________________
१५२२
व्यवहारकाण्डम् ।... अपुत्रविभक्तमृतधनभाजः क्रमेण पिता भ्राता जननी । अविभक्त धनांशं तु प्राप्नोत्यामरणान्तिकम् ॥ .. पितामही च
(१) धनांशं यावता धनेन क्लुप्तजीवनं धनसाध्यं तु 'विभक्ते संस्थिते द्रव्यं पुत्राभावे पिता हरे
नित्यनैमित्तिककर्मकाम्यं व्रतादिकं सिध्यति तावद्धनभ्राता वा जननी वाथ माता वा तत्पितुः मित्यर्थः । तुशब्दो वाशब्दार्थे । धनांशं वा स्यधिका
क्रमात् +ll | रिकं प्राप्नोतीत्यर्थः । एतावद्धनसंपादकक्षेत्रांशं वा (१) तत्र पुत्राभाव इत्येतत्प्रदर्शनार्थम् । तेन पल्या
प्राप्नोतीत्यर्थः। धनग्रहणस्य वर्तनाद्यपायोपलक्षणार्थदुहितणामभाव इति द्रष्टव्यम्। पितुरभावे माता, मात्रा
त्वात्। अत्राद्यः पक्षः पत्नीव्यतिरिक्तभार्याविषयः । नुमतो वा मा(भ्रा)तैव। अप.२।१३५
स्मृच.२९२ (२) कात्यायनवचनं तु पल्यां व्यभिचारिण्यां पित्रा
(२) अविभक्तग्रहणं संसृष्टस्याप्युपलक्षणम् । तु. देरनपत्यधनग्राहित्वप्रतिपादनपरम् । पमा.५३२
शब्दोऽत्र वाशब्दार्थे । निपातानामनेककार्यत्वात् । स्त्री (३) (बालरूपमते) पुत्राभाव इति तु प्राक्तनान्तरङ्ग
मरणान्तिकं अन्नवस्त्रभागिनी। 'अविभक्तधनांशं तु भूतपुत्रपत्नीदुहित्रभावोपलक्षणम्। प्राचीनतया अन्त
प्राप्नोत्यामरणान्तिकम् । अविभक्त ग्रहणं संसृष्टस्याभवति रङ्गत्वाविशेषात् । अतः पित्रादिभिर्विभक्तद्रव्ये मृते
(१) अक्लेशेन जीवनं धनसाध्य नित्यनैमित्तिकं. कर्म स्त्रीभिः पुत्रपत्नीदुहित्रभावे पिताऽधिकारीति, पित्रभावे भ्राता
कर्तु योग्यं पूर्तादि काम्यं कर्म च यावता धनेन सिः मात्रानुमते, अननुमतौ च मातैव, तदभावे भ्राता । 'माता
ध्यति स्वभर्तुर्धनात् तावन्तमंशमवाप्नोतीत्यर्थः । अत्राद्यः ऋक्थहरी ज्ञेया भ्राता वा तदनुज्ञया' इति वचनात् ।
पक्षः पत्नीव्यतिरिक्तभार्याविषयः। स्त्रीणां जीवनमात्रोपएषामभावे मृतस्य पितामही। स्मृसा.१३१
योगिद्रव्यभागित्वाभिधानात् । द्वितीयः पक्षः पत्नी (४) पित्रर्जितं पिता, भ्रात्रर्जितं भ्रात्रादिरिति
विषय इति व्यवस्था ।
+रत्न.१५३ व्यवस्थितो विकल्पः।
विचि.२४१
(३) स्त्रीणां तु विभक्तदशायामपि भरणमेव । सेभो. (५) तान्यधिकारिमात्रपराणि न क्रमपराणि । एषा
गार्थमानीता स्त्रीत्युच्यते । 'ऋयक्रीता तु या नारी सं. मभावे पूर्वस्येति श्रौतक्रमेण पाठक्रमस्य बाधात् । न त्वे
भोगार्थ सुतार्थना । गृहीता वाऽन्यदीया वा सैव स्त्री वासुरायढस्त्रीपराणीति सर्व सिद्धान्तः। xविता.३९२
परिकीर्त्यते ॥' अन्यदीया परकान्ता 'योषिग्राह ऋण . अविभक्तापुत्रमृतस्त्री अंशं भरणं वा प्राप्नोति
दाप्य' इत्यत्र योषिच्छब्दार्थतया निरूपिता। तस्याः स्त्रिया स्वर्याते स्वामिनि स्त्री तु प्रासाच्छादनभागिनी ।
नांशभागित्वमित्याह कात्यायन:- स्वांते स्वामिनि स्त्री +मिता., स्मृच., सुबो.व्याख्यानं 'पत्नी दुहितरः' इति इत्यादि । उत्तरार्धः पत्नीविषयः। अविभक्तायाः पल्या याज्ञवल्क्यवचने (पृ.१४८०, १४९२, १४९६) इत्यत्र अप्यंशोऽस्ति । यथाऽऽह स एव-'अपुत्रा शयनं भर्तु. क्रमेण द्रष्टव्यम् । * व्यनि. 'पुत्राभावे' इति अपवत् ।
रिति ।
सवि.४१० ४ बाल. विवावद्भावः । (१) मिता.२।१३६, अप.२।१३६; स्मृच.२९८;
(४) धनांशमामरणान्तिकमित्युक्तेः कृत्स्नं धनमविस्मृसा.१३१ वाथ (वापि): पमा.५३२; सुबो.२।१३६;
भक्तस्य पत्युलभत इति निरस्तम् । न च स्त्रीशब्दश्रव. विचि.२४१ वाथ (वापि) वा तत् (वाथ); व्यनि. नृप्र. णात् पत्नीव्यतिरिक्तस्त्रीपरमिदमपीति वाच्यम् । अवि४१ व्यप्र.४९५, व्यउ.१५२ स्मृसावत; विता.३९२ व्यं | भक्त इति विशेषणानर्थक्यापत्तेः । विभक्तेऽपि भर्तरि (व्ये); राको.४५६, बाल.२।१३५(पृ.२२१); समु.१४२, पत्नीभिन्नाया अपुत्राया भरणमात्रोक्तेः। *व्यप्र.५१६ विच.१२६ द्रव्यं (वित्त) पू.
(२) स्मृच.२९२ ते (क्त); रत्न.१५३, सवि.४१... विता.न्याख्यानं 'विभक्ता भ्रातरो' इति बृहस्पतिवचने स्मृचवत् व्यप्र.५१६ व्यम.६१% विता.३९१ स्मृचवदः । द्रष्टव्यम् ।
. + व्यम, रत्नगतम् । * वाक्यार्थः स्मृचवत् ।