। स्मृच.२९३ | वरे समाः' इति नारदीयं विभक्तपत्नीस्थावरपरमित्याहुः ।
(२) पल्ल्यपि यदि श्वशुरादिशुश्रूषां न करोति तदा | जीमतवाहनोऽप्येवम् । तदपरार्कमदनरत्नमाधवीयादावप्रासाच्छादनमात्रभागिन्येव । तथा च स एव-भोक्तु- भावान्निर्मूलम्। समूलत्वेऽप्यासुरादिविवाहोढस्त्रीपरमविमहतीत्यादि ।
रत्न.१५३ | भक्तस्त्रीपरं व्यभिचारिणीपरं वा न पत्नीपरम् । 'विधवा (३) गुरुः श्वशुरादिः । तदिच्छायामंशभाक्त्वं, यौवनस्था चेन्नारी भवति कर्कशा। आयुष्यक्षपणार्थ तु अन्यथा ग्रासाच्छादनमात्रमित्यर्थः। व्यम.६२ दातव्यं जीवनं तदा ॥' इति हारीतोक्तेः। विभक्त(४) विभक्तापि गुर्वादिप्रतिकूला नांशभागित्याह । भर्तपत्नीपरं विधिनिषेधादिति सर्वसिद्धान्तः। मातुरूज़
. विता.३९८ दुहित्रादेस्तद्धनहारित्वायोगात्स्वातन्त्र्याभावे विभागमृते भर्तरि भत्रंशं लभेत कुलपालिका। वैयर्थ्यात् । किं च जीवति मृते वा पत्यौ पुत्र सत्यपि यावज्जीवं न हि स्वाम्यं दानाधमनविक्रये ॥ तत्समोऽश उक्तः मृते तु कथं न स्यात् । विता.३८९-९० (१) कुलपालिका वंशपालिका । वृत्तस्थेति यावत् ।
भर्तुरोर्ध्वदेहिककरणाधिकारः तवृद्धानाथान्धाधुपजीवनाया व्रतदृष्टार्थदानविधानात् नारी खल्वननुज्ञाता पित्रा भी सुतेन वा । तदितरदृष्टार्थदानादावस्वातन्त्र्यप्रतिपादनार्थमिति मन्त- विफलं तद्भवेत्तस्या यत्करोत्यौवदेहिकम् ॥ व्यम् । एवं च धर्मार्थदाने स्वातन्त्र्यमस्त्येव । अत एव अवस्थाविशेष एव पितृभर्नाद्यनुज्ञोक्ता । औल. धर्मार्थदानमनिशमावर्तनीयमित्याह स एव-'व्रतोपवास- देहिकं पारलौकिकम् । अतो यस्यामवस्थायां भर्तुरनुज्ञानिरता ब्रह्मचर्ये व्यवस्थिता। धर्मदानरता नित्यमपुत्रा- प्राप्ता सैवात्रानूद्यते । न त्वपूर्वा विधीयते । अतो विधऽपि दिवं व्रजेत् ॥' इति। न हि पारतन्त्र्ये नित्यनैमित्तिक- वाया भर्तुरनुज्ञां विनाऽप्यधिकारः। व्यम.५० क्रिया युज्यते । एवं चादृष्टसाधकद्रव्यसंपादनार्थक- असंस्कृतेन पन्या च ह्यग्निदानं समन्त्रकम् । योगधिविक्रययोरपि स्वातन्त्र्यमप्रतिषिद्धमिति मन्तव्यम् । कर्तव्यमितरत्सर्व कारयेदन्यमेव हि ॥
+स्मृच.२९२ ब्राह्मणद्रव्यमदायिकं श्रोत्रियगामि । अब्राह्मणादायिक(२) तदवरुद्धस्त्रीपरमिति विज्ञानेश्वरः । गौडास्तु
द्रव्यं राज्ञः । मृतसंस्कर्ता धनहारी। स्थावरादौपल्या यावज्जीवं भोग एव न तु दायादानुमति । अदायिकं राजगामि योषिभृत्योर्ध्वदेहिकम । विना दानविक्रयादौ स्वातन्त्र्यम् । 'अपुत्रा शयनं भर्तुः अपास्य श्रोत्रियद्रव्यं श्रोत्रियेभ्यस्तदर्पयेत्।। पालयन्ती व्रते स्थिता। भुञ्जीतामरणं शान्ता दायादा ऊर्ध्व- अन्यो यदि दहेकश्चित्पुत्राच्छिष्याच्च सोदरात् । माप्नुयुः।।' इति कात्यायनोक्तेः। भर्तुः श्राद्धौर्ध्वदेहिकार्थ + व्यप्र. स्मृचमतमुपन्यस्तम् । व्यम. स्मृचवद्भावः ।
* मिता.व्याख्यानं 'पत्नी दुहितरः' इति याज्ञवल्क्यवचने बाल. स्मृचवत् ।
(पृ. १४८१) द्रष्टव्यम् । पमा. मितावत् । व्यम, मितावद्भावः । (१) स्मृच.२९३ यदि (प्रति); रत्न.१५३, सवि.४११; विता.व्याख्यानं 'मृते भर्तरि' इति कात्यायनवचने द्रष्टव्यम् । ग्यप्र.५१६ व्यम.६२ चैलपिण्डे (चैलं पिण्ड); विता.३९८ (१) व्यम.५०; समु.१२३. व्यमवत; समु.१४१.
(२) बाल.२।१३५ (पृ.२३०). (२) स्मृच.२९२ बृहस्पतिः; रत्न.१५३ न हि (हि न); (३) मिता.२।१३६; पमा.५३५: व्यउ १५३; व्यम. सवि.४०९ (-) लभेत (लभते) न हि (हि तत्); दानि. ६१; विता.३८५-६ यिकं (यक); बाल.२।१३५ २. ग्यप्र.४९०; ग्यम.६१; विता.३८९ रत्नवत् ; बाल. (पृ.२३०) भू (१); समु.१४३ वितावत्. २।१३५ (पृ.१९३) लभेत (लभते): (पृ.२३८); समु.१४१ (४) व्यनि. (सोद...तस्य तु.) (दशमांशं...मेव वा.) रत्नवत.
| क्रमेण देवल: समु.१४३.