________________
१५२४
व्यवहारकाण्डम् संस्कारोदककृद्विप्रः प्रमीतस्य तु तद्धनात् ॥ (२) तस्मात्पल्ल्या अपि पतिनरकनिस्तारकत्वाद्धनदशमांशं हरेताथ पञ्चमं सर्वमेव बा॥ | हीनतया वा अकार्य कुर्वती स्वीयापुण्येनार्द्धशरीरसंस्तवात् बहुरक्ष्यस्य दशममल्परक्ष्यस्य पञ्चमम् । 'पतत्यर्द्ध शरीरस्य यस्य भार्या सुरां पिबेत्' इत्यादिलिङ्गअपुत्रपितृभार्यस्य सर्वमेवेति शौनकः ।। दर्शनात्पतिमपि पातयेदिति तया गृहीतं स्वाम्यर्थमेव तद्धनं क्षत्रियादेस्तु राजैव गृह्णीयाद् ब्राह्मणस्य न ॥ भवतीति सर्वेभ्योऽन्येभ्यः पूर्व पल्या एव पतिधनग्रहणं व्यासः युक्तम् ।
. व्यप्र.५०९ अपुत्रमृतधनभाजः क्रमेण पत्नी दुहिता दौहित्रश्च, (३) न चेदं स्त्रीधनपर 'मृते भतरी ति वैयात । तेषां श्राद्धकृत्वं च
विता.३०३ अपुत्रस्य परेतस्य पत्नी तद्भागहारिणी।
(४) मिताटीका-अनेन च पुत्रादिवत्सर्वोपकारकतया तदभावे तु दुहिता यद्यनूढा भवेत्तदा ।
नरकादि निस्तारकत्वेन च तदभावेऽन्यतः पूर्व पल्या एव मृते भर्तरि साध्वी स्त्री ब्रह्मचर्यव्रते स्थिता।
त स्थिता। तत्त्वम् । अन्यथा दानाद्यसंभव इति बोधितम् । स्नाता प्रतिदिनं दद्यात् स्वभत्रै सतिलाञ्जलीन् ।
बाल.२।१३५(पृ.१८८) कुर्याच्चानुदिनं भक्त्या देवतानां च पूजनम् ।
श्राद्धं मातामहानां तु अवश्यं धनहारिणा । विष्णोराराधनं चैव कुर्यान्नित्यमुपोषिता ॥
दौहित्रेणार्थनिष्कृत्यै कर्तव्यं विधिवत्सदा ॥' दानानि विप्रमुख्येभ्यो दद्यात् पुण्यविवृद्धये।
सोमेश्वरभारुचिमतावलम्बनेन अयमस्यार्थ:- अर्थउपवासांश्च विविधान् कुर्यात् शास्त्रोदितान् शब्देन प्रयोजनमुद्देश्यं ऋणमिति यावत् । तस्य
शुभान् ।।
निष्कृत्यै आनृण्याय बहुषूपप्लवमानेषु दौहित्रेषु एक लोकान्तरस्थं भर्तारमात्मानं च वरानने। ..
एव शक्तो धनहारी धनं हृत्वा आहृतद्रव्येण षोडशश्राद्धं तारयत्यभयं नारी नित्यं धर्मपरायणा॥
नवश्राद्धानि पन्थापरिव्ययणं कुर्यात् । पुत्रेष्वसंनिहितेषु (१) तदेवमादिभिर्वचनैः पल्या अपि नरक- अविद्यमानेष पल्यां अविद्यमानायां समनन्तरकर्तषु विद्यनिस्तारकत्वश्रतेः धनहीनतया वा अकार्य कुर्वती पुण्या- मानेष इतरस्य व्यवहितकर्तुरधिकारनिषेधात् । तथा च पुण्यफलसमत्वेन भर्तारमपि पातयतीति तदर्थ तद्धनं पूर्व- विष्णुः सति कर्तर्यन्यस्य कर्तुत्वं समनन्तरकर्तर्यनन्तरकस्वाम्यर्थमेव भवतीति युक्तं पल्याः स्वाम्यम् । तत्वं न स्मृतम्' इति । श्राद्ध इति शेषः, संस्कारकर्मणीति
___ दा.१६५ केचित् । तथा च व्यास:-पितृन्मातामहांश्चैव द्विजः
श्राद्धेन तर्पयेत् । अनृणः स्यात्पितृणां तु यज्ञलोकं स ऋ. (१) विन्य.३०. (२)विता.३८५. ...
च्छति ॥ इति । अत्रानृण्यं 'त्रिभिर्ऋणवा जायते ब्रह्म(३) दा.१६४-५, व्यग्र.५०९ र्यव्रते (ये व्यव)
चर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितभ्यः' इति दद्यात्...ला (भक्त्या भत्रे दधाज्जला); विता.३९३ सति
प्रतीतं दौहित्रस्यापि पौत्रवन्मातामहप्रजारूपत्वेन सिद्ध (सलि); बाल.२।१३५ (प.१८८) र्यव्रते (यें व्यव) शेषं विता
नान्यथा । दुहितुस्त्वनिविद्यासाध्यकर्मण्यनधिकारात् बत. . .. .
. ..
दौहित्रस्यैव तत्राधिकार इति दुहितृद्वारा दौहित्रस्य (४) दा.१६५; ब्यप्र.५०९ च्चा (दा) नां च (तिथि) मुपोषिता (मनुव्रता); विता.३९३ उत्त.; बाल.२।१३५ संपादनादानृण्यं मातामहस्य । अत एव पौत्राद्दौहि(पृ.१८८) च्चा (द).
त्रस्य व्यवधानम् । अत एव पौत्रवद्दौहित्रस्य साक्षाद(५) दा.१६५ भान् (भे); व्यप्र.५०९; विता.३९३० | प्रतिबन्धेन दायस्वीकारार्हता नास्ति, किन्तु दुहितद्वारा। बाल.२।१३५ (पृ.१८८).. .
६) दा.१६५, दात.१९. व्यप्र.५०९, विता. (१) सवि.४२६, ४२९, बाल.२।१३५ (पु.२२५) तु अ.. ३९३, बाल.२।१३५ (पृ.१८८) स्थं (स्थ). . | (च अ) णार्थनिष्कृत्यै (ण विधिशेन) लौगाक्षिः,