________________
दायभागः -- सुतापुत्रधनाधिकारक्रमः
अतो दौहित्रोऽपीषत्कल्पः पौत्र एवेति तस्याप्यानृण्यं पुत्रवन्मातामहौर्ध्वदेहिक क्रियाकरणात्सेत्स्यतीति । अत एव श्रुतिः -- ' दुहिता पुत्रकल्पा च पौत्रा दौहित्रकाः स्मृताः' इति । न चैषा पुत्रिकाकरणविषयेति शङ्कनीयम् । कल्पप्रत्ययानन्वयात् । पुत्रिकाकरणे पुत्रिकैव पुत्र इति न पुत्रकल्पता पुत्रिकायाः । अत एवेषत्कल्पपुत्रः पुत्रिका ईषत्कल्पपौत्रो दौहित्र एवेति सिद्धम् । यत्तु संनियोगशिष्टमातामह श्राद्धप्रतिपादकं वचनं - 'पितरो यत्र पूज्यन्ते तत्र मातामहा अपि । अविशेषेण कर्तव्यं विशेषान्नरकं व्रजेत् ॥' इति । तत्तु जीवपुत्राजीवपुत्रमातामहद्वयसाधारणम् । तथा च याज्ञवल्क्यः - 'द्वौ दैवे प्राक्त्रयः पित्र्ये उदगेकैकमेव वा । मातामहानामप्येवं तन्त्रं वा वैश्वदैविकम् ॥' इति । 'कुर्यान्मातामह श्राद्धं नियमात्पुत्रिकासुतः' इत्यादि - वचनमेतद्वचना(नु)विरोध्येव । विज्ञानयोगिप्रभृतयस्तु संनियोगशिष्टं श्राद्धं मातामहोद्देश्यं पाक्षिकमित्याहुः । अतश्च दौहित्रस्य मातापितृतोऽपि दृष्टादृष्टोपकारकतया प्रत्यासत्यतिशयात्तद्गाम्येव धनमिति सिद्धम् । एतच्च लक्ष्मीधराचार्यमतमतिगम्भीरं दिङ्मात्रमुदाहृतम् । सवि.४२९-३०
देवलः
अपुत्रमृतधनहरी दुहिता
अपुत्रस्य च कन्या स्वं धर्मजा पुत्रवद्धरेत् ॥ (१) विभक्तस्य पितृद्रव्यं कन्यायै दद्यादित्यर्थः । स्मृसा. ५९ (२) मिताटीका - स्वा सवर्णा । धर्मजा धर्मपत्नीजा | बाल.२।१३५ (पृ.२०५)
१५२५
•अमृतधनभाजः क्रमेण सोदराः दुहितरः पिता भ्रातरः माता भार्या कुल्याः सहवासिनश्च *ततो दायमपुत्रस्य विभजेरन् सहोदराः । तुल्या दुहितरो वापि ध्रियमाण: पितापि वा ॥ सेवर्णा भ्रातरो माता भार्या चेति यथाक्रमम् । एषामभावे गृह्णीयुः कुल्यानां सहवासिनः ॥
(१) इत्यनेन भार्यासवर्णादुहितृपितृमातृसहोदरभ्रातृसापत्नभ्रातृपर्यन्ताधिकारिशृङ्खलायां भ्रातृपुत्रस्याकीर्त्तनात् सापत्नभ्रातृपर्यन्ताभाव एव भ्रातृपुत्राणामधिकारः कथितः ।
(१) दा. १७६ त्रस्य च (त्रिकस्य) स्वं (स्वा); विर. ४९३; स्मृसा.५९ (अपुत्रकस्य कन्या या धर्मपुत्रवदुद्धरेत); दीक. ४४ स्य च (कस्य) स्वं (या) मेजा (मर्थ); व्यनि च कन्या स्वं (स्वयं कन्या); स्मृचि.३५ त्रस्य च (त्रिकस्य ) स्वं ( वा); दात. १७१ स्य च (कस्य ) स्वं (स्वा); चन्द्र. ७५ ( अपुत्रस्य कन्या या धर्मतः पुत्रवद्भवेत); विता. ३३४ स्य च (कस्य ) स्वं धर्मजा (तु तद्द्द्रव्यं); बाल. २।१३५ (पृ. २०५) च (तु) स्वं (स्वा) बरे (जूबे ); विभ. ९०; समु. १४१ स्य च (कस्य स्वं ) (स्वं०)
दा. १९१
तुल्याः सवर्णा दुहितरः । सवर्णा भ्रातरः सापत्ना अभिमताः सोदरभ्रातॄणां स्वपदोपात्तत्वात् विशेषणानुपपत्तेः । तत्रापि सहोदरादिभार्यान्तस्य लिखनक्रमो नाघि कारक्रमार्थः विष्ण्वादिविरोधात्, किन्तु विष्ण्वाद्युक्तक्रमेण गृह्णीयुरित्येतदर्थः लिखनक्रमेऽनास्थाव्यञ्जनार्थमेव दुहितरो वापि पितापि वेति अपिवाशब्दमुभयत्र प्रयुक्तवान्, तच्चान्यत्राप्यनुषज्यते । तेन सहोदरा वा दुहितरो
* अप, विर, व्यप्र. व्याख्यानं 'पत्नी दुहितरश्चैव' इति याज्ञवल्क्यवचने (पृ.१४९१, १४९४, १५०४) इत्यत्र क्रमेण द्रष्टव्यम् । विच विरवत् ।
(१) दा. १५४ रन् (यु:): १६९, १९१; अप. २११३५ [ पृ. ७४१ : ७४४ भि (म्रि ) ]; व्यक. १६० तु (कु); गौमि. २८।२५ तुल्या दुद्दितरो (सकुल्या दुहिता) पि वा (पिच); उ. २।१४ २ तु (कु) पि वा (पिच); स्मृच. २९९; विर. ५९.३; स्मृसा. ७३, १३५, १४२; दीक. ४५; विचि. २४१; व्यनि. तुल्या दुहितरी (सकुल्या दुहिता) तापि (तैव); दात. १९१; सवि. ४३४ पू.; व्यप्र. ४९५, ५२७; विता. ३९२ व्यकवत् ; बाल. २।१३५ (पृ. १९० : २०९ उत्त.); समु. १४२ वापि (वाथ).
(२) दा. १५४, १६९: १९१ पू.; अप. २।१३५ (पृ. ७४१, ७४४ ) पू.; उ. २।१४ २ पू. ६ व्यक. १६० चेति (वेति) ए (ते); स्मृच. २९९ पू. विर. ५९३; स्मृसा. ७३ माता (बापि) ए (ते) : १३५ ए (ते): १४२; विचि. २४१ कुल्यानां (सकुल्याः); व्यनि. र्णा (र्णात् ) ति (तू) ए (ते); दात. १९१ ए (ते); व्यप्र. ४९५ पू.: ५२७ दातवत्; व्यज.१५५, विता.३९२ चेति (चैते) ए (ते); बाल . २ । १३५ ( पृ. १९०) दातवदः समु. १४२.